संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देहरादून

१९ फरवरीदिनाङ्के रूडकीनगरे राष्ट्रियशिक्षकसम्मान-समारोहः

पूर्वमुख्यमन्त्री रमेशपोखरियालनिशंक: मुख्यातिथि: तथा अध्यक्षता सहायकनिदेशक: डॉ. चण्डीप्रसादघिल्डियाल: भविष्यत:

देहरादून । उत्तराखण्डस्य रुड़कीनगरे 19 फरवरी दिनाङ्के द्वितीयः राष्ट्रियशिक्षकपुरस्कारसमारोहः भविष्यति, यस्मिन् देशस्य 22 राज्येभ्यः चयनिताः उत्कृष्टाः शिक्षकाः भागं गृह्णन्ति।

डॉ. यादवेन्द्रनाथ मेमोरियल ट्रस्टस्य सचिवः कार्यक्रमस्य समन्वयकः च डॉ. संजय वत्सः अवदत् यत् द्वितीयः राष्ट्रियशिक्षकसम्मानसमारोहः आयोजितः अस्ति, एषः राष्ट्रियः समारोहः उत्तराखण्डस्य रुड़कीनगरस्य नगरनिगमसभाशालायां भविष्यति, यस्मिन्… पूर्व मुख्यातिथि: पूर्वमुख्यमंत्री तथा हरिद्वारसांसद् डॉ. रमेशपोखरियालनिशंक: भविष्यति । कार्यक्रमाध्यक्षता सहायकनिदेशक: शिक्षा एवं संस्कृतशिक्षात: उत्तराखंडत: डॉ. चण्डीप्रसादघिल्डियाल: विधास्यति ।
डॉ. संजयवत्सः उक्तवान् यत् प्रातः ९:३० वादने मुख्यातिथिना अध्यक्षेन च दीपप्रज्वलनेन कार्यक्रमस्य उद्घाटनं भविष्यति।चयनितानां उत्कृष्टशिक्षकाणां मुख्यातिथीनां अध्यक्षाणां च सम्बोधनं श्रुत्वा नवीनता च लाभः भविष्यति शिक्षायां परस्परं चर्चा भविष्यति।

यत्र तृतीयसत्रे मध्याह्नभोजनेन सह सम्पूर्णे राज्ये प्रसिद्धस्य शिक्षा-संस्कृतशिक्षासहायकनिदेशकस्य डा.चण्डीप्रसादघिल्डियालस्य हस्तेन देशस्य सर्वत: चयनितशिक्षकाणां सम्मानः शुभः अवसरः अस्ति विद्वान् कुशलः प्रशासकः च इति रूपेण प्राप्तः भविष्यति।

कार्यक्रमसंयोजकेन उक्तं यत् अस्मिन् राष्ट्रियकार्यक्रमे रूडकीनगरनिगमस्य महापौर: गौरवगोयलः, एससीईआरटीत: उत्तराखण्डस्य पूर्व-उपनिदेशकः तथा हरिद्वारस्य पूर्वमुख्यशिक्षा अधिकारी डॉ. पुष्पा रानी वर्मा, पूर्ववयस्कशिक्षानिदेशकः उत्तराखण्डस्य डॉ. प्रिया, आईसीएस विशेषातिथिरूपेण राष्ट्रीयकार्यक्रमेस्मिन् कतिपय राज्यानां शिक्षाधिकारिणां, यत्रैव शैक्षिकसंस्थानत: हरियाणात: निदेशकपरिमलकुमार:, एससीईआरटी-उत्तराखंडत: सहायकनिदेशक: डॉ. अधिकारी, हरिद्वात: उपस्थिता: भविष्यन्ति ।

डॉ. संजयः अवदत् यत् कार्यक्रमे डॉ. निशङ्कस्य डॉ. चण्डीप्रसादघिल्डियालस्य च एकत्र उपस्थितिः अतीव महत्त्वपूर्णा अस्ति, यतः डॉ. निशङ्कः केन्द्रीयशिक्षामन्त्री, तथा च डॉ. चण्डीप्रसादः, तदा एव नूतना राष्ट्रियशिक्षानीतिः २०२० पारितः अस्ति घिलदियालः राज्यस्य प्रथमराज्यपालत्वेन पुरस्कृतः अभवत्।सः शिक्षाविदः अपि अस्ति, अतः एव सम्पूर्णस्य देशस्य शिक्षकेषु अस्य कार्यक्रमस्य प्रति बहु आकर्षणं वर्तते।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button