संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

योगिसर्वकारेण उद्यमीमित्राणां चयने प्रदास्यति पञ्चाशत् अङ्कानां भारः

उद्यमीमित्रस्य भविष्यति साक्षात्कारः सङ्गणकपरीक्षा च

• निवेशकानां मार्गं सुलभं कर्तुं नियोज्यन्ते उद्यमीमित्राणि

• भारस्य, साक्षात्कारस्य, सङ्गणकपरीक्षायाः च प्राप्ताङ्काधारे नियोजिताः भविष्यन्ति उद्यमीमित्राणि

लखनऊ। प्रदेशे निवेशकानां समस्यानां समाधानं कर्तुं, तेषां सर्वथा साहाय्यं कर्तुं च सज्जं योगिसर्वकारेण एतदर्थं उद्यमीमित्रं नियोक्तुं योजना कृता अस्ति । एतादृशे परिस्थितौ अभ्यर्थिनः मार्चमासस्य नवदिनाङ्कपर्यन्तं https://oims.org.in/App इत्यत्र गत्वा आवेदनं कर्तुं शक्नुवन्ति एतेषां उद्यमीमित्राणां नियुक्तिः तेषां शिक्षायाः, कार्यानुभवस्य इत्यादीनां मापदण्डानाम् आधारेण भविष्यति । एतदर्थं योगिसर्वकारेण तेभ्यः पञ्चाशत् अङ्कस्य भारः दातुं निर्णयः कृतः अस्ति । एतेन सह तेषां साक्षात्कारः, सङ्गणकपरीक्षा च अपि गृहीता भविष्यति ।

“आहत्य पञ्चाशत् अङ्कानां प्रदास्यते भारः”

मुख्यमन्त्री–उद्यमीमित्रयोजना अन्तर्गतं उद्यमीमित्राणां नियुक्तौ आहत्य पञ्चाशत् अङ्कानां भारः प्रदास्यति । अयं चतुर्धा (क, ख, ग, घ) इति विभक्तम् अस्ति । कवर्गे एमबीए-मध्ये षष्टिः प्रतिशतम् अङ्कं प्राप्तस्य अभ्यर्थिभ्यः दश अङ्काः, सप्ततिः प्रतिशतम् अङ्कं प्राप्तस्य अभ्यर्थिनः पञ्चादश अङ्काः, पञ्चाशत् प्रतिशतं अङ्काः 17.50 अङ्काः, अशीतिः प्रतिशतम् अङ्काः विंशतिः अङ्काः च भारः दीयते ।
यत्र ख–श्रेण्यां अन्यमापदण्डानाम् आधारेण पञ्च अङ्कानाम् भारः दत्तः भविष्यति, यस्मिन् नवीनतम प्रतिष्ठितसंस्थायाः आईआईटीतः एमबीए अपि च आईआईएमतः एमबीए भूते सति त्रयाणां अङ्कानाम् भारः प्रदास्यते, केन्द्रीयविश्वविद्यालयात्, राज्यविश्वविद्यालयात्, एनआईटीतः एमबीए भूते सति नवीनतं एनआईआरएफपरिणामे भारः प्रदास्यते, यस्मिन् एकतः त्रिंशतपर्यन्तं परिणामे त्रयाणाम् अङ्कानां भारः प्रदास्यते, एकत्रिंशततः पञ्चाशतपर्यन्तं परिणामस्य कृते द्वि–अङ्कानां भारः प्रदास्यते, एकपञ्चाशततः तः उपरि परिणामस्य कृते एकस्य अङ्कस्य भारः प्रदास्यते । एतेन सह राष्ट्रिय-अन्तर्राष्ट्रीय-संस्थाभिः पुरस्कारं प्राप्य द्वि–अङ्कानां भारः प्रदास्यते । तथैव ग–श्रेण्यां कार्यानुभवाय आहत्य विंशतिः अङ्कानां भारः प्रदास्यते, यस्मिन् एकवर्षात् अधिकस्य परन्तु द्विवर्षाणाम् न्यूनस्य अनुभवाय दश अङ्काः, द्विवर्षाणाम् अनुभवाय पञ्चादश अङ्काः अपि च द्विवर्षाणाम् अधिकस्य परन्तु तस्मात् न्यूनस्य अनुभवाय पञ्चादश अङ्काः प्रदास्यन्ते त्रिवर्षाणि ३ वर्षाणि अपि च त्रिवर्षाणाम् अधिकस्य अनुभवस्य कृते विंशतिः अङ्कानां भारः प्रदास्यते ।

*पञ्चविंशतिः अङ्कानां साक्षात्कारः अपि च दश अङ्कानां भविष्यति सङ्गणकपरीक्षा*

घ–श्रेण्यां, देशस्य शीर्षस्थाः संस्थाः फॉर्च्यूनग्लोबल–इकोनॉमिकटाइम्स–फोर्ब्सग्लोबल–एशियाबेस्ट अपि च कश्चिद् सर्वकारीसंस्थाने कार्यरतः भूते सति पञ्च–अङ्कानां भारः प्रदास्यते, एतेषु सर्वेषु मानकेषु परीक्षणानन्तरं रिक्तिनां सङ्ख्यायाः त्रिगुणिताः अभ्यर्थिनः साक्षात्काराय आहूता भविष्यन्ति, यस्मिन् पञ्चविंशतिः अङ्कानां साक्षात्कारः अपि च दश अङ्कानां सङ्गणकपरीक्षा भविष्यति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button