संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

प्रदेशस्य शीघ्रं, सर्वसमावेशीं समग्रं च विकासं कृत्वा आत्मनिर्भरभारतस्य आधारं प्रस्तुतं कुर्वन् अर्थसङ्कल्पपत्रम् – मुख्यमन्त्री

सङ्कल्पानां पूर्तये वयं प्रतिबद्धाः, लोककल्याणसङ्कल्पपत्रस्य दशाधिकैकशताः प्रतिज्ञाः समाविष्टाः – मुख्यमन्त्री

-> राजकोषीयानुशासनं प्रति दत्तम् पूर्णं ध्यानं, कुशलवित्तीयप्रबन्धनस्य कारणेन वर्धितं राजस्वं – “मुख्यमन्त्री”

-> न स्थापितः नूतनः करः, पेट्रोल-डीजल–इत्यनयोः अपि अल्पमूल्यम्, तथापि वर्धितम् प्रदेशस्य राजस्वं – “मुख्यमन्त्री”

-> 2017-18तमे वर्षे प्रदेशे अस्माकं यः आहत्यनिर्यातः भवति स्म सः केवलं षडाशीतिसहस्रकोटितः अष्टाशितिसहस्रकोटिमध्ये आसीत्,अद्यत्वे सः प्रवर्ध्य प्रायः 1.60लक्षकोटिरुप्यकाणां समीपं भवितुं गच्छति

-> बृहत्तमेषु अर्थसङ्कल्पपत्रेषु मूलभूतअवसंरचनाविकासस्य, शिक्षायाः, स्वास्थ्यस्य अपि च कृषकाणां, महिलानां, युवानां विशेषावधानम्

लखनऊ।

मुख्यमन्त्रिणा योगिना आदित्यनाथेन राज्यसर्वकारस्य 2023-24तमस्य वर्षस्य अर्थसङ्कल्पं स्वावलम्बी उत्तरप्रदेशस्य भावनायाः प्रकटीकरणम् इति वर्णितम् । विधानसभायां अर्थसङ्कल्पस्य प्रस्तुतीकरणानन्तरं आयोजिते पत्रकारसम्मेलने मुख्यमन्त्री अवदत् यत् देशस्य बृहत्तमजनसङ्ख्यायुक्ते राज्ये उत्तरप्रदेशे विगत षड्वर्षेषु ‘सर्वेषां सहयोगः, सर्वेषां विकासः, सर्वेषां विश्वासः, सर्वेषां प्रयासः च’ इत्यस्य भावनायाः प्रतिनिधित्वं कृत्वा प्रदेशस्य समग्रविकासे ये प्रयत्नाः आरब्धाः सन्ति अस्य पृष्ठतः प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रेरणा मार्गदर्शनं च अस्ति । वित्तमन्त्रिणा राज्यस्य विकासाय कल्याणाय च प्रस्तुतं अर्थसङ्कल्पपत्रम् उत्तरप्रदेशस्य शीघ्रं सर्वसमावेशीं समग्रं च विकासं कृत्वा ‘आत्मनिर्भरभारतस्य’ आधारे ‘आत्मनिर्भर–उत्तरप्रदेशस्य’ आधारं प्रस्तुतं अर्थसङ्कल्पपत्रम् अस्ति ।

अर्थसङ्कल्पपत्रप्रावधानानाम् क्रमेण उल्लेखं कृत्वा सः अवदत् यत् विधानसभानिर्वाचनात् पूर्वं वयं घोषणपत्रे आहत्य त्रिंशताधिकैकशताः प्रतिज्ञाः कृतवन्तः, येषु दशाधिकैकशताः प्रतिज्ञाः अद्यतनस्य अर्थसङ्कल्पपत्रे समाविष्टाः सन्ति। एतत् प्रतिज्ञां पूरयितुं अस्माकं प्रतिबद्धतां दर्शयति । सः अवदत् यत् 2017-18तमे वर्षे राज्ये अस्माकं आहत्यनिर्यातः केवलं षडाशीतिसहस्रकोटितः अष्टाशितिसहस्रकोटिमध्ये आसीत्, अद्यत्वे सः प्रवर्ध्य प्रायः 1.60लक्षकोटिरुप्यकाणां समीपं भवितुं गच्छति । उत्तरप्रदेशस्य इतिहासस्य बृहत्तमस्य अर्थसङ्कल्पपत्रस्य षड्लक्षं नवतिसहस्रकोटिभ्यः अधिकस्य अर्थसङ्कल्परूपेण प्रस्तुतीकरणस्य विषये आनन्दं वितरयन् सः अवदत् यत् राज्ये वयं ऋणरस्य चौरकार्यं स्थगयित्वा वित्तीयप्रबन्धने कार्यं कृतवन्तः। 2016-17तमस्य वर्षस्य 3.40लक्षकोटिरूप्यकाणां अर्थसङ्कल्पस्य अपेक्षायां एतत् अर्थसङ्कल्पपत्रं द्विगुणितम् अस्ति । अस्मिन् काले जनसमुदायस्य उपरि कोऽपि नूतनः करः न आरोपितः, राज्ये पेट्रोल-डीजल–चेत्यनयोः करमुक्तिः दत्ता अद्यत्वे उत्तरप्रदेशे अन्येषां राज्यानां अपेक्षया पेट्रोल-डीजल–चेत्यनयोः अल्पमूल्यवत् अस्ति तदपि न केवलं राज्यस्य राजस्वसङ्ग्रहः वर्धितः, अपितु वित्तानुशासनस्य अपि पूर्णतया परिचर्या कृता, सर्वकारस्य अर्थप्राप्तेः अपि वृद्धिः अभवत् । राज्यस्य सुदृढवित्तीयस्थितेः उल्लेखं कुर्वन् मुख्यमन्त्री अवदत् यत् पूर्वं प्रायः अष्टप्रतिशतम् अर्थसङ्कल्पं पुरातनऋणानां अवशेषं प्रति गच्छति स्म, परन्तु अद्यत्वे कुशलवित्तीयप्रबन्धनस्य कारणेन षड्प्रतिशतं यावत् न्यूनीकृतम् अस्ति । उत्तरप्रदेशस्य बेरोजगारीप्रतिशतं यः 2016-17तमे वर्षे सप्तदश–अष्टादशप्रतिशतम् आसीत्, सः अद्य चतुर्प्रतिशतं यावत् न्यूनीकृतः अस्ति । सीडी-अनुपातस्य महती उन्नतिः अभवत् अद्यत्वे पञ्चपञ्चाशतप्रतिशतम् इति स्थितिः अस्ति । सः अवदत् यत् 2016-17तमे वर्षे राज्यऋणस्य राजस्वं षडाशीतिसहस्रकोटिरूप्यकाणि आसीत्, यत् 2022-23तमे वर्षे द्विलक्षं द्वाविंशतिसहस्रकोटिरूप्यकाणि यावत् वर्धयिष्यति इति अनुमानितम् । विक्रयकर/वैट् सङ्ग्रहणं 2016-17तमे वर्षे 51883कोटिरूप्यकाणि आसीत्, अद्य 1.24लक्षकोटिपर्यन्तं भविष्यति । तथैव 2016-17तमे वर्षे राज्य आबकारीरूपेण 14277कोटिरूप्यकाणि प्राप्तानि, यत् अस्मिन् वित्तीयवर्षे नवचत्वारिंशतसहस्रकोटिभ्यः अधिकम् इति अनुमानितम् अस्ति । सः अवदत् यत् 2022-23तमे वर्षे एफआरबीएम-अधिनियमस्य अनुसारं वयं चतुर्प्रतिशतं राजकोषीय-हान्याः निर्धारित-सीमायाः विरुद्धं 3.96प्रतिशतं पर्यन्तं स्थापयितुं सफलाः अस्मत् । 2016-17तमे वर्षे स्वराज्यकरः कुलराजस्वप्राप्तेः 33प्रतिशतम् आसीत्, अद्यत्वे 2022-23तमे वर्षे अर्थसङ्कल्पपत्रं द्विगुणितं जातम्, तथापि एषः अनुपातः 44प्रतिशतं पर्यन्तं इति अनुमानितम् अस्ति मुख्यमन्त्री उक्तवान् यत् 2016-17तमस्य वर्षस्य अर्थसङ्कल्पस्य विंशतिप्रतिशतं ऋणेन वित्तपोषणं कृतम्, अद्यत्वे तु 2022-23तमस्य वर्षस्य अर्थसङ्कल्पे ऋणस्य प्रतिशतं षोडशप्रतिशतं यावत् न्यूनीकृतम् अस्ति। तथैव ऋणस्य व्याजस्य कृते प्रायः अष्टप्रतिशतम् अर्थसङ्कल्पः व्ययितः अस्ति तथा च 2022–23तमस्य वर्षस्य अर्थसङ्कल्पं 6.5प्रतिशतं यावत् न्यूनीकृतम् अस्ति ।

मुख्यमन्त्रिणा उक्तं यत् अर्थसङ्कल्पपत्रस्य विस्तारः राज्यस्य आवश्यकतानुरूपम् अस्ति । एतत् लक्ष्यं आर्थिकानुशासनस्य निर्माणेन सिद्ध्यति । सर्वेषां सहयोगः, सर्वेषां विकासः, सर्वेषां विश्वासः, सर्वेषां प्रयासः इत्यस्य प्रतिनिधित्व कुर्वन् अस्माभि सदैव अर्थसङ्कल्पपत्रं प्रस्तुतम् । राज्यसर्वकारेण स्वस्य प्रत्येकस्मिन् अर्थसङ्कल्पपत्रे एकस्य विषयस्य विषये व्यवस्थितः प्रयासः कृतः । वर्तमानसर्वकारेण 2017-18तमे वर्षे कृषकाणां कृते प्रथमं अर्थसङ्कल्पपत्रं समर्पितं आसीत् । 2018-19तमस्य वर्षस्य अर्थसङ्कल्पपत्रम् औद्योगिकविकासाय, मूलभूतसंरचनासुविधानां च कृते आसीत् । 2019-20तमस्य वर्षस्य अर्थसङ्कल्पपत्रं महिलासशक्तिकरणाय समर्पितं आसीत् । 2020-21तमस्य वर्षस्य अर्थसङ्कल्पपत्रं युवानां आधारभूतसंरचनाविकासाय च समर्पितं आसीत् । 2022-23तमस्य वर्षस्य अर्थसङ्कल्पपत्रम् आत्मनिर्भरतायाः माध्यमेन सशक्तिकरणाय समर्पितं आसीत् तथा च 2022-23तमस्य वर्षस्य अर्थसङ्कल्पपत्रम् आत्मनिर्भर–उत्तरप्रदेशस्य अवधारणायाः ‘अन्त्योदयस्य च’ अवधारणायाः कृते समर्पितं आसीत् । तथैव 2023-24तमस्य वर्षस्य अर्थसङ्कल्पपत्रस्य मूलभावना आत्मनिर्भर–उत्तरप्रदेशः अस्ति । षड्वर्षेषु प्रदेशस्य अर्थसङ्कल्पपत्रस्य विस्तारे द्विगुणाधिकं वृद्धिः प्रदेशस्य अर्थव्यवस्थायाः विस्तारस्य प्रतिबद्धतां दर्शयति । मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् विगत षड् वर्षेषु राज्यस्य अर्थसङ्कल्पपत्रं द्विगुणाधिकं वर्धितम् । अस्मिन् काले राज्यस्य प्रतिव्यक्ति-आयः द्विगुणाधिकः अभवत् । सः अवदत् यत् अद्यतनस्य अर्थसङ्कल्पपत्रे कृतासु घोषणासु मुख्यतया बृहत् भागः राज्ये पूञ्जीव्ययस्य कृते अस्ति। अस्य अर्थः अस्ति यत् राज्ये आधारभूतसंरचनायाः विकासाय सा राशिः व्ययिता भविष्यति, यत् राज्ये वृत्तिसृजनार्थं प्रमुखा भूमिकां निर्वहति । मुख्यमन्त्री उक्तवान् यत् राज्यस्य इतिहासे अस्मिन् बृहत्तमे अर्थसङ्कल्पपत्रे मूलभूतसंरचनाविकासस्य, शिक्षायाः, स्वास्थ्यस्य, कृषकाणां, महिलानां, युवानां च विशेषतया सावधानी कृता अस्ति। सः अवदत् यत् अद्यावधि वयं राज्ये विंशतिलक्षयुवकानां कृते टैब्लेट्/स्मार्टफोन्स्–इति वितरितवन्तः । आगामिषु पञ्चवर्षेषु आहत्य द्विकोटियुवकानां कृते एषः लाभः प्रदत्तः भविष्यति । अनेन प्रकारेण निजनलकूपसम्बद्धा ये अस्माकं अन्नदातारः कृषकाः सन्ति तेभ्यः अस्माभिः गत–अर्थसङ्कल्पपत्रे पञ्चाशतप्रतिशतं यावत् अवहारः दत्तः, आगामिकाले अस्माभिः तेभ्यः व्यवस्थितरूपेण शतप्रतिशतं यावत् अवहारं प्रदातुं व्यवस्था क्रियते, अस्य प्रावधानम् अर्थसङ्कल्पपत्रे कृतम् अस्ति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button