संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

कोरोणाकालानन्तरं संस्कृताकादम्या: षड्विधा: संस्कृतप्रतियोगिता: सम्पूर्णराज्ये समारप्स्यते।

✓ समाजे संस्कृतेन वदन्ति चेत् संस्कृतस्य विकास: सम्भाव्यते - अकादमीसचिव: "श्रीशिवप्रसादखाली" ।। ✓ संस्कृतसदृशाः स्पर्धाः छात्राणां जीवनाय उत्तमाः- "डा. वाजश्रवा-आर्य:" ।। ✓ संस्कृतेन भारतस्य कल्पना अस्ति - "गौरवशास्त्री"

।। सितम्बरमासे 26-27दिनांके खण्डस्तरीया: तथा 11-12 अक्टोबर् 2023 दिनाङ्के जिलास्तरीया: तथा 07-08 नवम्बर 2023 दिनाङ्के राज्यस्तरीयसंस्कृतछात्रप्रतियोगिता: भविष्यन्ति। २३.०८.२०२३ दिनाङ्के अकादम्या: सभागारे आहूतसभायां १३जिलासंयोजकाः, १३सहसंयोजका:, 95खण्डसंयोजका: संस्कृतप्रतियोगितानां प्रशिक्षणं प्राप्तवन्तः ।।

हरिद्वारम्। उत्तराखण्ड-संस्कृत-अकादमीद्वारा राज्ये द्वितीयराजभाषाया: संस्कृतप्रचारार्थं, प्रसारार्थं, रक्षणार्थं च छात्राणां संस्कृतेन सर्वतोन्मुखीविकासाय च विद्यालयस्य महाविद्यालयस्य, विश्वविद्यालयस्य च खण्डस्तरस्य, जिलास्तरस्य, राज्यस्तरस्य च सर्वेषां छात्राणां कनिष्ठ-वरिष्ठवर्गेषु षड्विधाः संस्कृत-छात्र-प्रतियोगिताः आयोजिताः । येषु…
संस्कृतनाटकप्रतियोगिता संस्कृतसमूहनृत्यप्रतियोगिता
संस्कृतसमूहगायनप्रतियोगिता, संस्कृतवादविवादप्रतियोगिता, संस्कृतवाक्पटुताप्रतियोगिता, श्लोकोच्चारणप्रतियोगिता षड्विधा: सन्ति। 26-27 सितम्बर 2023 दिनाङ्केषु खण्डस्तरीयसंस्कृतछात्रप्रतियोगितानां तथा 11-12 अक्टोबर् 2023 दिनाङ्के जिलास्तरीयसंस्कृतछात्रप्रतियोगितानां तथा 07-08 नवम्बर 2023 दिनाङ्के राज्यस्तरीयसंस्कृतछात्रप्रतियोगितानाम् आयोजनं संजायते।

कनिष्ठ-वरिष्ठ-वर्गे प्रखण्ड-स्तर-जिला-स्तर-राज्य-स्तराणां प्रतियोगिता: आयोजिता: भविष्यन्ति। एतासु प्रतियोगितासु प्रत्येकस्य खण्डस्य सर्वकारी/असर्वकारी/निजीमान्यताप्राप्तविद्यालयस्य, महाविद्यालयस्य विश्वविद्यालयस्य च कनिष्ठवर्गे 06 तः 10 पर्यन्तं वरिष्ठवर्गे कक्षा 11 तः स्नातकोत्तर (आचार्य/एम.ए.) संस्थागतछात्राः भविष्यन्ति।

अकादम्यां २३.०८.२०२३ दिनाङ्के आहूतसभायां जिलासंयोजकाः, सहसंयोजका:, खण्डसंयोजका: संस्कृतप्रतियोगितानां प्रशिक्षणं प्राप्तवन्तः। अकादमी इत्यनेन प्रतियोगितासु मुख्यशिक्षापदाधिकारिभ्य: खण्डशिक्षापदाधिकारिभ्य: च अपेक्षितमार्गदर्शनस्य मार्गदर्शिकाः अपि प्रकाशिताः यत् द्वितीयराजभाषासंस्कृतस्य व्यापकप्रचारार्थं अस्माकं अस्य प्रयासस्य सफलता भवतः व्यक्तिगतकार्यकर्तृत्वस्य उपरि निर्भरं भवति। अस्माकं विश्वासः अस्ति यत् भवतः मार्गदर्शनेन खण्डसमन्वयकः इष्टं समर्थनं प्राप्स्यति तथा च खण्डस्तरस्य स्पर्धाः उत्तमप्रतिरूपेण सफलतया संचालिताः भविष्यन्ति। एतदर्थं सर्वेषां प्रधानाचार्याणां सभा आहूतव्या भवति। संयोजकेभ्य: विशेषसमर्थनं प्रदातुं च पारदर्शीनिष्पक्षतया च प्रतियोगितानां आयोजनं भविष्यति।

खण्डशिक्षापदाधिकारिणा सह परामर्शं कृत्वा प्रतियोगितायाः पूर्वं प्रत्येकप्रतियोगितायाः कृते ०२ निर्णायकानाम् व्यवस्था करणीया तथा च संयोजका: निर्णायकाश्च अस्य विषयस्य विशेषं पालनं करिष्यन्ति यत् प्रतियोगितायाः परिणामाः तावत्पर्यन्तं गोपनीयाः भवितव्याः यावत् परिणामस्य विधिपूर्वकं घोषणा न भवति। जनप्रतिनिधिः, विद्वांसः, अकादम्याः सामान्यसमितेः आदरणीयाः सदस्याः, शासकीयसंस्थायाः कार्यकारिणी च अन्ये च गणमान्यजनाः अध्यक्षरूपेण, मुख्यातिथिरूपेण, प्रतियोगितानां उद्घाटनसमापनसमारोहस्य कार्यक्रमे विशेषातिथिरूपेण आमन्त्रिताः भवेयुः तथा च स्थानीयसंस्कृतविद्वांसः अपि भवितुमर्हन्ति आमन्त्रिता:।

आहूतसभायाः संगोष्ठ्याम् उत्तराखण्डसंस्कृत-अकादमी-सचिवः श्री शिवप्रसाद-खालीमहोदयेन उक्तं यत् संस्कृत- प्रचाराय स्थाने स्थाने संस्कृतभाषायां वक्तव्यं, यस्मै व्याकरणस्य आवश्यकता नास्ति, संस्कृतभाषायाः ज्ञानाय व्याकरणस्य आवश्यकता वर्तते समाजे सरलसंस्कृतवार्तालापं कर्तुं अभ्यासस्य आवश्यकता वर्तते, समाजे संस्कृतेन वदन्ति चेत् संस्कृतस्य विकास: सम्भाव्यते । अतः संस्कृतसप्ताहस्य अवसरे संस्कृतवातावरणे सर्वेषां सहकार्यं करणीयम्। तै: संस्कृतप्रतियोगितायाः संचालनाय सर्वेभ्यः खण्डसंयोजकेभ्यः, सर्वेभ्यः जनपदसंयोजकेभ्यः, सहसंयोजकेभ्यः च शुभकामना: प्रदत्ता: ।

संस्कृतशिक्षापरिषदः सचिवः डॉ. वाजश्रवा-आर्यः अवदत् यत् संस्कृतसदृशाः स्पर्धाः छात्राणां जीवनाय अतीव उत्तमाः सन्ति, एतासु स्पर्धासु स्पष्टनिर्णयः तेषां मनोबलं अधिकं वर्धयिष्यति, येन अधिकाधिकाः छात्राः भागं ग्रहीतुं शक्नुवन्ति।

संस्कृतभारती-उत्तराञ्चलस्य राज्यसङ्गठनमन्त्री श्री गौरवशास्त्री उक्तवान् यत् संस्कृतेन भारतस्य कल्पना अस्ति।
संस्कृतसप्ताहः रक्षाबन्धनस्य त्रिदिवसपूर्वं त्रिदिवसानन्तरं च आचर्यते। मासे अस्य सप्ताहस्य आगमनस्य कारणात् संस्कृतमासस्य अपि अनेकस्थानेषु आयोजनं भवति येषु संस्कृतभाषायां बहवः स्पर्धाः आयोजिताः भवन्ति । प्रतिजनपदश: प्रतिप्रान्ते च संस्कृतभारत्या सम्मेलनम् इदानीम् आयोज्यते ।

पौडीनगरस्य संस्कृतसहायकनिदेशकः डॉ. पद्माकरमिश्रः उक्तवान् यत् उच्चारणकाले सम्यक् कथने अपि अस्माभिः ध्यानं दातव्यम् इति। संस्कृतप्रतियोगितानां राज्यसंयोजक: च संस्कृताकादम्याः शोधाधिकारी डॉ. हरिशचन्द्रगुरुरानी संस्कृतप्रतियोगितानां कृते आवश्यकमार्गदर्शिकानां विषये सर्वेभ्यः अवगतं कारितवान् तथैव प्रकाशनाधिकारिणा किशोरीलालारतूडीवर्येण सर्वेषां पत्रकाणां कृते सहकार्यं प्रदत्तम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button