संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

टूरिस्ट्-संदेश-प्रतिष्ठानस्य कार्यक्रमे क्षेत्रबन्धप्रणेता श्रीगणेश”गरीब:” सम्मानितोभवत्।

• सम्पादकेन श्रीसुभाषनौटियालद्वारा संरचितस्य पुस्तकस्य विधानसभाध्यक्षया ऋतुभूषणखण्डुरीवर्यया कृतं लोकार्पणं

• गढवालीगजलविधायां श्री राकेशमोहनध्यानीवर्यस्य च लोकेशनवानीवर्यस्य गीतं दर्शकान् सम्मोहितवान्।

उत्तराखण्ड।२०२३ तमस्य वर्षस्य मार्चमासस्य २६ दिनाङ्के टूरिस्ट्-संदेश-प्रतिष्ठानेन देहरादून-नगरस्य टाउन-हॉल-मध्ये आत्मनिर्भरतायाः, आर्थिकसशक्तिकरणस्य, समग्र-समृद्धेः च कृते संवादत: समृद्धि-कार्यक्रमस्य आयोजनं कृतम् ।
अस्मिन् शुभावसरे
अध्यक्ष:- श्री कुंवरसिंहभंडारी, पूर्वबस्ती-अधिकारी मुख्यातिथि:- श्रीमती ऋतु भूषणखण्डूडी , मा. विधानसभाध्यक्षा उत्तराखंड एवं विशेषातिथि – श्री गणेशजोशी मा. कृषिमन्त्री, उत्तराखण्डसर्वकार: एवं…विशेषातिथि: – श्री योगेशभट्ट:, राज्यसूचनायुक्त:, उत्तराखंडत: एवं विशेषातिथि: – श्री सुनील-उनियाल: गामा, महापौर: देहरादूनत: ससम्मानिता: उपस्थिता: आसन्।

प्रथमसत्रे पुस्तकविमोचनं, चर्चा, पुरस्कारप्रदानं च आरब्धम्। कार्यक्रमे मुख्यवक्ता – श्री केदारसिंहरावत:, पूर्वविधायक: एवं विशेषामंत्रितवक्ता श्री मनोजसिंहरावत:, पूर्वविधायक: एवं विशेषामंत्रितवक्ता – श्री एस.एस. पाङ्गति, पूर्व I.A.S. अधिकारी च मुख्यातिथिभिः सह ‘उत्तराखण्डे समेकनस्य अप्रतिमनायकः गणेशसिंह:’गरीब:’ इति पुस्तकं विमोचनं कुर्वन् सराहनीय उपक्रमेषु समेकनसम्बद्धानां कार्याणां विषये सम्माननीयवक्तव्यैः चर्चां कृतवान्।

टूरिस्टसन्देशमासिकपत्रिकायाः ​​सम्पादकस्य
सुभाषचन्द्रनौटियालवर्यस्य सौजन्येन आयोजितोभवत् कार्यक्रम: । समृद्धे: मुख्यमन्त्र: समेकनं क्षेत्रबन्ध: तथा च अस्य प्रणेतु: श्रीगणेशसिंहगरीब इत्यस्य सम्मान: मुख्यचर्चाया: विषय: आसीत्।

“क्षेत्रबन्धविषये सर्वकारस्य मनोदशा सुस्पष्टं स्यात् – “गणेशगरीब:”

समेकनस्य प्रेरकः गणेशगरीबमहोदयः अवदत् यत् उत्तराखण्डे सूचनासमितिः भवितव्यः, येन सर्वकारस्य अभिप्रायः प्रकाशयितुं शक्यते, तदर्थं उत्तराखण्डसर्वकारेण समिति: निर्मातव्या, नियम: निर्मातव्य: , यत् स्थले कार्यान्वितं भवेत्, तदर्थं उत्तराखण्डे एकः नियमः निर्मातव्यः।तथा च सः जनसामान्यं प्रति अपि गन्तव्यः यथा सर्वे स्वमतं दातुं शक्नुवन्ति, अन्यथा निरक्षरजनानाम् अपि समेकनस्य विषये व्याख्यातव्यं भविष्यति, यदा विमुद्रीकरणं भवितुम् अर्हति रात्रौ देशे, तर्हि किमर्थं तस्य समेकनं कर्तुं न शक्यते?सः अवदत् यत् एतदर्थं सर्वकारस्य अभिप्रायः स्पष्टाः भवेयुः। स्वैच्छिकस्य अर्थः स्यात् यत् अभिप्रायः स्पष्टं नास्ति। समेकनस्य विषये सर्वकारस्य अभिप्रायः स्पष्टः भवेत्।

“वयं प्रजया सह मनसा कार्यं कर्तुं शक्नुम: न तु बलात्-“विधानसभाध्यक्षा ऋतुभूषणखण्डूरी”

माननीय विधानसभा अध्यक्षः ऋतुभूषणखण्डुरी मुख्यातिथिरूपेण उक्तवती यत् उत्तराखण्डं ग्रामप्रधानं राज्यम् अस्ति तथा च एतत् कृषिप्रधानं राज्यम् अपि अस्ति, अत्र क्षेत्राणि अद्य कृषिहीना: भवन्ति यतोहि एतादृशं समेकनार्थं जनसमुदायस्य दृढता नास्ति, सा अवदत् यत् एतत् तत्क्षणमेव कर्तव्यम्, परन्तु अधुना बीजानि रोपितानि अधुना फलानां आवश्यकता अस्ति, अस्मिन् विषये सा अवदत् यत् जनसमूहः यदा सर्वकारहस्तं प्रसारयति तदा हस्तं न प्रसारयति, वयं सर्वे मार्गदर्शनं कर्तुं शक्नुमः, मतं दातुं शक्नुमः, विचार: ददातु इति च , परन्तु जनसामान्येन सह बलात् अस्माभिः एतत् कर्तुं न शक्यते, वयं केवलं तेषां मनः अनुसरणं कर्तुं शक्नुमः, अतः अस्माभिः जनसामान्येन सह समन्वयः स्थापयित्वा जनानां मनसा सह कार्यं कर्तव्यम्।सा अवदत् यत् वयं जनसमूहं संयोजयितुं न शक्नुमः । अस्य कृते यदि कृतं च कृतं ततः परं जनस्य अवगमनाय किं कर्तव्यं यथा जनसमूहः समेकनाय सज्जः भवति, यतः कोऽपि स्वस्य दातुं सज्जः नास्ति क्षेत्राणि स्वयमेव, अस्य कृते अस्माकं नूतनदृष्टिः, नूतनचिन्तनस्य आवश्यकता अस्ति।अस्माभिः एतेन अग्रे गन्तव्यं भविष्यति।सा अवदत् यत् ये ८३ ग्रामाः एकीकरणाय चर्चां कृतवन्तः निश्चितमेव कार्यं भविष्यति, यत् आरम्भः, अग्रे उत्तमं कार्यं प्रगतेः दिशि गमिष्यति।एतेन सह सा अवदत् यत् समेकनात् २५ वर्षाणाम् अनन्तरम् अपि भविष्यस्य युवानां कृते आवश्यकम् अस्ति, येन आगामिनी सन्तति: भविष्यति । ग्राम मेलमिलापः नूतनसंस्कारस्य चिन्तनेन अग्रे गन्तव्यः।अद्य सर्वे जनाः प्रवासं कृतवन्तः। सुरक्षायाः अभावात् सशक्ताः उत्तराखण्डं त्यक्तुं बाध्यन्ते । तया उक्तं यत् अन्यस्य भूमौ विकासः न भविष्यति।एतस्य कृते प्रधानस्य माध्यमेन जिलापंचायतस्तरात् उपक्रमः करणीयः, जनप्रतिनिधिभिः जनप्रतिनिधिभिः अस्मिन् विषये उपक्रमः करणीयः।
द्वितीयाधिवेशनस्य उद्घाटनं कुर्वन् उत्तराखंडस्य लोकभाषा लेखक: श्री लोकेशनवानी उक्तवान् यत् –
गढ़वालस्य आक्रमणेन सह भाषितभाषायां प्रभावः अभवत् । गढ़वालस्य लेखकाः स्वकीयभाषया लेखनं आरब्धवन्तः । राकेशमोहनध्यानी इत्यनेन गजलविधायां स्वस्य वाच्यभाषायाः प्रचारः कृतः, एषः आधुनिकः प्रयोगः अस्ति । गजलविधायां गढवालीभाषाभाषिता अस्माभिः पूर्वं न श्रुता आसीत् । ध्यानी जी द्वारा एतादृशः प्रशंसनीयः प्रयासः श्रेयस्कर: अस्ति।

द्वितीयसत्रे – लोकसंस्कृतेः आचारस्य च अन्तर्गतम्
द्रोणगरीदेहरादूने प्रथमबारं लोकगज़लप्रस्तुतिसंयोजकस्य राकेशमोहनध्यानीवर्यस्य एवं श्रीलोकेनवानीवर्यस्य गजलविधा: लोकप्रिया: अभवन् ।स्वरोजगारत: समृद्धिं यावत् चर्चासमन्वयक:- दिनेशपालसिंहगुसाई स्ववक्तव्य सर्वसमक्षे अस्थापयत् कार्यक्रमपश्चात् भोजनपरिवेषणं- स्थूलधान्यनिर्मितं सुरुचिपूर्ण उत्तराखण्डीभोजनं समन्वयिका- श्रीमती दीपिका डोवाल एवं श्री कपिल डोवाल द्वारा परिवेषितं, यो हि पर्वतीयभोजस्य स्वादिष्टतमव्यञ्जनेषु एक: अस्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button