अष्टादशमासपर्यन्तं राहुकेत्वोः राश्यन्तरगमनात् सौरमण्डले महद् विक्षोभः जातः – पृथिव्यां सर्वे प्राणिन: प्रभाविताः स्युः। – “आचार्यः दैवज्ञः”

देहरादून। अष्टादशमासानां दीर्घावधिः यदा राहुकेत्वोः ग्रहयोः राश्यन्तरगमनं जातं, तदा सौरमण्डले महती चेष्टा अभवत्, यस्य शुभाशुभफलानि पृथिव्यां सर्वेषां प्राणिनां जीवनम् प्रभावितुम् अर्हन्ति। विशेषतः राजनीतिः, वाणिज्यम्, च उच्चपदस्थं कर्म – एतेषु क्षेत्रेषु कार्यरताः जनाः अधिकं प्रभाविताः स्युः।
उत्तराखण्डज्योतिषरत्नः आचार्यः डॉ॰ चण्डीप्रसादः घिल्डियालः “दैवज्ञ” इत्याख्यः इदं विश्लेषणं कुर्वन् कथयति यत् – वैदिकज्योतिषे राहुः रहस्यमयः प्रभावशाली छायाग्रहः इति कथ्यते। यः जीवनं प्रति आकस्मिकपरिवर्तनं, मोहः, अकल्पितलाभहानिं, च मानसिकविक्षेपं च जनयति। राहुः प्रति अष्टादशमासे एकवारं राशिं परिवर्तयति। एषः परिवर्तनः यद्यपि १८ मे २०२५, रविवासरे जातः, तथापि २९ मे ११:२५ रात्रौ प्रभावशाली भविष्यति। राहुः मीनराशिं परित्यज्य कुम्भराशौ प्रविश्यति। केतुः तु सिंहराशौ सञ्चरिष्यति। एषः गोचरः ५ डिसेम्बर् २०२६ पर्यन्तं प्रभावशाली भविष्यति।
राजनीतिः, वाणिज्यम्, धर्मः, कर्म, विवाहः, सन्तति:, रोगाः – एतेषु विषयेषु समस्याः च तेषां समाधानं च ज्योतिषशास्त्रेण ज्ञातुं शक्यन्ते। आचार्यः दैवज्ञः स्पष्टं वक्तुम् इच्छति यत् – एषः गोचरः दीर्घकालाय स्यात्, अतः कासुचित् राशिषु लाभदायकः, कासुचित् तु सावधानम् आवश्यकं स्यात्। विशेषतः येषां कुण्डल्यां राहुकेत्वोः स्थानं शुभं नास्ति अथवा तयोः दशाः वर्तमानाः सन्ति – ते विशेषतया प्रभाविताः स्युः।
सर्वेषां द्वादशराशीनां प्रभावः – आचार्येण दैवज्ञेन उक्तं यत् – भयभीता न भूयात्। यथा वयं वर्षया भयभीता: न भवाम: किंतु छत्रं धारयन्ति, एवं ज्योतिषोपायाः करणीयाः।
—
राशिपरिणामाः:
मेषराशिः
राहुः एतेषां एकादशभावे प्रवेशं करिष्यति। आयवृद्धिः, नव्यानां लाभोपायानां सम्भावनाः सन्ति। द्यूतान्तर्जालक्रीडासु च विनिमयापणे च अधिकाकांक्षा न करणीया। मित्रलाभे अवसराः सन्ति, परन्तु विश्वासे सावधानतया ध्यानम् आवश्यकं।
वृषभराशिः
दशमभावे गोचरः जातः – कर्मक्षेत्रं च सामाजिकप्रतिष्ठां प्रभावितुं शक्यते। गृहे मतभेदाः सम्भाव्याः – विवादेभ्यः पराङ्मुखाः भूत्वा धैर्येण कार्यं कुर्वन्तु। उच्चावचे कार्यं स्युः।
मिथुनराशिः
नवमभावे राहोर्गोचरः – धर्मयात्राः, उच्चाध्ययनम्, च योजनाः स्युः। भाग्यसाहाय्यं शनैः प्राप्तव्यं, धैर्येण कार्यं कुर्वन्तु।
कर्कटराशिः
धनविषये विशेषं सावधानं आवश्यकम्। अनपेक्षितव्ययः वा आर्थिकदायित्वम् आगन्तुमर्हति। स्वास्थ्ये अपि चिन्ता। निवेशः विवेकपूर्वकं करणीयं।
सिंहराशिः
सप्तमभावे राहुकेत्वोः प्रभावः – दाम्पत्यजीवने च पारिवारिकसंबन्धेषु चिन्ता वा भ्रान्तिः सम्भवति। वाणी व क्रोधे संयमः आवश्यकः। पतिसुखे बाधा / पत्नीसुखे बाधानिवारणयन्त्रं धारयतु।
कन्याराशिः
षष्ठभावे राहोर्गोचरः – प्रतिस्पर्धा, शत्रु, स्वास्थ्यं च प्रभावितं स्यात्। निष्कामकर्मणा मानसम्मानवृद्धिः सम्भवति। राहुशमनं कुर्यात् – न्यायविवादेषु जयस्य योगः।
तुलाराशिः
पञ्चमभावे राहोः स्थितिः – मानसिकचिन्ता च भावनात्मकचपलता स्यात्। सन्तानविषये चिन्ता – कुंडलीविश्लेषणम् आवश्यकम्।
वृश्चिकराशिः
चतुर्थभावे गोचरः – पारिवारिकगृहे क्लेशः सम्भवः। वाहन-संपत्तिविषये विघ्नाः स्युः। कार्यक्षेत्रे सावधानी अपेक्षिता।
धनुराशिः
तृतीयभावे राहुः साहसम् च सक्रियतां वर्धयेत्। नूतनकार्ये आरम्भाय उत्तमसमयः। अहंकारं च शीघ्रतां वर्जयतु।
मकरराशिः
द्वितीयभावे राहुः – वाणी च वित्तं प्रभावितं स्यात्। भाषायाम् संयमः आवश्यकः – विवादस्य कारणं वचः स्यात्। वित्तवृद्धिः यद्यपि निवेशे सावधानम् आवश्यकं।
कुम्भराशिः
लग्ने राहुः – व्यक्तित्वं, चिन्तनम्, मानसिकस्थितिः च प्रभावितं स्यात्। योगः, ध्यानं, संयमः च आवश्यकः। आत्मविचारे च शान्तचित्तेन निर्णयः करणीयः।
मीनराशिः
द्वादशभावे राहुः – विदेशयात्रा, व्ययवृद्धिः, च गूढशत्रवः सम्भवन्ति। स्वास्थ्ये सावधानी, वित्तनियन्त्रणं विवेकपूर्वकं करणीयम्। निवेशे पूर्वं विशेषज्ञपरामर्शः करणीयः।