संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशलखनऊ

मुख्यमन्त्री योगी आगृहीतः काशीनगरस्य पञ्चकोशीक्षेत्रं मांसमद्यरहितं कर्तुम्।

वाराणसी। रामनगर्या अयोध्यायाः चतुरशीतिक्रोशक्षेत्रस्य मद्यनिषेधक्षेत्रं घोषणानन्तरम् अधुना काशीनगरस्य पञ्चक्रोशक्षेत्रे अपि मांसस्य मद्यस्य च प्रतिबन्धनस्य आग्रहः उद्भूतः। तदर्थं सामाजिकसंस्थेन आगमनेन राज्यस्य मुख्यमन्त्रिणं योगिनम् आदित्यनाथं प्रति अपि पत्रं लिखितम् अस्ति।

संस्थायाः संस्थापकस्य अभियानपवित्रकाश्याः संयोजकस्य वरिष्ठस्य पत्रकारस्य डो॰सन्तोषौझस्य अनुसारं काश्याः पञ्चक्रोशक्षेत्रे अयोध्यामथुरे इव मांसमद्यविक्रयणं निरोधितव्यम्।

सः अवदत् यत् स विगतवर्षद्वयात् अभियानपवित्रकाशी साधुभिः समाजसेवकैः सह सहकार्येण प्रचालयति। अस्य अभियानस्य अन्तर्गतं पूर्वं प्रधानमन्त्री नरेन्द्रमोदी च राज्यस्य मुख्यमन्त्री योगी आदित्यनाथ च अस्मिन् विषये पत्रं प्रलिख्य अनुरोधितौ।

सः अवदत् यत् श्रीविश्वनाथस्य काशीनगरस्य पञ्चक्रोशक्षेत्रं मांसमद्यनिषेधक्षेत्ररूपेण घोषयितुं युद्धं प्रचलति। विगतवर्षद्वयात् आगमनसामाजिकसङ्गठनं च ब्रह्मसेना च अस्य कृते अभियानं चालयतः। न केवलं अभियानम् अपि तु जनान् अपि तस्य कृते अवगतं क्रियन्ते। तदर्थं धार्मिकानुष्ठानानि पदयात्रा चित्रकलाप्रतियोगिता जनजागरणसभा अथ चापि विभिन्नाः कार्यक्रमा आयोज्यन्ते।

सनातनधर्मस्य शङ्कराचार्यत्रयसहिताः काश्याः सर्वे पीठाः अपि च काशीनगरस्य पीठाधीश्वरः महन्ताः साधवः च सन्तः चापि अस्य अभियानस्य समर्थनं कृतवन्तः इति सः अवदत्। एतदे एव न अपि तु अन्यनगरेभ्यः सन्तः भिक्षवः धर्माध्यापकाः कथाकाराः च अभियानस्य पवित्रकाश्याः समर्थने पत्राणि वक्तव्यानि च ददति।

अयोध्यायाः चतुरशीतिक्रोशक्षेत्रे मद्यप्रतिबन्धनस्य मार्गः स्वच्छः डो॰ सन्तोषौझः अवदत्। उत्तरप्रदेशस्य मद्यनिषेधमन्त्री एतत् घोषितवान् तत् स्वागतयोग्यम् अस्ति। यथा भगवतः रामस्य पवित्रभूम्याः चतुरशीतिक्रोशक्षेत्रं सर्वकारेण मद्यमुक्तक्षेत्रं घोषितम् अस्ति। तथैव श्रीविश्वनाथनगरात् काशीनगरात् अपि मांसमद्यविक्रयणं पूर्णतया निषेधितव्यम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button