संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डपौड़ी

गढ़वालविश्वविद्यालयस्य डॉ.कविताभट्टशैलपुत्री विशेषदार्शनिककार्यस्य कृते पुरस्कृता भविष्यति।

घेराण्डसंहितायां षटकर्मयोगाभ्यासः योगश्च' इत्यस्य कृते भारतस्य अखिलभारतीयदर्शनपरिषदः आगामिनि राष्ट्रियसम्मेलने प्रदत्तः भविष्यति पुरस्कार:।

श्रीनगरं। भारतस्य अखिलभारतीयदर्शनपरिषदः आश्रयेण दर्शनविषये उल्लेखनीयलेखनार्थं परिषदः २०२३ वर्षस्य कृते कृतीनां चयनं कृतम् अस्ति । अस्मिन् हेमवतीनन्दनबहुगुणागढ़वाल- केन्द्रीयविश्वविद्यालयस्य दर्शनशास्त्रविभागे सहायकप्राध्यापिका तथा उत्तराखण्डस्य प्रख्यातलेखिका डॉ. कविता भट्ट: कृतीनां कृते पुरस्कृता भविष्यति । अस्मिन् पुरस्कारे राज्यस्य सर्वेषां जनानां, गढ़वालविश्वविद्यालयस्य, शैक्षणिक-साहित्यजगत: तथा च तेषां छात्राणां, पाठकानां, प्रशंसकानां च सर्वेषु जनानां मध्ये सुखस्य तरङ्गः वर्तते। उल्लेखनीयं यत् एषः पुरस्कारः शैलपुत्री इति नाम्ना प्रसिद्धायाः डॉ. कविताभट्टस्य बहुचर्चितस्य महत्त्वपूर्णस्य च दार्शनिकग्रन्थस्य ‘घेराण्डसंहितायां षटकर्मयोगाभ्यासः योगश्च’ इत्यस्य कृते प्रदत्तः भविष्यति। प्रायः त्रिशतपञ्चाशत् पृष्ठीयमिदं पुस्तकं भारतस्य बृहत्तमेषु प्रकाशकेषु अन्यतमात् ‘चौखम्भा संस्कृतप्रतिष्ठानं, दिल्ली’ इत्यस्मात् प्रकाशितम् अस्ति, यस्मिन् प्राचीनस्य घेरण्डस्य अधीनं निर्देशितस्य प्रथमस्य योगस्य अभ्यासस्य ‘षट्कर्म’ इत्यस्य सर्वे गूढपक्षाः प्रकाशिताः सन्ति। यत्र हठयोगस्य पाठः, विश्लेषितः व्याख्यापितम् अस्ति। उल्लेखनीयं यत् एषः पुरस्कारः भारतस्य अखिलभारतीयदर्शनपरिषदः आगामिनि राष्ट्रियसम्मेलने प्रदत्तः भविष्यति यस्मिन् दर्शनशास्त्रस्य शिक्षायाश्च जगतः प्रख्यातव्यक्तिजनाः भागं गृह्णन्ति।

ज्ञातव्यं यत् भारतीयदर्शने योगदर्शनविशेषज्ञा सन् डॉ. कविताभट्टवर्या गभीरा, लेखिका, उत्सुकव्याख्याता, शिक्षाविदुषी च अस्ति; यस्या: २७ पुस्तकानि, अनेकानि शोधपत्राणि, लोकप्रियलेखाः अपि च शतशः साहित्यकृतयः काव्यानि च प्रकाश्यन्ते । भवतः कृतयः देशस्य विदेशेषु च अनेकभाषासु अनुवादिताः सन्ति।

पर्वतमहिलायाः संघर्षशीलजीवनं जीवित्वा अपि डॉ. कविताभट्टवर्या विगतेभ्य: २५ वर्षेभ्यः भारतीयदर्शनं, योगदर्शनं, गीतादर्शनं, महिलासशक्तिकरणं, हिन्दीसाहित्यं च केन्द्रीकृत्य लेखनस्य दर्शनस्य च गूढविषयाणां प्रसारणाय समर्पिता अस्ति। डॉ. कविताभट्टशैलपुत्री मध्यप्रदेशस्य साहित्याकादमीतः वर्ष 2019 तमस्य कृते अखिलभारतीयसाहित्याकादमीपुरस्कारं प्राप्तवती। अस्या: अतिरिक्तं डॉ. भट्टः अनेके अन्तर्राष्ट्रीयाः राष्ट्रियपुरस्काराः/सम्मानाः यथा लोकनायकजेपीपुरस्कार:, गार्गी योगिनी पुरस्कार:, अरुणिमा सिन्हा तेजस्वी महिला उपलब्धिपुरस्कार: तथा सेवा अन्तर्राष्ट्रीयपुरस्कारान् प्राप्तवती। २०२० तमे वर्षे विज्ञानप्रौद्योगिकीमन्त्रालयस्य अन्तर्गतविज्ञानप्रौद्योगिकीसञ्चारराष्ट्रीयपरिषदे कार्यक्रमपरामर्शसमितेः सदस्यत्वेन अपि नामाङ्किता अभवत् । डॉ. भट्टः भारतसर्वकारस्य प्रतिनिधिमण्डलस्य सदस्यत्वेन वर्ष २०२३ तमे वर्षे फिजीदेशे आयोजिते विश्वहिन्दीसम्मेलने भागं गृहीतवती।
सा सर्वेषां हिमालयराज्यानां नियोजितविकासं प्रति केन्द्रितस्य हिमालयस्य जननीतेः प्रारूपणसमित्याः सदस्या अपि अस्ति ।

डॉ. कविता भट्टशैलपुत्री उत्तराखण्डमूलस्य एतादृशी एका महिला अस्ति। योगदर्शनविषये केन्द्रितगुणात्मकसंशोधनार्थं भारतीयदार्शनिकसंशोधनपरिषदः,नवीदिल्ली, विश्वविद्यालयानुदानआयोगः,नवीदिल्ली च अनेकानि महत्त्वपूर्णानि फेलोशिप्-पुरस्कृतानि सन्ति योगदर्शने शोधकर्तृत्वेन भवत्या: बहुवर्षस्य अनुभवः अस्ति।

भारतीय-उच्चायोग:, दूतावास:, अनेकमन्त्रालया:, साहित्यिकाकादम्य: तथा शैक्षणिकसंस्थानादिषु व्याख्यानार्थं डॉ. कविता भट्टशैलपुत्री निरन्तरम् आमन्त्रिता वर्तते । अपि च मॉरिशस, यूएई, यूनाइटेड् किङ्ग्डम्, नेपाल: इत्यादि विदेशीयमञ्चेषु आमन्त्रितव्याख्यानानाम् अपि निरन्तरं प्रसारणं कृतवती । प्रसारभारत्या:-अन्तर्गतं अखिलभारतीय-रेडियो-दूरदर्शन-स्थानकेषु वार्ता-रूपक-समकालीन-साहित्य-कृतीनां प्रस्तोतारूपेण भवत्या: दीर्घः अनुभवः अस्ति । भवत्या: कृतयः देशस्य विदेशेषु च अनेकभाषासु अनुवादिताः सन्ति। सम्पादकत्वेन अनुवादकत्वेन च भवत्या: विशिष्टतमा वर्तते।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button