संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाब
Trending

पंजाबप्रान्ते लुधियानामहानगरे सप्तदिवसीय-आवासीय-भाषाबोधकक्षायाः समापनम्

पंजाब। सप्तदिवसीयस्य आवासीयभाषाबोधकक्षायाः समापनम् 7 फरवरी 2023 दिनाङ्के प्रीतमकालोनी लुधियानामहानगरे संजातं । संस्कृतभारत्याः अखिलभारतीयसङ्गठनमन्त्री दिनेशकामतमहोदयः मुख्यातिथिः श्रीमान् रजनीशधीमानः भाजपा-जिलाध्यक्षः च समारोपकार्यक्रमस्यआरम्भं कृतवनतौ ।
कार्यक्रमे मुख्यवक्तृरूपेण अतिथि: अमितगोयल: महासचिव: भाजपात: ज्ञानपुरामंडलत: सारस्वत-अतिथि: गुरदीपसिंह: भाजपात: प्रवक्ता पंजाबत: उत्तरक्षेत्रक्षेत्रसंगठनमंत्री श्री नरेन्द्रकुमार: पंजाबत: प्रांतमंत्री श्री संजीवश्रीवास्तव: आसन् । https://youtu.be/sh60ZKqaP90
कार्यक्रम started with lamp lighting and Sanskrit language speech in the program विविधाः सम्बद्धाः कार्यक्रमाः कृताः, प्रतिभागिनः उत्साहेन संस्कृतभाषायां संवादं, गीतं, श्लोकं इत्यादयः प्रदर्शनं कृतवन्तः, तथैव कार्यक्रमस्य मुख्यवक्ता उक्तवान् यत् संस्कृतं केवलं ईश्वरस्य भाषा एव नास्ति परन्तु जनानां भाषा अपि।संविधानसभायाः अध्यक्षः डॉ. भीमराव अम्बेडकरः अपि संस्कृतं राष्ट्रभाषां कर्तुं अनुशंसितः।सः संस्कृतिः एव मातृभाषा इति अवदत् या समग्रं भारतं संयोजयति, अस्मान् एकत्र बध्नाति च। दयालुतायाः शिक्षां दत्त्वा भारतं राष्ट्रं सर्वोच्चशिखरं प्रति नेतुम् अवसरं प्रदाति।मुख्यतिथिः अवदत् यत् सः एतत् कार्यक्रमं दृष्ट्वा अतीव उत्साहितः अस्ति तथा च इच्छति यत् पञ्जाबदेशे संस्कृतसम्बद्धाः एतादृशाः कार्यक्रमाः निरन्तरताः भवेयुः।भगवतीप्रसादः, पञ्जाबप्रान्तीयसह- अध्यापकप्रमुखेन उक्तं यत् अस्मिन् वर्गे छात्राणां कुलसंख्या ४२ आसीत्, १४ महिलाः समाविष्टाः, प्राचार्यसहिताः छात्राः, शिक्षकाः, सामाजिकजनाः च कार्यक्रमे उपस्थिताः आसन्।कार्यक्रमस्य समापनार्थं ३०० तः अधिकाः सामाजिकाः जनाः भागं गृहीतवन्तः। संचालनं विनयसिंहराजपूतजिल्लामन्त्रीपटियालाद्वारा विहितं । कल्याणमन्त्रेण सह कार्यक्रमस्य समापनम् अभवत्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button