संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशलखनऊ

जीवनस्य समृद्ध्याः मार्गे अग्रसरं भवितुं प्रेरणां प्रदास्यति रामनाम – मुख्यमन्त्री योगी

• अशर्फीभवनपीठान्तर्गतं नवनिर्मितस्य श्रीरामकृतुस्तम्भस्य श्रीरामललाभवनस्य च लोकार्पणम्

• मुख्यमन्त्रिणा सूर्यवंशस्य राजधानीं सौरनगररुपे विकसितुं कृतम् आह्वानम्

• उक्तम् – एकस्मिन् वर्षे अस्मान् द्रक्ष्यति अयोध्यायाः सुन्दरस्वरूपः

लखनऊ/अयोध्या। मुख्यमन्त्रिणा योगिना आदित्यनाथेन उक्तं यत् श्रीरामजन्मभूमौ प्रभोः श्रीरामस्य सिंहासने उपवेशनात् पूर्वम् अत्र श्रीरामकृतु–इत्यस्य भव्यलोकार्पणकार्यक्रमः सम्पन्नः । एषः मम कृते प्रहसनीयः क्षणः अस्ति। एतद् तदर्थम् अपि महत्त्वपूर्णं यतः अस्मिन् तीर्थे नाम नामी च द्वौ उपविष्टौ स्तः । रामचरितमानसे ‘कलियुग–केवल–नाम–अधारा, सुमरि-सुमरि–नर–उतरहिं–पारा’ इत्युक्ते कलियुगे नाम्नः महत्त्वम् अस्ति। तस्य विषये अपि उक्तं यत् जपात् शतगुणम् अधिकं पुण्यं नाम्ना लेखनेन लभते । अत्र अष्टाविंशतिकोटिनामानि रामकृतु–इत्यस्मिन् संरक्षितानि । अस्मिन् निरन्तरवृद्धिः भविष्यति । अस्य गुणः अस्मान् न केवलं अनन्तकालं यावत् सम्यक् मार्गे नेतुम्, अपितु जीवने समृद्धिमार्गे नेतुम् अपि प्रेरयिष्यति । श्रीरामकृतु–इत्यस्मिन् भगवतः नाम अस्ति । लेखनद्वारा भगवतः अष्टाविंशतिः कोटिनामानि संरक्ष्य वयं पुण्यभागिनः भवितुम् अर्हामः ।

एताः वार्ताः मुख्यमन्त्रिणा योगिना आदित्यनाथेन उक्ताः । सः रविवासरे अशर्फीभवनपीठस्य अन्तर्गतस्य नवनिर्मितस्य श्रीरामकृतुस्तम्भस्य श्रीरामललाभवनस्य च लोकार्पणे आयोजितं समारोहं सम्बोधयन् आसीत् ।

“देशात् यदि केचन भक्ताः आगच्छन्ति तर्हि अयोध्यायां तेभ्यः सुविधाः प्राप्ताः भवेयुः”

मुख्यमन्त्रिणा उक्तं यत् जगद्गुरुरामानुजाचार्याय पूज्यस्वामिने श्रीधराचार्याय चेत्यादिभ्यां अभिनन्दनं करिष्यामि यत् रामजन्मभूमिमन्दिरनिर्माणात् पूर्वम् अयोध्यायाम् आगच्छन्तानाम् भक्तानाम् सङ्ख्यां विचार्य भव्यं विश्रामगृहस्य, अतिथिगृहस्य च निर्माणं कारितम् । प्रत्येकं आश्रमः एतत् कुर्यात्। सज्जता इदानीमारभ्य एव कर्तव्या । यदि देशात् कोऽपि भक्तः आगच्छति तर्हि अयोध्यायाम् अपि सुविधां प्राप्नुयात् । अत्र स्थित्वा भगवतः नामस्मरणं जपं वा आध्यात्मिकं अभ्यासं कृत्वा ततः सर्वं तस्य अत्र गम्यं भवति। अत्र मूलभूतसुविधानां कृते सर्वकारः उत्तमं कार्यं कुर्वन् अस्ति।

“सूर्यवंशस्य राजधानीं सौरनगरत्वेन विकसितुं प्राप्स्यते सफलता”

मुख्यमन्त्रिणा उक्तं यत् विद्युत्व्ययस्य न्यूनीकरणाय सौरपटलानां उपयोगः करणीयः । एतत् स्थापयित्वा भवन्तः स्वस्थाने यावत् विद्युत् व्यययिष्यन्ति, तावत् भवतः संयोजनात् कर्तनं भविष्यति। सर्वकारः अधिशेषशक्तिं गृहीत्वा तस्य मूल्यं दास्यति । आश्रमाणां गृहाणां च शुद्धमापनस्य, वाणिज्यिकस्थलेषु शुद्धप्रमाणस्य च व्यवस्था कृता अस्ति। समये सुविधानां लाभं गृहणीयम् । सूर्यवंशराजधानी सौरनगररूपेण विकसितुं प्रधानमन्त्रिणः मोदिनः अभिप्रायेन कार्यस्य त्वरिततायां सफलता प्राप्ता भविष्यति ।

“साधुनां भक्तानां सुविधायै प्रचलन्ति बहवः कार्यक्रमाः”

मुख्यमन्त्रिणा उक्तं यत् अत्र मार्गनिर्माणं द्रुतगत्या प्रचलति । रामपथनूतघट्टतः टेढीबाजारमार्गेण लखनऊमार्गमार्गेण च रामजन्मभूमिपर्यन्तं चतुर्मार्गसम्पर्कः प्रदत्तः अस्ति । हनुमानगढी-पार्श्वे भक्तिपाठस्य निर्माणं क्रियते । सुग्रीवदुर्गात् अपि उत्तमं चतुर्मार्गसम्पर्कं प्रदातुं भक्तानां सुविधानां पालनं क्रियते । आगामिषु कालेषु अयोध्यां विश्वस्य सुन्दरतमं नगरम् इति स्थापितं भवतु । एषा प्रधानमन्त्रिणः अभिलाषा अस्ति । तदनुसारं पञ्चकोसीया, चतुर्दशकोसीया, चतुरासीतिः कोसीया परिक्रमाणां च कृते सतां भक्तानां सुविधायै केन्द्र-राज्यसर्वकारेण अनेकाः कार्यक्रमाः सञ्चालिताः सन्ति । मुख्यमन्त्री उक्तवान् यत् निर्माणकार्यस्य कारणात् इदानीं तत् आकस्मिकं दृश्यते, परन्तु एकवर्षेण वयं अयोध्यायाः सुन्दरं मुखं द्रक्ष्यामः। मुख्यमन्त्री रामकोटि अतिथिगृह चेत्यनयोः निर्माणाय शुभकामनाः प्रकटिताः ।
अस्मिन् काले दक्षिणभारतस्य संतत्रिदंडी जीयरस्वामीरामचन्द्राचार्यः, जगद्गुरुरामानुचार्यः पूज्यस्वामीश्रीधराचार्यः, विधायकः जनार्दनरेड्डी, जमुनारेड्डी, अयोध्यायाः विधायकः वेदप्रकाशगुप्ता, रुधौलीविधानसभायाः विधायकः रामचन्द्रयादवः चेत्यादिनः उपस्थिताः ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button