संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

दुग्धपशुपालनक्षेत्रे पञ्चत्रिंशतसहस्राधिक-कोटिरूप्यकाणां निवेशः, एकलक्षाधिकाः वृत्त्यः

दुग्धक्षेत्रे 1051सङ्ख्यकानि सहमतिज्ञापनपत्राणि, द्विसप्ततिसहस्राधिकेभ्यः जनेभ्यः प्राप्स्यते वृत्तिः

• पशुपालने 4453कोटिरूप्यकाणां निवेशं करिष्यन्ति उद्यमिनः, द्वात्रिंशतसहस्राधिकाः वृत्त्यः

• निवेशान् यथाशीघ्रं धरातले आनेतुं मुख्यमन्त्रिणा दत्ताः निर्देशाः

• सुनियोजितरूपेण कार्ययोजनां निर्मायता सहमतिज्ञापनपत्रेभ्यः मूर्तरूपं दातुं निर्देशाः

• पशुपालनविभागस्य निदेशकस्य अध्यक्षतायां पञ्चसदस्यीयसमीत्याः गठनम्

लखनऊ। उत्तरप्रदेशवैश्विकशिखरसम्मेलनात् प्रदेशस्य विभिन्नविभागेभ्यः नूतनं गतिं प्राप्तुं गच्छन्ति। विंशत्यधिकेषु क्षेत्रेषु 33.52लक्षकोटिभ्यः अधिकं निवेशः भूमौ अवतरति इति कारणेन प्रत्येकस्य क्षेत्रस्य कायाकल्पः निश्चितः इति मन्यते तेन सह कालं यथाशीघ्रं निवेशान् धरातले स्थापयित्वा कार्यं आरभ्यत इति सर्वकारस्य मुख्यं ध्यानं वर्तते । राज्यस्य प्रमुखक्षेत्रेषु अन्यतमं दुग्धक्षेत्रे पशुपालने च पञ्चत्रिंशतसहस्राधिककोटिरूप्यकाणां निवेशं कर्तुं निवेशकाः सहमताः सन्ति । अस्मिन् उद्योगः दुग्धक्षेत्रे एकत्रिंशतसहस्रकोटिभ्यः अधिकं निवेशं कर्तुं गच्छति, पशुपालने तु चतुश्शताधिकचतुर्सहस्रकोटिभ्यः अधिकं निवेशं कर्तुं गच्छति । एकं दलं निर्माय सर्वान् निवेशान् धरातले यथाशीघ्रं प्राप्तुं कार्ये संलग्नाः भवेयुः इति मुख्यमन्त्रिणा अधिकारिभ्यः स्पष्टः निर्देशः अस्ति । उभयक्षेत्रयोः संयोजनेन लक्षाधिकाः वृत्त्यः उत्पद्यन्ते इति कथ्यते ।

“पञ्चसदस्यीयसमीत्याः गठनम्”

उत्तरप्रदेशवैश्विकशिखरसम्मेलनमाध्यमेन दुग्ध-पशुपालनक्षेत्रे प्राप्तं पञ्चत्रिंशतसहस्राधिककोटिरूप्यकैः निवेशप्रस्तावं सुनियोजितकार्ययोजनायाः अन्तर्गतं धरातले आनेतुं पशुपालनविभागस्य निदेशकस्य अध्यक्षतायां पञ्चसदस्यीयसमीत्याः गठनं कृतम् । एषा समितिः अधुना एतत् सुनिश्चितं करिष्यति यत् दुग्धक्षेत्रे 1051सङ्ख्यकानि सहमतिज्ञापनपत्राणि अपि च पशुपालनक्षेत्रे 1432सङ्ख्यकाः निवेशप्रस्तावाः कथं यथाशीघ्रं धरातले आगच्छेयुः । मुख्यमन्त्रिणा योगिना आदित्यनाथेन स्पष्टः निर्देशः दत्तः यत् प्रस्तावाः यथाशीघ्रं धरातले स्थापयित्वा भूमिभङ्गस्य आयोजनं भवतु । यदि एतदर्थं साहाय्यस्य आवश्यकता अस्ति तर्हि औद्योगिकविकासविभागेन सह इन्वेस्ट–उत्तरप्रदेशदलेन सह मिलित्वा कार्यं कुर्वन्तु ।

“एकलक्षाधिकं रोजगारं सृज्यते”

वस्तुतः राज्ये दुग्धक्षेत्रं पशुपालनक्षेत्रं च अतीव विस्तृतम् अस्ति । आरम्भादेव योगीसर्वकारः दुग्धनिर्माणं, दुग्धप्रक्रियाकरणं, पशुपालनप्रवर्धनं च इति विषयेषु बलं ददाति स्म । अधुना यूपी ग्लोबल इन्वेस्टर्स् शिखरसम्मेलनस्य माध्यमेन अस्मिन् क्षेत्रे प्राप्तैः ३५ सहस्राधिककोटिभ्यः निवेशप्रस्तावैः सर्वकारस्य आशाः वर्धिताः। एतेन सह दुग्ध-पशुपालन-क्षेत्रे अपि बृहत्-प्रमाणेन रोजगार-अवकाशाः उद्घाटिताः भविष्यन्ति | यथा ज्ञापनपत्राणि निवेशप्रस्तावानि च प्राप्तानि, यदि अधिकारिणां दलं तत् स्थले नेति तर्हि केवलं दुग्धक्षेत्रे द्विसप्ततिसहस्राधिकानि कार्याणि सृज्यन्ते। तस्मिन् एव काले पशुपालनक्षेत्रे द्वात्रिंशतसहस्राधिकाः रोजगारस्य अवसराः उपलभ्यन्ते । एवं प्रकारेण उभयक्षेत्रेषु लक्षाधिकानि कार्यस्थानानि सृज्यन्ते।

“उद्यमिनः तत्र तत्र भ्रामितुं न प्रयोजनम्”

मुख्यमन्त्री योगी आदित्यनाथस्य अधिकारिभ्यः स्पष्टः निर्देशः अस्ति यत् इदानीं तेषां दायित्वं वर्तते यत् ते उद्यमिनः सह सर्वथा सहकार्यं कुर्वन्तु तथा च एकखिडकीव्यवस्थायाः अन्तर्गतं तेषां उद्यमानाम् स्थापनायाः सम्बद्धानि सर्वविधसुविधानि प्रदातुं शक्नुवन्ति। एतेन सह निवेशकानां आवेदनानां समये निष्कासनं सुनिश्चितं कुर्वन्तु, येन उद्यमिनः इतः तत्र भ्रमितुं न प्रवृत्ताः भवेयुः। वयं सूचयामः यत् निवेशकशिखरसम्मेलनस्य माध्यमेन दुग्ध-पशुपालन-विभागात् लक्ष्यापेक्षया अधिकाः निवेशप्रस्तावाः प्राप्ताः। शिखरसम्मेलने विभागद्वयेन स्तम्भाः स्थापिताः। विभागीयाधिकारिभ्यः स्पष्टनिर्देशाः सन्ति यत् दुग्धनिर्माणं, दुग्धसंयंत्रं, गोसंरक्षणं च सहितं सीबीजी, बायो-सीएनजी, गोमयस्य गोमूत्रस्य च विविधाः उत्पादाः, सौरविद्युत्संस्थानादिस्थापनं च विशेषतया बलं दातव्यम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button