संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

संस्कृत्या आध्यात्मिकतया च पूर्णा भविष्यति उत्तरप्रदेशवैश्विकशिखर-सम्मेलनस्य सन्ध्या

वैश्विकनिवेशकशिखरसम्मेलने सांस्कृतिककार्यक्रमेषु वर्णं प्रसारयिष्यन्ति बहवः बृहत्नामानि

•भजनगायकः हंसराजरघुवंशी अपि च प्रसिद्धः वेणुवादकः राकेशचौरसिया कर्तुं शक्नुवन्ति प्रस्तुतिः

• प्रमुखैः कलाकारैः सह प्रायः पञ्चशतकलाकाराणां दलं सांस्कृतिककार्यक्रमेषु भागं गृह्णीष्यति भागम्

•विशिष्टातिथयः सम्पूर्णविश्वात् आगताः निवेशकाः च लप्स्यन्ते कार्यक्रमाणाम् आनन्दः

लखनऊ। विश्वस्य सर्वेभ्यः निवेशकान् उत्तरप्रदेशे निवेशार्थं आकर्षयन् उत्तरप्रदेशस्य योगिसर्वकारः फरवरीमासस्य दशदिनाङ्कतः द्वादशदिनाङ्कपर्यन्तं भवितुं शक्नुवन्तः उत्तरप्रदेशवैश्विकनिवेशकशिखरसम्मेलनं भव्यं कर्तुं सर्वसम्भवं प्रयासं कुर्वन् अस्ति । अस्य भव्यस्य आयोजनस्य माध्यमेन न केवलं योगिसर्वकारः निवेशकान् राज्ये उद्योगानां कृते अनुकूलवातावरणस्य विषये सूचयिष्यति तथा च तेषां विविधनीतिद्वारा तेषां लाभस्य विषये सूचयिष्यति, अपितु विभिन्नैः सांस्कृतिककार्यक्रमैः उत्तरप्रदेशस्य संस्कृतियाध्यात्मतया च सह तान् सम्बद्धं करिष्यति अपि च प्रयासं करिष्यति । मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य निर्देशानुसारम् अस्य कृते प्रयत्नाः आरब्धाः सन्ति । उत्तरप्रदेशवैश्विकनिवेशकशिखरसम्मेलनस्य कृते बहवः प्रसिद्धाः कलाकाराः आमन्त्रिताः सन्ति । एते कलाकाराः फरवरीमासस्य दशदिनाङ्के क्षेत्रीयसत्रस्य अन्ते भवितुं शक्नुवन्तः सांस्कृतिकसन्ध्यायां प्रदर्शनं करिष्यन्ति तथा च न केवलं देशस्य विश्वस्य च निवेशकानां मनोरञ्जनं करिष्यन्ति, अपितु संस्कृतिविषये आध्यात्मिकतायां च अवगताः करिष्यन्ति। एतस्य अनन्तरम् अपि तंबूनगरस्य सांस्कृतिकसभागारे नित्यं एते कार्यक्रमाः भविष्यन्ति । एतेषु कार्यक्रमेषु प्रमुखैः कलाकारैः सह प्रायः पञ्चशतजनाः प्रदर्शनं करिष्यन्ति इति विश्वासः अस्ति ।

हंसराजरघुवंशी अपि च राकेशचौरसिया कर्तुं शक्नुवन्ति प्रस्तुतिः

फरवरीमासस्य दशदिनाङ्कतः द्वादशदिनाङ्कपर्यन्तं उत्तरप्रदेशवैश्विकनिवेशकशिखरसम्मेलने प्रतिदिनं विभिन्नक्षेत्रीयसत्रस्य अन्ते सांस्कृतिककार्यक्रमानाम् आयोजनं भविष्यति । अत्र प्रस्तुत्यर्थं बहवः प्रसिद्धाः कलाकाराः समीपं गच्छन्ति । अस्मिन् उत्तरप्रदेशस्य बृहत्-कलाकारानाम् अपि च दिल्ली-मुम्बई-नगरेभ्यः स्थापितानां कलाकारानां पङ्क्तिः अस्ति । तेषु भजनगायकः हंसराजरघुवंशी, विश्वप्रसिद्धः वेणुवादकः राकेशचौरसिया च नाम प्रमुखाः सन्ति । एतेषां अतिरिक्तं मथुरायाः वन्दना लखनऊनगरस्य कथककलाकारः आकाशश्रीवास्तवेन सह ‘पुष्पाणां होलिकायाः’ प्रदर्शनं करिष्यति ।

“आध्यात्मिकतायां सिक्ता भविष्यति सन्ध्या”

उत्तरप्रदेशस्य सांस्कृतिकनगरं वाराणसी शिवस्य कृते प्रसिद्धम् अस्ति । सांस्कृतिककार्यक्रमेषु अपि वातावरणं शिवमयं कर्तुं शक्यते। हंसराजरघुवंशी भगवतः शिवस्य भक्तिगीतानां कृते प्रसिद्धः अस्ति । तस्य गीतानि भगवन्तं शिवं केन्द्रे स्थापयित्वा विशेषतया रच्यन्ते । हिमाचलप्रदेशस्य हंसराजरघुवंशी इत्यस्य गीतानि यूट्यूबपटले महतीं प्रसिद्धानि भवन्ति, सर्वेषां अधरेषु च सन्ति । मुख्यतया एतेषु गीतेषु मेरा भोला है भंडारी…, शिव कैलासा के वासी…, शंकरा…, मैं शिव का शिव मेरे… चेत्यादीनि अतीव लोकप्रियानि अभवन् । देशे विदेशे च अनेकेषु कार्यक्रमेषु सः स्वस्य प्रस्तुतिम् अयच्छत् । सः तस्य गीतानि च उत्तरप्रदेशे अपि बहु रोचन्ते । राकेशचौरसियायाः विषये वदन् तस्य बृहत्तमा परिचयः देशस्य प्रसिद्धतमस्य वेणुवादकस्य हरिप्रसादचौरसियायाः भ्रातुः इति अस्ति । सः स्वपरिवारस्य पारम्परिकं वेणुवादनकलाम् अग्रे सारयित्वा देशे विदेशे च प्रसिद्धिं प्राप्तवान् । सः हिन्दुस्तानीशास्त्रीयसङ्गीतप्रेमिणां मध्ये कॉल–ऑफ–शिवा अपि च कॉल–ऑफ–डिवाइस इत्यादीनां निर्माणानां माध्यमेन अतीव लोकप्रियः अस्ति । उत्तरप्रदेशसस्य प्रयागराजनगरस्य राकेशचौरसिया विश्वस्य अनेकनगरेषु प्रदर्शनं कृतवान् अस्ति । सः वेणुवादनस्य अनेकपुरस्कारैः सम्मानितः अस्ति ।

“लोकनृत्यस्य अपि भविष्यति प्रस्तुतिः”

एतत् एव न, अतिथिभ्यः राज्यस्य लोकसंस्कृतेः विषये अवगमनं कर्तुं लोकसांस्कृतिककार्यक्रमाः अपि आयोजिताः भविष्यन्ति । कलाकाराः अनेकानि लोकनृत्यानि प्रस्तुतं करिष्यन्ति । बमरसिया–मयूर–राई–दीवारी–पाईडण्डा–आदिवासी–करमा–फरूआही–ढेढ़ियां–नटवरी–मसकबीन–धोबिया–बधावा–लोकनृत्यं–डमरूवादनं–थारू–चेत्यादीनां प्रस्तुत्या वैश्विकशिखरसम्मेलनस्य सन्ध्या गुञ्जिता भविष्यति ।

“पञ्चशतकलाकाराः ग्रहीतुं शक्नुवन्ति भागम्”

उत्तरप्रदेशवैश्विकनिवेशकशिखरसम्मेलनस्य प्रथमदिने अर्थात् फरवरीमास्य दशदिनाङ्के सांस्कृतिकसन्ध्यायाः आयोजनं भविष्यति । तस्मिन् एव काले प्रतिदिनं विभिन्नेषु सांस्कृतिकसभागारेषु कार्यक्रमाः अपि आयोजिताः भविष्यन्ति । ये कलाकाराः स्वप्रस्तुतिं दातुं आमन्त्रिताः सन्ति ते नवदिनाङ्के एव राजधानीं लखनऊनगरं प्रति आगमिष्यन्ति। सः तस्मिन् एव दिने कार्यक्रमात् पूर्वम् अन्तिमाभ्यासम् अपि करिष्यति । अत्र बृहत्कलाकाराः तेषां दलाः च सहिताः प्रायः पञ्चशतकलाकाराः प्रदर्शनं करिष्यन्ति इति सम्भावना वर्तते । सर्वेषां पञ्चशतानां कलाकारानां नामानि अन्तिमरूपेण निर्धारितानि भवन्ति, येषां प्रवेशस्य व्यवस्था कारणीया अस्ति। एतेषु सांस्कृतिककार्यक्रमेषु राज्यपालः आनन्दीबेनपटेलः मुख्यमन्त्री योगी आदित्यनाथः च, विश्वस्य सर्वे गणमान्यजनाः निवेशकाः च उपस्थिताः भवितुम् अर्हन्ति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button