संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशलखनऊ

द्वितीयचरणस्य प्रचारं यावत् समाप्तं भवति तावत् योगिनः नाम्नि भवितुं शक्नुवन्ति अन्याः अभिलेखाः

नगरीयनिकायनिर्वाचनम्

लखनऊ। प्रतिवारं। निरन्तरं। उत्तमं परिणामं एवमेव न आगच्छति । एतदर्थं पूर्णभक्त्या दिवारात्रौ कार्यं कर्तव्यम् । योगी आदित्यनाथः वर्षाणां यावत् एवम् एव कुर्वन् अस्ति। तथापि यदा तस्मै विजयस्य निश्चयः ज्ञातः भवति स्म । गोरखपुरसंसदीयपदस्य प्रतिनिधित्वं कुर्वता तेन नगरीयनिकायनिर्वाचने चतुःसप्ततिः जनसभाः कृत्वा भाजपादलस्य पक्षे विजयं परिवर्तितं । तदापि तदा महापौरः भाजपादलस्य एव भविष्यति इत्यपि तस्मै पूर्णविश्वासः आसीत् ।

नगरीयनिकायनिर्वाचनेषु अपि मुख्यमन्त्री इव सः एतदेव करोति । प्रदेशस्य शासनं स्वीकृत्य, निर्वाचनं परं निर्वाचनं, तथैव तीव्रतया प्रचारे स्वजीवनं युद्धं करोति । तदा तु वातावरणम् अपि तस्य अभियानस्य मार्गे न आगच्छति ।

• प्रथमचरणे योगिना प्रायः कृताः अष्टाविंशतिः सभाः

ज्ञायते स्यात् यत् नगरपालिकानिर्वाचनस्य प्रथमचरणस्य निर्वाचनेषु अष्टाविंशतिः जनसभाः सम्मेलनानि च योगिना कृतानि । अस्मिन् काले सः सप्तत्रिंशत् जनपदेषु प्रायः दर्जनद्वयेषु जनपदेषु प्राप्तवान् । येषु दशनगरेषु नगरनिगमस्य निर्वाचनानि भवितव्यानि आसन् तेषु सर्वेषु सः गतः ।

• प्रथमचरणे मतदानस्य अनन्तरं तत्क्षणमेव द्वितीयचरणस्य प्रचारे संलिप्तः

प्रथमचरणस्य मतदानं मईमासस्य चतुर्थदिनाङ्के (गुरुवासरे) अभवत् । स्वगृहजनपदे गोरखपुरे मतदानस्य अनन्तरं तत्क्षणमेव सः द्वितीयचरणस्य प्रचारार्थं सिद्धार्थनगरस्य, बस्तीनगरस्य, सुल्तानपुरस्य, अयोध्यायाः च भंवरभ्रमणं कृतवान् एतत् तस्य अयोध्यायाः द्वितीयं भ्रमणम् आसीत् ।

अग्रिमदिने शुक्रवासरे (मईमासस्य पञ्चदिनाङ्के) सः पश्चिमोत्तरप्रदेशस्य हापुड़-मेरठ–बुलन्दशहर–गाजियाबाद–नगरयोः भंवरभ्रमणं कृतवान् । शनिवासरे निर्धारितसमयानुसारं सः विशिष्टप्रचारकः इव कर्नाटकविधानसभायाः निर्वाचनयात्रायाम् अस्ति।

• मईमासस्य नवदिनाङ्कं यावत् प्रस्तावितानां भ्रमणानाम् रूपरेखा सिद्धा

अग्रे उत्तरप्रदेशस्य नगरीयनिकायनिर्वाचनार्थं तस्य भ्रमणस्य कार्यक्रमः पूर्वमेव प्रस्तावितः अस्ति । अस्मिन् क्रमे मईमासस्य अष्टदिनाङ्के सोमवासरे बाराबङ्की, मीरजापुर, अयोध्या च मईमासस्य नवदिनाङ्के मङ्गलवासरे कानपुर, बाँदा, चित्रकूट चेत्यादिषु तस्य निर्वाचनसभाः प्रस्ताविताः सन्ति।

मन्यते यत् द्वितीयचरणस्य प्रचारस्य समाप्तेः अनन्तरं यदा अस्य निर्वाचनस्य कृते तस्य भ्रमणस्य गणना भविष्यति तदा स्वयमेव अभिलेखः भविष्यति इति विश्वासः अस्ति। प्रत्येकस्मिन् निर्वाचनसभायां भाजपाशासनकाले स्थानीयस्तरस्य विकासकार्यस्य त्वरिततायै जनानां कृते त्रिगुणइञ्जनसर्वकारस्य निर्माणं कर्तुम् अनुरोधः भवति । प्रत्येकं निर्वाचनवत् अपराधभ्रष्टाचारयोः विषये शून्यसहिष्णुतायाः नीतिः सुशासनस्य विकासाय च प्रभावीरूपेण उल्लिखिता अस्ति ।

• योगिनः भंवरप्रचारस्य पुरतः विरोधिनः कुत्रापि स्पर्धायां न सन्ति

यावत् प्रमुखविपक्षदलानां विषयः अस्ति तावत् काङ्ग्रेसदलस्य शीर्षनेतृत्वं तावत् एतेषु निर्वाचनेषु कुत्रापि नास्ति । बसपादलेन समन्वयस्य सर्वं दायित्वं विभागीयसमन्वयकानां शिरसि स्थापितम् । दलप्रमुखः अद्यापि आशावान् अस्ति यत् दलितमतं तस्यैव अस्ति । यदि यवनाः प्राप्यन्ते तर्हि तेषां दलं प्रफुल्लितुं शक्नोति । एतस्याः आशायाः कृते तेषां कृते सप्तनगरनिगमेषु एकादशयवनाभ्यर्थिनः अवतारिताः सन्ति ।

समाजवादीदलस्य प्रमुखस्य अखिलेशयादवस्य विषये तु लखनऊनगरे तस्य अभियानं मेट्रोपर्यन्तं सीमितम् आसीत् । सः निश्चितरूपेण गोरखपुरं सहारनपुरं च गतः, परन्तु संस्काररूपेण। यतः प्रथमचरणस्य निर्वाचनस्य अन्ते एव सः बहिः आगतः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button