संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

स्वच्छतासन्दर्भे श्रीकेदारनाथयात्राया: व्यवस्थितसंचालनक्रमे जिलाधिकारिणा मयूरदीक्षितेन कार्मिक-नियोजनं सुनिश्चितं ।

श्रीकेदारनाथयात्राया: व्यवस्थितसंचालनक्रमे जिलाधिकारी मयूरदीक्षित: यात्रामार्गे एवं केदारनाथधाम्नि सर्वोत्तमां स्वच्छतां एवं स्वास्थ्यसुविधां प्रदातुं सुलभं, कार्यकारी-अधिकारीं नगरपालिकां,नगरपंचायतं, जिलापंचायतं एवं मुख्यचिकित्सा-अधिकारीं उपलब्धं कारितवान् । पश्चात् सम्बन्धित-अधिकारिभिः सह सभां कृत्वा सम्बन्धित-अधिकारिभ्यः स्वस्तरेण कृताः व्यवस्थाः, सज्जताः च समये एव सम्पन्नाः कर्तुं निर्देशः दत्तः।
गोष्ठ्यां जिलाधिकारी सर्वत्र स्वच्छतावलोकनार्थं कर्मिणां पूर्तिं कृतवान्। उचितं तेषां कार्याणां विषये प्रशिक्षणं समये एव क्रियान्वयनकरणं प्रदातव्यम्। यात्रामार्गे धाम्नि च स्थापनीयानां सर्वेषां पर्यावरणमित्राणां कृते परिचयपत्राणि अनिवार्यतया सज्जीकृत्य सर्वेभ्यः पर्यावरणमित्रेभ्यः अपि वर्ण-उपलब्धानि भवेयुः इति अपि तेन निर्देशाः दत्ताः, तदर्थं सः रोस्टर-आधारेण कार्मिक-नियोजनं सुनिश्चितवान् .यथा यात्रामार्गे निरन्तरस्वच्छताव्यवस्था सुनिश्चिता भवितुमर्हति। तेन सुलभाय निर्देशाः दत्ताः यत् तीर्थमार्गे तेन यानि शौचालयानि सज्जीक्रियन्ते तथा च केदारनाथधाम्नि मार्चमासस्य अन्ते यावत् कार्यं सम्पन्नं कृत्वा अश्वानां मलापशिष्टस्य च सम्यक् निष्कासनं कर्तुं निर्देशः दत्तः। तीर्थमार्गे व्यवस्था सुनिश्चिता भवेत् चेति। तेन सिरोहबागतः सोनप्रयागपर्यन्तं उत्तमस्वच्छतायै पर्याप्तकर्मचारिणः स्थापिता: अपि च जिलापञ्चायतस्य निर्देशः दत्तः अस्ति। मायाली-मन्सुना-नगरयोः स्थापितानां कम्पैक्टर्-यन्त्राणां कार्यं कस्यापि परिस्थितौ मार्च-मासस्य प्रथमदिनात् आरभ्य कर्तुं निर्देशाः अपि दत्ताः सन्ति । अथ च शौचालये तथा मूत्रशौचालये स्वक्षेत्रे रङ्गलेपनं कुर्याच्च मार्चमासे स्त्रीपुरुषाणां कृते फलकं च सर्वेषु शौचालयेषु अनिवार्यतया स्थापनीयम्।

*केदारनाथधाम्न: कृते 336 पर्यावरणमित्राणि 33 पर्यवेक्षका: स्थापयिष्यन्ते*

गोष्ठ्यां “प्रभारी-सुलभ-अन्तर्राष्ट्रीय:”
धनंजयपाठक: जिलाधिकारीं अवगतं कारितवान् यत् यात्रामार्गाय एवं केदारनाथधाम्न: कृते 336 पर्यावरणमित्राणि 33 पर्यवेक्षका: स्थापयिष्यन्ते । तेषां उचितप्रशिक्षणम् अपि उपलब्धं करिष्यते।

“सर्वोत्तमस्वच्छताव्यवस्थायै 82 पर्यावरणमित्राणि”

अपरमुख्याधिकारी जिलापंचायतत: प्रेमसिंहरावत: अवगतं कारितवान् यत् जिलापंचायतद्वारा यात्रामार्गे सर्वोत्तमस्वच्छताव्यवस्थायै 82 पर्यावरणमित्राणि संस्थापितानि भविष्यन्ति तथा अवकरासारणाय वाहनद्वयम् उपलब्धम् अस्ति। येन माध्यमेन यात्रामार्गत: अवकरापसारणं करिष्यते।

“कर्मचारिणां च सिद्धता १५ दिवसे”

सभायां जिलाधिकारिणा मुख्यचिकित्साधिकारिणं निर्देशः दत्तः यत् केदारनाथधामस्य एमआरपी इति तथा चिकित्सासुविधानां व्यवस्थापनं समये एव करणीयम् इति यत्किमपि आवश्यकं उपकरणं, औषधं, आक्सीजन सिलिण्डरं च व्यवस्थापनीयं भवति। मुख्यचिकित्साधिकारी डॉ. एचसीएसमार्टोलिया इत्यनेन जिलाधिकारिणं सूचितं यत् केदारनाथधाम्नि स्थापितानां चिकित्सकानाम्, कर्मचारिणां च सिद्धता १५ दिवसीयानां रोस्टर-आधारेण भविष्यति, येषां समुचितं प्रशिक्षणं प्रदत्तं भविष्यति। सः अवदत् यत् औषधव्यवस्थायै निदेशालयं प्रति पत्रं प्रेषितं, उपलब्धानि रिक्तानि आक्सीजन-सिलिण्डराणि पूरयितुं व्यवस्थाः क्रियन्ते। केदारनाथधामतः यात्रामार्गात् च एमआरपीतः बहिः आगच्छन्तः चिकित्सावकराणां निष्कासनस्य समुचितव्यवस्था कृता इति सः अवदत्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button