संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशलखनऊ

भारतस्य ज्ञानपरम्परा संस्कृते एव निहिता – “डॉ.प्रदीपसेमवाल:”

वार्ताहर:-सचिन:।उत्तरप्रदेशसंस्कृतसंस्थालक्ष्मणद्वारा सञ्चालितायाः संस्कृतभाषाशिक्षणयोजनायाः अन्तर्गतं नवम्बरमासे संस्कृतभाषाशिक्षणवर्गे विंशतिदिवसीयस्य बौद्धिकसत्रस्य आयोजनं कृतम्। शशिकान्तमहोदय: अस्य सत्रस्य सञ्चालनं कृतवान् । नीरु: सरस्वतीवन्दनया सह कार्यक्रमस्य आरम्भं कृतवती । कुमुदवर्या संस्थानगीतिकां गीतवती नीतिशिवमाभ्यां स्वानुभवकथनानि प्रस्तुतानि । अस्मिन् विशेषसत्रे संस्कृतभारत्या: देहरादूनजिलामन्त्री उत्तराखण्ड- आयुर्वेदविश्वविद्यालयस्य सहायकाचार्यः डॉ. प्रदीपसेमवालः मुख्यवक्तृरूपेण उपस्थितः आसीत् । सः प्रशिक्षकैः अभिनन्दितः। सः संस्कृतस्य विविधाः सैद्धान्तिकरूपाः प्रशंसयन् सनातनज्ञानपरम्परायाः उल्लेखं कृत्वा संस्कृतभाषाशिक्षणे बलं दत्तवान् । अतिथिरूपेण वदन् डॉ. सेमवालवर्य: छात्राणां दैनन्दिनजीवने संस्कृतस्य प्रयोगाय संस्कृतस्य व्यावहारिकविशेषतां व्याख्याय प्रेरितवान्। भारतस्य मूलभूतं ज्ञानं संस्कृते एव निहितम् इति सः अवदत् । प्रशिक्षकः दीनदयालशुक्लः अवदत् यत् संस्थानं संस्कृतवार्तालापं शिक्षित्वा स्वजीवनं संस्कृतमयं कर्तुं सुवर्णमवसरं प्रददाति। जनानां मध्ये संस्कृतं प्रति रुचिः वर्धमाना अस्ति। संयोजकः धीरजमैठाणी अवदत् यत् संस्थानस्य निदेशकस्य विनयश्रीवास्तवस्य नेतृत्वे विंशतिदिनानां निःशुल्कसरलसंस्कृतभाषाशिक्षणस्य ज्ञानं देशे विदेशे च संस्कृतप्रेमिभ्यः प्रदत्तं भवति। दीपकपाण्डेयः , प्रशिक्षणप्रमुख: सुधिष्ठमिश्र:, योजना सर्वेक्षिका डॉ. चन्द्रकला शाक्यः, प्रबन्धकः निरीक्षकश्च धीरजमैठाणी, दिव्यरंजन:, राधा शर्मा उपस्थितेभ्यः प्रशिक्षुभ्यः आमन्त्रितशिक्षकेभ्यः संस्कृतप्रेमिभ्यश्च धन्यवादं दत्तवन्त:। अन्तिमचरणे रेखया शान्तिमन्त्रः कृतः अस्मिन् परिपत्रे एव च प्रशिक्षकः दीनदयालशुक्लः अवदत् यत् निःशुल्कप्रशिक्षणस्य समाप्तेः अनन्तरं प्रतिभागिभ्यः प्रमाणपत्रमपि दीयते। पञ्जीकरणार्थं sanskritsambhashan.com लिङ्क्तथ्यं प्रति गच्छन्तु । स्वबन्धुभ्यः अपि अध्ययनार्थं प्रेरयन्तु। एता: कक्षाः प्रतिमासं विंशतिदिनानि भिन्नसमयविकल्पैः सह क्रियन्ते।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button