संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

उत्तराखण्डरोजगारमेलाया: आयोजने नियुक्तिपत्रसन्दर्भे प्रधानमन्त्री श्रीनरेन्द्रमोदी युवकान् सम्बोधितवान्

।। अग्रे गन्तुं प्रत्येकस्य युवकस्य रुच्यनुसारं समीचीनं माध्यमं सुलभं कर्तुं केन्द्र-उत्तराखण्ड-सर्वकारयोः निरन्तरप्रयासः अस्ति। देशस्य लक्षशः युवानः केन्द्रसर्वकारात् नियुक्तिपत्राणि प्राप्तवन्तः, उत्तराखण्डं तस्य भागं भवति। शिक्षाविभागस्य अन्तर्गतं १४३१ सहायकशिक्षकाणां नियुक्तिपत्राणि प्रदत्तानि सन्ति। मुख्यसेवकसदने १५० सहायकशिक्षकाणां नियुक्तिपत्राणि दत्तानि। एतादृशाः पुनर्स्थापन-अभियानाः बृहत्-प्रमाणेन प्रचलन्ति--"प्रधानमन्त्री"।।

• शिक्षाविभागे १४३१ सहायकशिक्षकाणां नियुक्ति:

• मुख्यमंत्री श्रीधामी पञ्चचविषये चयनितसहायकशिक्षकान् नियुक्तिपत्रं दत्तवान्

संस्कृत समाचार। उत्तराखण्डरोजगारमेला इत्यस्य आयोजनं मुख्यमन्त्रिण: आवासे सञ्जातं । अवसरेस्मिन् प्रधानमन्त्री श्री नरेन्द्रमोदीवर्य: अन्तर्जालीयाभासीदृश्यमाध्यमेन सन्देशद्वारा उपस्थितजनान् सम्बोधितवान् । मेलावसरे मुख्यमंत्री श्री पुष्कर सिंहधामी पञ्चचविषये चयनितसहायकशिक्षकान् (एलटी) नियुक्तिपत्रं दत्तवान् । अत्र प्रधानमन्त्रिणा उक्तं यत् अग्रे गन्तुं प्रत्येकस्य युवकस्य रुच्यनुसारं समीचीनं माध्यमं सुलभं कर्तुं केन्द्र-उत्तरखण्ड-सर्वकारयोः निरन्तरप्रयासः अस्ति। सर्वकारीयसेवासु पुनर्स्थापन-अभियानम् अपि अस्मिन् दिशि एकः उपक्रमः अस्ति ।

“भाजपाशासितराज्येषु केन्द्रशासितक्षेत्रेषु पुनर्स्थापन-अभियानाः बृहत्-प्रमाणेन प्रचलन्ति”

प्रधानमन्त्रिणा उक्तं यत् विगतमासेषु देशस्य लक्षशः युवानः केन्द्रसर्वकारात् नियुक्तिपत्राणि प्राप्तवन्तः, उत्तराखण्डं तस्य भागं भवति इति च प्रसन्नतां प्रकटितवान्। सः सूचितवान् यत् देशे सर्वत्र भाजपाशासितराज्येषु केन्द्रशासितक्षेत्रेषु च एतादृशाः पुनर्स्थापन-अभियानाः बृहत्-प्रमाणेन प्रचलन्ति। शिक्षाविभागस्य अन्तर्गतं १४३१ सहायकशिक्षकाणां नियुक्तिपत्राणि प्रदत्तानि सन्ति। अद्य मुख्यसेवकसदनस्थे १५० सहायकशिक्षकाणां नियुक्तिपत्राणि दत्तानि। मुख्यमन्त्री प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्मै प्रेरणादायकं सम्बोधनार्थं धन्यवादं दत्तवान्। सः अवदत् यत् देवभूमिं उत्तराखण्डं प्रति प्रधानमन्त्रिणः विशेषः आसक्तिः अस्ति। तस्य नेतृत्वे मार्गदर्शने च राज्यं नवाकाशोच्चताम् प्राप्नोति ।

“प्रतियोगितापरीक्षाणां कृते छात्रान् सज्जीकर्तुं मुख्यमन्त्री-उत्थानयोजना योजना प्रारभ्यते”

मुख्यमन्त्री अस्मिन् अवसरे घोषितवान् यत् राज्ये मुख्यमन्त्री-उत्थानयोजना ज्ञानकोषयोजना च प्रारभ्यते। राज्ये IAS, IPS, PCS, NDA, CDS, Medical and Engineering इत्यादीनां प्रतियोगितापरीक्षाणां कृते छात्रान् सज्जीकर्तुं मुख्यमन्त्री-उत्थानयोजना योजना प्रारभ्यते। मुख्यमन्त्री उक्तवान् यत् सर्वकारीयविभागेषु रिक्तपदस्थानानि पूरयितुं निरन्तरं प्रयत्नाः क्रियन्ते, अस्य कृते अपरमुख्यसचिव: श्रीमतीराधारतूडी इत्यनया प्रत्येकं १५ दिवसेषु समीक्षा क्रियते। सः अवदत् यत् पूर्वं यस्मिन् नियुक्तौ अनियमिताः अभवन्, तस्मिन् अपि पूर्णतया प्रामाणिकतया कार्यवाही क्रियते। अस्य परिणामः अस्ति यत् अद्य प्रतिलिपिकाराः माफिया इति तस्य समर्थनं वा प्रचारं वा कुर्वन्तः जनाः च अतीव दुःखिताः सन्ति, यतः ते इदानीं दिवा अपि कारागारगमनस्य स्वप्नाः पश्यन्ति।

“युवकानां हितं कथमपि उपेक्षितुं न अनुमन्यते”

मुख्यमन्त्री उक्तवान् यत् राज्यस्य युवकानां हितं कथमपि उपेक्षितुं न अनुमन्यते, यः दोषी अस्ति सः न मुक्तः भविष्यति। अभ्यर्तीपरीक्षायाः कृते राज्ये प्रतिलिपिविरोधी कठोरः अधिनियम: सर्वकारेण कार्यान्वितः अस्ति। अवसरेस्मिन् शिक्षा-मंत्री डॉ. धनसिंहरावत:, महानिदेशक: विद्यालयीशिक्षा श्री बंशीधरतिवारी, माध्यमिकशिक्षानिदेशक: श्रीमती सीमाजौनसारी एवं शिक्षाविभागस्य अन्या: अधिकारिण: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button