संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

संस्कृतभारत्या:”अखिल-भारतीय-श्लाका-परीक्षा”।

रमणरेती। संस्कृतभारत्या: तथा श्रीगुरुकार्ष्णिविद्याभवनस्य संयुक्ततत्वावधाने फाल्गुनशुक्लसप्तमीतिथौ – 26/02/23 दिनांके रविवासरे अखिलभारतीयश्लकापरीक्षा आयोजिता । श्लाकपरीक्षाया: उद्घाटनं परमपूज्यस्वामीगुरुशरणंदमहाराज: एवं स्वामीब्रजेशानंदमहाराज: कृतवान् । श्लाकापरीक्षा संस्कृतशास्त्रपरीक्षायाः प्राचीनविधिः, यस्यां शास्त्रस्य सुष्ठु ज्ञानं प्राप्तुं बलं दत्तं भवति । उदासिन्-कार्ष्णी-आश्रमे अद्भुतः दृश्यः आसीत् यत्र विभिन्नप्रान्तेभ्यः बहवः छात्राः भागं गृहीतवन्तः। देशस्य विभिन्नकोणेभ्यः आदरणीयाः २७ विद्वांसः निर्णायकत्वेन सहभागितायाः अस्याः परीक्षायाः गौरवपूर्णाः अभवन् । अस्याः सम्माननीयपरीक्षायाः कृते विशाले सभागारे नवपादपीठाः निर्मिताः आसन् । यस्मिन् प्रत्येकं पीठिकायाः ​​कृते मञ्चे न्यायाधीशरूपेण त्रयः विद्वांसः उपस्थिताः आसन्। तेषां पुरतः प्रतिभागिनः विद्वान् प्रेक्षकाः च उपस्थिताः आसन्। सर्वे छात्राः अग्रे आगत्य एकैकं परीक्षां ददति स्म। एषा परीक्षा त्रिचक्रेषु सम्पन्ना आसीत् । प्रथमचक्रे स्मृतिपरीक्षा, द्वितीयचक्रे शब्दार्थज्ञानपरीक्षा तृतीयचक्रे च अर्थवाक्यं गूढवाक्यं च न्यायाधीशैः परीक्षितम्। प्रथमद्वितीयतृतीयपुरस्काराः सर्वेभ्यः चयनितेभ्यः २७ छात्रेभ्यः प्रदत्ताः। संगोष्ठ्यां निर्णायकानाम् अतिरिक्तं संस्कृतभारत्या सुनिश्चितप्रतिप्रान्तात् विशेषविद्वांसः समन्वयकरूपेण आगताः तथा च प्रतिभागिनां मार्गदर्शनाय विद्वांसः समागमः अपि अभवत् ।
विशेषतया उत्तराखण्डसंस्कृतविश्वविद्यालयस्य माननीयः कुलपतिः प्रो.दिनेशशास्त्री, कुमारभास्करविश्वविद्यालयस्य माननीयः कुलपतिः प्रो.प्रह्लादजोशी, केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वकुलपतिः प्रो.परमेश्वरनारायणशास्त्री,संस्कृतभारत्याः प्रो. तत्र गोपबन्धुमिश्रादिविदुषां समागमः आसीत् । रमणरेती-आश्रमस्य आवासव्यवस्था अद्भुता आसीत्।
पुरस्कारविजेताविविधछात्रसूची निम्नलिखितोस्ति-

योगदर्शनम्
1. लक्ष्मीकान्त-अवस्थी
2. अंकिततिवारी

साहित्यं
1. विमलेशकुमारशुक्ल:
2. अभिषेकत्रिपाठी
3. ब्रजेशजोशी

अमर‌कोष:
1. हरीशंकर: गो
2. जीवनाथ: आचार्य:
3. प्रशान्तत्रिपाठी

वेदान्त:
1. रामकृष्णमिश्र:
2. शिवसापकोटा
3. कृष्णेन्दुबेरा

ज्योतिषं
1. विभा मिश्र:
2. सुधांशुशुक्ल:
3. गणेशप्रसादभट्ट:

न्याय:
1. पूजकबासकोटा
2. भाववासुदेवगुणे
3. प्रदीपपौडेल

मीमांसा
1. एस. वीरराघवन्
2. रवितेजा एम. एस.
3. अथर्वदीक्षित:

लघु‌सिद्धान्तकौमुदी
1. रोहणसुवेदी
2. नवरत्नडुड्डी
3. सहयोग:

व्याकरण-
1. शिवप्रसादशुक्ल:
2. पीयूषरिछारिया
3. माधव-आमशेकर:

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button