संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशविदेश

फ्रांसदेशस्य राष्ट्रपतिः प्रधानमन्त्रिणे हिन्दीभाषायां बैस्टिल-दिवसस्य परेड-समारोहे भागं ग्रहीतुं निमन्त्रणं प्रेषितवान्।

फ्रांसस्य राष्ट्रपतिना मोदीं हिन्दीभाषायां प्रेषितम् आमन्त्रणं

संस्कृत समाचार – नरेश मलोटिया।
दिल्ली, (एजेन्सी/वार्ता) : फ्रांसस्य राष्ट्रपतिः इमैनुएल मैक्रोन् इत्यनेन अद्य प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै विशेषातिथिरूपेण बैस्टिल-दिवसस्य परेड-समारोहे भागं ग्रहीतुं हिन्दीभाषायां निमन्त्रणं कृत्वा ट्विट्टर्-माध्यमेन आश्चर्यचकितं कृतम्। “प्रिय नरेन्द्र, जुलाई-मासस्य १४ दिनाङ्के परेडस्य अतिथिरूपेण पेरिस्-नगरे भवतः स्वागतं कर्तुं मम महती प्रसन्नता भविष्यति” इति मैक्रोन् हिन्दीभाषायां स्वस्य फ्रेंच-ट्वीट्-पत्रे अवदत्। तस्मिन् एव काले मोदीमहोदयः ट्विट्टर्-माध्यमेन एतस्य प्रतिक्रियां दत्त्वा लिखितवान् यत्, “धन्यवादः मम मित्रं इमैनुएल-मैक्रोन्! अहं बास्टिल-दिवसस्य उत्सवस्य, भवद्भिः सह फ्रांसीसीजनैः सह अस्माकं सामरिक-आह्वानम् आयोजयितुं प्रतीक्षामि।”

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button