संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

ज्वाल्पाधाम्नि संस्कृते संस्कृतिकेन्द्रे च जयन्तीनाम् उत्सव: — “पार्थसारथी थपलियाल:

संस्कृतविद्यालयस्य स्वर्णजयन्ती महाविद्यालयस्य रजतजयन्ती ज्वालपाज्योतविमोचनम् च विशेषोत्सवेस्ति

।। शिक्षामन्त्री, उत्तराखण्डत: डॉ. धनसिंहरावत: मुख्यातिथिरूपेण आमंत्रितोस्ति। केन्द्रीयसंस्कृत- विश्वविद्यालयस्य देवप्रयागपीठस्य (परिसरस्य) निदेशकः प्रो. वी. बी. सुब्रमण्यम, उत्तराखंडसंस्कृतविश्वविद्यालयस्य कुलपति: हरिद्वारत: प्रो. दिनेशचन्द्रशास्त्री, संस्कृतशिक्षानिदेशकः श्री एस.पी.खाली तथा संस्कृतशिक्षापरिषदः उत्तराखण्डस्य सचिवः डॉ. वाजश्रवा आर्यः च विशेषातिथय: भविष्यन्ति।।

कण्वनगरीकोटद्वार।उत्तराखण्डस्य पौडीगढ़वालस्य कोटद्वारपौडीमार्गमध्ये राष्ट्रियराजमार्गे प्राचीनसिद्धपीठ: ज्वाल्पाधाम स्थितः अस्ति । अस्य स्थानस्य दूरं कोटद्वारतः ७४ कि.मी., जिलामुख्यालयपौडीतः ३४ कि.मी. नबलकानद्याः (पश्चिमनयारनद्या:) तटे स्थिताया: ज्वाल्पादेव्याः सिद्धपीठत्वात् प्राचीनकालात् एव अस्य स्थानस्य वैभवः लोककथाभिः लोकगीतैः च प्रसृता अस्ति । अस्य प्रदेशस्य अधिष्ठात्रीदेवी पार्वतीदेवी ज्वालारूपेण प्रादुर्भूय दैत्यराजपुलोम्पुत्रीं शचीं स्वकामपूर्तिसिद्धिं प्रदत्तवती, अतः एषः सिद्धपीठः अस्ति। अस्मिन् सिद्धपीठे भगवतीज्वाल्पायाः गढ़वालशैल्याः प्राचीनः मन्दिरः अस्ति यत्र भक्ताः मातुः अखण्डज्वालादर्शनार्थं आगच्छन्ति ।
विंशतिशतकस्य सप्तमदशकपर्यन्तम् अस्मिन् धामोपरि मातुः ज्वाल्पायाः मन्दिरं विहाय किमपि न निर्मितम् आसीत् । १९६९ तमे वर्षे केचन भक्ताः मिलित्वा श्रीज्वाल्पादेवीमन्दिरसमित्याः निर्माणं कृत्वा यात्रिकसुविधासु विकासकार्येषु च केन्द्रीकृताः । श्रीमती सुरेशी देवी थपलियाल: (जन्मजा सिमतोलीवास्तव्या) यस्याः परिवारः त्रिहरीनगरे निवसति स्म, प्रथमधर्मशालायाः निर्माणार्थं समितिं प्रति धनं दानं कृतवती। तदनन्तरं विगत ५३ वर्षेषु अनेकदातृणां आर्थिकसहायेन एकदर्जनाधिकाः धर्मशालाः निर्मिताः । सम्प्रति ६०-७० जनानां कृते निवासस्थानं प्राप्यते । संस्कृतस्य संस्कृते: च प्रचारार्थं समितिः बृहत्तमं कार्यं कृतवती ।

• ज्वालपाधाम्नि संस्कृतशिक्षाया: स्थापना

१९७३ तमे वर्षे ज्वाल्पा धाम इत्यत्र श्री ज्वाल्पाधामसंस्कृतविद्यालयस्य स्थापना अभवत् । अयमेव विद्यालयः स्वर्णजयन्तीम् आचरति। अस्मिन् विद्यालये आधुनिकशिक्षायाः सङ्गमे प्रथमामध्यमा (कनिष्ठोच्चविद्यालयतः मध्यभागपर्यन्तम्) संस्कृतभाषायां शिक्षा दीयते । एतदतिरिक्तं छात्राः अनेकधा सांस्कृतिकरूपेण सज्जाः भवन्ति – यथा ब्रह्मबेलायाम् उत्थाय स्नानं, ध्यानं, योगशिक्षा च। संध्या, रुद्रीपाठ:, रुद्राभिषेक:, संस्कार:, ज्योतिषं, सङ्गीतशिक्षणं, शास्त्राध्ययनं,इत्यादीनाम् पूजापाठस्य व्यावहारिकज्ञानप्राप्तिः अपि अन्तर्भवति। प्रायः गुरुकुलः शिक्षाव्यवस्था अत्र उपलभ्यते । भोजनं, निवासस्थानं, पाठ्यक्रमसामग्री, वेशभूषा इत्यादय: सर्वछात्राणां कृते निःशुल्कं भवति । १९९६ तमे वर्षे संस्कृतशिक्षा यावत् शास्त्रीस्तरपर्यन्तं न पाठ्यते तावत् अपूर्णा इति समितिः अनुभूतवती ।

• संस्कृतस्नातकोत्तरशिक्षारम्भ:१९९७ वर्षे

श्री ज्वाल्पादेवी-आदर्श-संस्कृतमहाविद्यालयस्य स्थापना अस्याः समित्या: १९९७ तमे वर्षे अभवत् । अस्य महाविद्यालयस्य रजतजयन्तीवर्षं २०२२ तमे वर्षे आसीत् । २०२२ तमे वर्षे समितिः केन्द्रीयसंस्कृतविश्वविद्यालयदिल्लीं स्नातकोत्तरसंस्कृतशिक्षायाः मान्यतां प्राप्तुं अनुरोधं कृतवती । प्रक्रियायाः समाप्तेः अनन्तरं २०२२ तमस्य वर्षस्य मेमासे समितिः छात्राः च साहित्ये व्याकरणविषयेषु प्राध्यापकस्तरपर्यन्तं मान्यतां प्राप्तुं सुखं प्राप्तवन्तः अधुना षष्ठकक्षायां प्रवेशं कृत्वा छात्रः आचार्यपदवीपर्यन्तं ज्वाल्पाधामस्थले शिक्षां ग्रहीतुं शक्नोति। समित्याः स्वकीयसंसाधनानि अल्पानि सन्ति। मन्दिरसमित्याम् दातृभिः दत्तस्य आर्थिकसाहाय्यस्य कारणेन एव सर्वं सम्भवति । एतेषु दातृषु समितिसदस्याः, मातृज्वाल्पाभक्ताः, संस्कृतस्य प्रचारार्थं रुचिकरविद्यमानसंस्थाया: सन्ति ।

• ज्वालपायां जयन्तीनामुत्सव:

२०२३ मे १२ दिनाङ्के प्रातः ११ वादने ज्वाल्पाधामस्थले श्री ज्वाल्पाधामसंस्कृतविद्यालयस्य स्वर्णजयन्ती, श्रीज्वाल्पादेवी-आदर्शमहाविद्यालयस्य रजतजयन्ती च मन्दिरसमित्याः आयोजनं क्रियते। अस्मिन् अवसरे समितिद्वारा निर्मिता स्मारिका ज्वाल्पाज्योतमपि विमोचयिष्यते।
कार्यक्रमे शिक्षामन्त्री, उत्तराखण्डत: डॉ. धनसिंहरावत: मुख्यातिथिरूपेण आमंत्रितोस्ति। केन्द्रीयसंस्कृतविश्वविद्यालयस्य देवप्रयागपीठस्य (परिसरस्य) निदेशकः प्रो. वी. बी. सुब्रमण्यम, उत्तराखंडसंस्कृतविश्वविद्यालयस्य कुलपति: हरिद्वारत: प्रो. दिनेशचन्द्रशास्त्री, संस्कृतशिक्षानिदेशकः श्री एस.पी.खाली तथा संस्कृतशिक्षापरिषदः उत्तराखण्डस्य सचिवः डॉ. वाजश्रवा आर्यः विशेषातिथिः भविष्यन्तीति।
अस्मिन् कार्यक्रमे अन्ये बहवः महत्त्वपूर्णाः गणमान्या: अपि आमन्त्रिताः सन्ति । सत्कारं कृत्वा ये सर्वे आगच्छन्ति तेषां स्वागतम्। कदाचित् भवन्तः अपि अस्मान् एतादृशं अवसरं दातुं चिन्तयन्ति? मा चिन्तय, आगच्छतु।
नेत्रेषु उत्साहः अस्ति, भवतः स्वागतार्थं मनसि तरङ्गाः सन्ति
हस्तेषु पुष्पगुच्छः अस्ति, भावेन अभिनन्दनम् इत्याग्रह: ।।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button