पंजाबसंस्कृत भारती

संस्कृतभारत्याश्चण्डीगढगोष्ठी सफला सम्पन्ना

अथ चण्डीगढनगरे संस्कृतभारत्याः पञ्जाबप्रान्तस्य एका मुख्या गोष्ठी समायोजिता । इयं सभा नगरस्य त्रयोविंशतितमे खण्डे स्थिते सनातनधर्मसंस्कृतमहाविद्यालये समभवत् । शास्त्रेषु हि प्रोक्तं सङ्घे शक्तिः कलौ युगे इति न्यायेन तत्र समवेता विद्वांसो विविधविषयेषु गभीरं चिन्तनं चक्रुः । तेषु चण्डीगढक्षेत्रे देववाण्याः वर्तमानदशा तस्याः सर्वसाधारणजनेषु प्रचारप्रसारस्य उपायाः तथा च विद्यालयेषु संस्कृतसप्ताहस्य आयोजनयोजना इति विषयत्रयं प्रमुखमासीत् ।

अपि च आगामिनि अगस्तमासे पटियालानगरस्थे पञ्जाबीविश्वविद्यालये आयोज्यमानस्य विशिष्टकार्यक्रमस्य विषयेऽपि जनान् प्रति जागरूकता वर्धिता । गोष्ठ्यामेतस्यां नगरस्थेभ्यो विभिन्नविद्यालयेभ्यो महाविद्यालयेभ्यश्च बहवः संस्कृतानुरागिणो विद्वांसश्छात्राश्च सोत्साहं भागमगृह्णन् ।

अस्यामेव सभायां संस्कृतभारत्याः प्रान्ताध्यक्षैः वैद्यविरेन्द्रमहोदयैः चण्डीगढकार्यकारिण्याः नूतनाधिकारिणां घोषणा कृता । यतो हि सुव्यवस्थितं कार्यमेव फलति । तत्र अध्यक्षपदे वैद्यसिंहदेवीसिंहः नियोजितः । आचार्यदासभगवानदासश्च मन्त्रिपदमलङ्करिष्यति । तथैव विद्यालयकार्यप्रमुखपदे वैद्यसुधा तथा च छात्रकार्यप्रमुखपदे श्रीमानंशुलश्च दायित्वं वक्ष्यतः ।

अस्मिन् मङ्गलकार्यक्रमे प्रान्तसहमंत्री आर्यअजयकुमारः विभागसंयोजको वैद्यओमन्दीपः वैद्यकौशिकरविदत्तः वैद्यराहुलश्चेत्यादयोऽन्येऽपि मान्याः समुपस्थिता आसन् । एवं नवनियुक्तैः अधिकारिभिः पुरातनैश्च कार्यकर्तृभिः सह चण्डीगढनगरे संस्कृतप्रचारकार्याय नूतनो वेगः प्राप्स्यते इति सर्वेषामाशयः ॥

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button