संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

अखिलभारतीयहिन्दीसाहित्यसम्मेलने युवालेखक: श्रीरोशनबलूनी “साहित्यसाधकसम्मानं २०२३” द्वारा सम्मानितोभवत्।

द्विदिवसीयं ३१ तमसम्मेलनं गाजियाबादे सम्पन्न:

उत्तरप्रदेश:। द्विदिवसीयं ३१तमं अखिलभारतीयहिन्दीसाहित्यसम्मेलनं भागीरथपब्लिकस्कूलराजनगरक्षेत्रे सैक्टर-२३गाजियाबादमहानगरे सम्पन्न: अभवत् । विषय “राष्ट्रीय शिक्षा नीति और मातृभाषा में शिक्षा” इत्यस्मिन् विषये प्रो०नवीनचन्द्रलोहनी. चौधरीचरणसिंहविश्वविद्यालयमेरठत:, प्रबोधकुमारगोविल:,पूर्वनिदेशक:ज्योतिविद्यापीठत:, डा०महेन्द्रनाथपांडे”नंद”,श्री के०के०शर्मा इत्यादिभि: वक्तृभि: स्वविचारा: स्थापिता: । “कविगोष्ठ्यां भारतवर्षत: समागतेषु कविसु श्रीमती राजलक्ष्मी कृष्णन:,श्री अशोकबंसल:, श्री रामकिशोरमेहता, श्री रोशनबलूनी “मेरी माटी मेरा देश” इति गीतं च सम्मेलने उक्तवन्त: । सहैव श्रीमती राधा मैंदोलीद्वारा , श्री टी०सी०जोशीद्वारा मणिपुरघटनायां स्वकवितामाध्यमेन प्रभावकारी कविता प्रस्तुतीकृता च अन्नपूर्णा बाजपेयी,श्री विनोदतिवारी आदिभिरपि एकतोप्यधिकसुन्दर: काव्यपाठ: कृत: ।

समापनसत्रे कार्यक्रमसंयोजक: श्री उमाशंकरमिश्र: , पद्मश्री डा०श्यामसिंहशशि,श्री बाबूरावकुलकर्णी, निदेशक: केन्द्रीयहिन्दीसंस्थानम् आगरा, श्री मुरली कृष्णरमैया, निदेशक: भारतकोकिंगकोललिमिटेडधनबाद, श्री प्रमोदकुमारध्यक्ष: राजभाषा कार्यान्वयनसमिति: नोएडा, डा०हरिसिंहपाल: महामन्त्रीनागरलिपि: परिषद् नवदिल्ली एतेषां महानुभावानां करकमलाभ्यां किञ्चित्विशिष्टविद्वद्भिस्सह कोटद्वारोत्तराखण्डत: श्रीरोशनबलूनी युवालेखक: “साहित्यसाधकसम्मानं २०२३” इत्यनेन सम्मानेन समलंकृतोभवत् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button