संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशमध्यप्रदेशसंस्कृत भारती

संस्कृतभारत्याः कार्यकर्तारः संस्कृतस्य योद्धार: सन्ति – “डॉ. प्रियंवदा भसीन:”

ग्वालियर।मध्यप्रदेश। संस्कृतभारत्याः सर्वे कार्यकर्तारः संस्कृतभाषायाः प्रचारार्थं शरीरेण मनसा, धनेन च संस्कृतस्य योद्धार: सन्ति। एतन्मतं नगरस्य प्रसिद्धनेत्रशल्यचिकित्सिका रतनज्योतिनेत्रालयस्य तथा अपोलोमल्टीस्पेशलिटीहॉस्पिटल् इत्यस्य निदेशिका श्रीमती प्रियंवदा भसिनः प्रकटितवती। सा संस्कृतभारतीमध्यभारतप्रान्तेन आयोजितस्य सप्तदिवसीयप्रान्तीयनिवासीयप्रबोधनकक्षायाः उद्घाटनसत्रे मुख्यातिथिरूपेण वदति स्म। स्वतन्त्रस्वरेण संस्कृतभारत्याः प्रयत्नस्य प्रशंसाम् अकरोत् सा संस्कृतस्य आवश्यकतां प्रकाशितवती। कार्यक्रमस्य अध्यक्षता राष्ट्रीयस्वयंसेवकसंघस्य प्रान्तसहबौद्धिकप्रमुख: श्री विजयदीक्षित: कृतवान्। देशे विदेशे च संस्कृतभाषायाः प्रचलनस्य उदाहरणानि उपस्थापयन् छात्राणां संस्कृतिमूल्यानि च ज्ञातुं संस्कृतभाषायाः अध्ययने बलं दत्तवान् । कक्षायाः भूमिकां प्रस्तुत्य संस्कृतभारतीमध्यभारतप्रान्तस्य प्रान्तमन्त्री डॉ. दिवाकरशर्मा संस्कृतभारतीं मुख्यवक्तृत्वेन परिचयं दत्त्वा छात्रान् संस्कृताध्ययनार्थं प्रेरितवान्। सः अवदत् यत् सर्वे श्रमिकाः दीपवत् भवन्ति। यत् एकस्मात् दीपात् अन्यदीपान् प्रज्ज्वाल्य समग्रं देशं प्रकाशयितुं निश्चितम् अस्ति।

ज्ञातव्यं यत् संस्कृतभाषां साधारणभाषां कर्तुं समर्पिता संस्था संस्कृतभारती सम्पूर्णे भारते प्रसृता अस्ति। संस्कृतभारती संस्कृतसम्भाषणशिबिरैः, प्रबोधनकक्षाभिः, प्रशिक्षणवर्गैः, शास्त्रवर्गादिभिः सम्भाषणात् शास्त्रपर्यन्तं संस्कृतशिक्षणप्रशिक्षणस्य कार्याणि सम्पादयति। अस्मिन् क्रमे सरस्वतीशिशुमन्दिरकेदारपुरे ग्वालियर इत्यत्र संस्कृतभारती मध्यभारतप्रान्तस्य अस्य प्रान्तीयनिवासीयप्रबोधनकक्षायाः आयोजनं क्रियते, अयं वर्गः मे १४ दिनाङ्के समाप्तः भविष्यति। मध्यभारतप्रान्तस्य सर्वेभ्यः १६ जिल्हेभ्यः प्रतिभागिनः कक्षायां भागं गृह्णन्ति। अखण्डे संस्कृतवातावरणे प्रातः आरभ्य रात्रौ यावत् सर्वाणि कार्याणि केवलं संस्कृतभाषायां एव क्रियन्ते। संस्कृतवार्तालापेन, संस्कृतव्याकरणेन, योगाभ्यासेन, क्रीडा, भाषाक्रीडा इत्यादिना प्रशिक्षणं प्रदत्तं भवति। अद्य मे ८ दिनाङ्के कक्षायाः उद्घाटनं कृतम्। उद्घाटनसत्रसंचालनं ग्वालियरविभागसमन्वयक; श्रीबृजमोहनशर्मा कृतवान्। कक्षायां संस्कृतभारती मध्यभारतप्रान्तस्य संगठनमन्त्री, राज्यशिक्षणप्रमुखः वर्गाधिकारी च डॉ. जागेश्वरपाटले, डॉ. नीरजशर्मा तथा ग्वालियरमहानगरस्य अध्यक्षः डॉ. सी. एस.जायसवाल: महानगरमन्त्री श्री अलकेशत्रिपाठी विशेषरूपेण उपस्थित: आसीत्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button