संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

“यत्र रम्या शकुन्तला तत्रैव गुरुकुलं कण्वाश्रम: शोभते मालिनीतटे” — ‘स्वामीविश्वदेवानन्द- -सरस्वती’

• प्राचीनभारते आस्ताम् कण्वाश्रमगुरुकुलं च बद्रिकाश्रमगुरुकुलं

विशेषसंस्कृतसाक्षात्कारवार्ता।कोटद्वार।दुष्यन्तशकुन्तलयोः वीरपुत्रस्य भरतनामधेयेन अस्माकं देशस्य नामकरणं भारतं जातम्। यो हि बाल्यकाले सिंहसदन्तानां गणनां कृतवान् | दुष्यन्तस्य शकुन्तलाया: च प्रेमप्रसंगः यः अद्यत्वे साहित्ये विद्यमानः अस्ति, तस्य शीर्षस्थानं कण्वाश्रमेण सह सम्बद्धम् अस्ति। भारतस्य प्राचीनतमगुरुकुलेषु कण्वाश्रम: अन्यतम: एव आसीत्। अभिज्ञानशकुन्तलम् इत्यस्मिन् महाकविकालिदासस्य दुष्यन्तस्य शकुन्तलाया: च वर्णनं नाटकरूपेण विश्वप्रसिद्धम् अस्ति। कथ्यते यत् उत्तराखण्डे द्वौ गुरुकुलौ विश्वप्रसिद्धौ आस्ताम्, एकः बद्रिकाश्रमः अपरः कण्वाश्रमः। तेषु कालेषु सहस्राणि वेदपाठीशिष्याः अत्र अध्ययनार्थम् आगच्छन्ति स्म, अद्यत्वे अपि कण्वाश्रम: पुरातत्त्वावशेषानुसारं मालिनीनद्याः तटे दृश्यते। यत्र रम्या शकुन्तला तत्रैव गुरुकुलं कण्वाश्रम: अद्यापि वर्तते। सम्प्रति पौडीजनपदस्य कोटद्वारभाबर-यमकेश्वर- -विकासखण्डयोः अन्तर्गतं एतत् स्थानम् अस्ति । अस्य भौगोलिकपरिदृश्ये पुराणेषु वर्णितेषु शास्त्रेषु उल्लिखितानां बहूनां वनस्पतिनां स्थानानां च नामानि अद्यत्वे अपि श्रूयते । कण्व: ऋषिः यः शास्त्रेषु उल्लिखितोस्ति, अद्यत्वे अपि तस्मिन् एव स्थानं गच्छन् सः गुरुकुलः वर्तमानकाले पुनः सजीवः अभवत् इति भाति।

• वैदिकाश्रमस्य च गुरुकुलमहाविद्यालयस्य स्थापना 2-07-1972 दिनांके अभवत्।

वैदिकाश्रमस्य एवं गुरुकुलमहाविद्यालयकण्वाश्रमस्य स्थापना विश्वप्रसिद्धेन योगाचार्येण ब्रह्मचारीविश्वपालजयन्तद्वारा साक्षात्कण्वतपस्वीसदृशेण एवं आधुनिकभीमोपाधिभूतेन 2-07-1972 दिनांके कृतं। अत्र योगाचार्यः संस्कृतमाध्यमेन भवति च गुरुकुलमहाविद्यालये च 1 वर्षीयः योगोपाधि:पीजीटीयोगडिप्लोमा, यज्ञशाला भीमतरणताल: तथा महर्षि पतञ्जलियोगशाला तथा वीरभारतस्मारकं तथा च कृष्णगौशाला तथा आयुर्वेदयोगप्राकृतिकचिकित्सालय: पञ्चकर्मस्य पूर्णसुविधा: कण्वाश्रमे वर्तन्ते। महाविद्यालय: उत्तराखण्डसंस्कृतविश्वविद्यालयत: मान्यता प्राप्तोस्ति। यज्ञयोगज्योतिमन्दिरे गायत्रीमहमृत्युञ्जययज्ञशालायां प्रतिवर्षं १.२५ लक्षं गायत्रीमहमृत्युञ्जयमन्त्रेण अपि नित्यं यज्ञः क्रियते, प्राकृतिकचिकित्सालये नाडीपरीक्षणेन सर्वेषां असाध्यरोगाणां निदानं भवति। महाराजश्रीवर्येण वर्तमानसमये सन्यासग्रहणं कृतं फलत: सन्यासदीक्षानाम स्वामीविश्वदेवानन्दसरस्वती इति प्रसिद्धि: वर्तमाने वर्तते ।

• वैदिकाश्रमगुरुकुलविद्यालये प्रवेशिकात: प्रवेशारम्भ:।

सम्प्रति कण्वाश्रमे परमार्थनिकेतनद्वारा वैदिकाश्रमगुरुकुलविद्यालयस्य स्थापना कृता अस्ति, यत्र संस्कृतविद्यालये प्रवेशिकायां षष्ठतः अष्टमपर्यन्तं कक्षायाः प्रवेशः आरब्धः अस्ति। गुरुकुलस्य छात्राणां क्रियाकलापैः ज्ञायते यत् अस्य तपस्थली तथैव वर्तते यथा कण्व-ऋषे: गुरुकुलं स्यादिति सैवाश्रम: पुनः सजीवः अभवत् । अत्र छात्राः पङ्क्तिं कृत्वा भोजनमन्त्रैः भोजनालयं प्राप्नुवन्ति, भोजनमन्त्रैः सह भोजनं खादन्ति तथा च प्रातः आरभ्य तेषां सायं पूजापर्यन्तदिनचर्या वैदिकसंस्कारेण भवति।छात्राः ब्रह्ममुहूर्ते जागृत्य प्रातःकाले संस्कारं सम्पन्नं कुर्वन्ति।वैदिकजपैः सह नित्यं वैदिकजपैः सह , छात्राः प्रातःकाले योगं कुर्वन्ति अपि च विद्यालयस्य अध्ययने शास्त्रस्य अध्ययनं कुर्वन्ति, छात्राः अपि अत्र एप्रिलतः एव प्रवेशिताः आसन् तथा च वर्तमानकाले अत्र निवसन्तः छात्राः केवलं २ मासेषु संस्कृतं वेदमन्त्राणां परिचयं कर्तुं शक्नुवन्ति।तथ्यतः एष: विद्यालयः ऋषिपरम्परारूपेण अतीव गर्वित: अस्ति। लघुसिद्धान्तानां सम्यक् उच्चारणं द्रष्टुं कौमुदीकण्ठस्थं कर्तुं आरब्धवन्त: छात्रा: शास्त्रानुसारेण व्यवहरन्ति।

• गुरुकुलस्य वैशिष्ट्यं सर्वेषां धर्मजातिवर्गाणामत्र आवासीयशिक्षा।

नेपालतः आगतः अङ्कितकुमारमिश्रः कक्षा षष्ठे प्रवेशं कृत्वा व्याकरणस्य लघुसिद्धान्तकौमुद्या: संज्ञाप्रकरणं च अच्सन्धिं धाराप्रवारूपेण श्रावयति। अत्रत्याः आचार्याः संस्कृतसेवायाम् अहर्निशं स्वछात्राणां विकासं कुर्वन्ति। यः कोऽपि अत्र आगच्छति सः चिन्तयितुं शक्नोति यत् छात्राः कथं अत्र अनिवासी वनप्रदेशे प्राप्नुवन्ति, कथं अत्र निवसन्ति, कुतः भोजनं पेयं च व्यवस्थापयन्ति।अत्र कथं संग्रहीतुं शक्नुवन्ति संसाधनम् अत्र प्राप्तुं शक्यते । अत्र छात्राः दिवारात्रौ धौतयुतकेन सह निवसन्ति, तेषां बहिः गन्तुं अनुमतिः नास्ति। सर्वे छात्राः संस्कृतस्य माध्यमेन वार्तालापं कुर्वन्ति, तेषां आचार्यः श्रीमानमोहननौटियालः, श्री अरविन्दभट्टः, श्री सुदीपदेवलियालःच संस्कृतविषयेण सह सर्वेषां आधुनिकविषयाणां ज्ञानं प्रदातुं प्रवृत्ता: सन्ति। सम्प्रति भारत-नेपाल-देशयोः सर्वजातीयधर्मस्य जनाः तथा देशस्य सर्वेभ्यः राज्येभ्यः जनाः अत्र आगच्छन्ति।सम्प्रति अत्र गुरुकुलछात्रावासे ८० तः अधिकाः छात्राः शिक्षां गृह्णन्ति। वैदिक-आश्रमगुरुकुलमहाविद्यालयकणवश्रमस्य प्राचार्यः संजय रावतः कथयति यत् एषः एव गुरुकुलः प्रतीयते यत्र कण्वाश्रमः विश्वप्रसिद्धः अस्ति, यत्र आचार्यः स्वयं महाराजश्री आरतीराणी सचेन्द्रकुमारयोगमहाविद्यालये योगप्रशिक्षकरूपेण अस्ति।

• आश्रमसंस्थापकः श्रीविश्वपालजयन्तवर्य: छात्रद्वयेन सह प्रारब्धवान् गुरुकुलं च विदेशेपि वैदिकसंस्थानेन सह योगकेन्द्रं।

आश्रमस्य संस्थापकः ब्रह्मचारी विश्वपालजयन्तः आधुनिकभीमस्य नाम्ना प्रसिद्धः अस्ति तथा च संन्यासपरम्परायां स्वामी विश्वदेवानन्द सरस्वती इति नाम्ना प्रसिद्धः सः सम्प्रति १२ जून २०२२ दिनाङ्के सन्यासं गृहीतवान् । सः कथयति यत् अस्य आश्रमस्य रूपं प्राप्तुं सः गहनतपस्यया सह २ छात्रैः सह एतत् गुरुकुलम् आरब्धवान्। आरम्भे अत्र बहवः समस्याः सम्मुखीभवन्ति स्म, अत्र कोऽपि संसाधनं सुलभतया उपलब्धं नासीत् । 2 जुलाई 1972 वैदिकाश्रमगुरुकुलमहाविद्यालय- -कण्वाश्रमकोटद्वारस्य स्थापना एवं 2008 तमे वर्षे गुरुकुलान्तर्राष्ट्रीयाकादमी- -चंदनपुरबिजनौर-उत्तरप्रदेशस्य स्थापना तथा 2009 तमे वर्षे योगमहाविद्यालयस्य स्थापना अभवत् यत्र अद्यापि योगविषये एम.ए. शिक्षा दीयते योगोपाधि: च दीयते। योगीराजवर्येण महाविद्यालये औषधशोधकेन्द्रं च वर्ष 2015 तमे वर्षे स्थापितं।वैदिकयोगसांस्कृतिकसंस्थानस्य स्थापना वर्ष 2018 तमे वर्षे एन्टेरिया कनाडादेशे अभवत्। एतेन सह अमेरिकादेशे योगकेन्द्रमपि प्रचलति ।

• विविधसम्मानेन सह भूतपूर्वराष्ट्रपतिना वीवीगिरीद्वारा आधुनिकभीमोपाधि:।

विश्वप्रसिद्धः आधुनिक भीम इति नाम्ना प्रसिद्धः महाराजश्री १९९० तमे वर्षे भारतीयकृषकसङ्घस्य संगठनमन्त्री कार्यवाहकाध्यक्षः आसीत् तथा च आयुर्वेद-औषधालयस्य उत्तराखण्डस्य निदेशकः अपि आसीत्, एतेन सह महाराजश्रीः आर्यगौरव इत्यनेन अपि सम्मानितः च मानवसंस्थानेन आर्यरत्नेन अपि सम्मानितोस्ति। भारतीयशुक्लयजुर्वेद- -कण्वपरिषद्द्वारा कण्वरत्नेनापि विभूषितोस्ति च हिन्दूफाउण्डेशन ऑफ कनाडा इत्यनया संस्थया हिन्दूरत्नेनाप्यलंकृतोस्ति। महामहिमभूतपूर्वराष्ट्रपतिना वीवीगिरीद्वारा आधुनिकभीमोपाधिरपि प्रदत्तोस्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button