संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

योगीसर्वकारः त्रेतायुगस्य गौरवशालिनीं रामनगरीं अलौकिकरूपं दातुं प्रवृत्त:

प्राचीनसूर्यकुण्डस्य कायाकल्पकार्यम् अन्तिमचरणे अस्ति

• मार्चमासे पूर्णं करिष्यते सूर्यकुण्डस्य कार्यम्

अयोध्या। भगवतः श्रीरामस्य अयोध्यायाः पुरा वैभवः पुनः आगच्छति । 2024तमे वर्षे अयोध्यायां राममन्दिरस्य उद्घाटनात् पूर्वं योगिनः आदित्यनाथस्य सर्वकारः त्रेतायुगस्य गौरवपूर्णं रामनगरीम् अलौकिकरूपं दातुं प्रयतते । रामस्य पैड़ी इत्यस्य अनन्तरं योगिसर्वकारेण रामनगरीतः चतुर्किलोमीटरमितं दूरे दर्शननगरे स्थितस्य सूर्यकुण्डस्य अपि सौन्दर्यीकरणं क्रियते, यस्य कार्यं प्रायः सम्पन्नं भवति अपि च मार्चमासपर्यन्तं अन्तिमरूपं प्रदास्यते ।

अयोध्यायाः परितः यानि पौराणिकस्थानानि सन्ति विकसितानि क्रियन्ते । तस्मिन् एव सर्वप्रथमं सूर्यकुण्डस्य विकासः क्रियते अपि च मार्चमासे एतत् कार्यं सम्पन्नं भविष्यति । योगिसर्वकारस्य अभिप्रायः अस्ति यत् अयोध्यायां व्यापारं वर्धयितुं पर्यटकाः न्यूनातिन्यूनं त्रिदिवसान् यावत् अयोध्यायां स्थगयितव्याः येन ते त्रिदिवसान् यावत् भ्रमणं कृत्वा आपणे विक्रयणं कर्तुं शक्नुवन्ति । अयोध्यायाः प्राचीनमठाः, मन्दिराणि, कुण्डानि च द्रष्टुं शक्नोति स्म । साकमेव तेषां विषये अपि ज्ञातव्यम् ।

“रामस्य राज्याभिषेकस्य समये अयोध्याम् आगतः सूर्यदेवः”

सूर्यकुण्डे रामस्य राज्याभिषेकसमये सूर्यदेवस्य पृथिव्यां अवरोहस्य या कथा अस्ति या सूर्यकुण्डस्य वैभवगाने योजिता अस्ति । सूर्यकुण्डस्य दर्शनं विना तस्य अयोध्यायात्रा पूर्णा न भविष्यति इति मम पूर्णः विश्वासः अस्ति । भगवतः रामस्य नगर्यां एकतः एकं प्रसिद्धं स्थलम् अस्ति सूर्यकुण्डस्य विश्वासः अस्ति यत् यदा भगवतः रामस्य राज्याभिषेकः क्रियमाणः आसीत् तदा सर्वे देवताः अयोध्यां आगताः आसन् अपि च तेषु सूर्यदेवः अपि आसीत् । सूर्यदेवः दर्शननगरस्य समीपे एव निवासं कृतवान्, यत् अद्य सूर्यकुण्ड् इति नाम्ना प्रसिद्धम् अस्ति, तत्र सूर्यदेवस्य एकम् मन्दिरम् अपि अस्ति । सूर्यकुण्डस्य मन्दिरस्य निर्माणं पुरातनपद्धत्या अर्थात् चूर्णगुडयोः माध्यमेन क्रियते । तस्य आधारेण सूर्यकुण्डे प्रकाशध्वनिप्रदर्शनं प्रदर्शितं भविष्यति ।

अयोध्यायाः नगरायुक्तः विशालसिंहः प्रतिज्ञां कृतवान् यत् अयोध्यां आगच्छन्तः येऽपि श्रद्धालवः पर्यटकाः च सन्ति ते अस्य विषये सम्पूर्णं सूचनां प्राप्स्यन्ति । भोजनालयात् आरभ्य आसनपर्यन्तं अत्र सुविधाः भविष्यन्ति । सूर्यकुण्डं सुन्दरं कर्तुं अत्र चत्वारि भव्यद्वाराणि निर्मितानि सन्ति । खाद्यन्यायालयाः निर्मीय सज्जाः सन्ति । सूर्यकुण्डम् आगच्छन्तः श्रद्धालुनां न पूजापाठस्य समस्या भविष्यति, न उपवेशनस्य कापि समस्या भविष्यति, न च खाद्यपानस्य समस्या भविष्यति । अत्र स्थितस्य सूर्यमन्दिरस्य नवीनीकरणं कृतम् अस्ति । शीघ्रमेव अत्र पूजार्चनम् आरप्स्यते । सूर्यकुण्डस्य स्वकीया महिमा अस्ति, होलिकानन्तरं कश्चिद् अपि समये अस्य उद्घाटनम् अपि कर्तुं शक्यते ।

“सूर्यकुण्डं दृष्ट्वा प्रफुल्लिताः भविष्यन्ति श्रद्धालवः”

अस्मिन् विषये जिलाधिकारी नीतीशकुमारः अवदत् यत् यदा अपि श्रद्धालवः सूर्यकुण्डं प्रति गमिष्यन्ति तदा एतत् स्थानं दृष्ट्वा आनन्दिताः भविष्यन्ति । सूर्यकुण्डे अतीव सुष्ठु प्रकारेण प्रकाश-ध्वनि-व्यवस्था कृता अस्ति । सूर्यकुण्डस्य प्रायः नवतिप्रतिशतं कार्यं सम्पन्नम् अस्ति, मार्चमासे तत् पूर्ण करिष्यते ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button