संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

संस्कृतविद्वद्भिः काश्यां भारतीयज्योतिषसंस्थान-न्यासस्य नवमं स्थापनादिवसम् आचरितम्।

संस्था ज्योतिषसेवायां कटिबद्धोस्ति । अस्या: संस्थायाः शाखाः २२ राज्येषु प्रसारिताः सन्ति यत्र अत्रत्याः श्रमिकाः विविधकार्यं प्रेरयन्ति। सम्प्रति UGC NET code 25 तथा 73 संस्कृतभाषायाः निःशुल्कवर्गाः अपि भारतीयज्योतिषसंस्थाभिः संचालिताः सन्ति।

आचार्यदीनदयालशुक्ल:।वाराणसी।भारतीयज्योतिषसंस्थानन्यासस्य वाराणसी-संस्थायाः अधिकारिभिः संस्थायाः अष्टमवर्षं नवमं च स्थापनादिवसम् आचरितम्, यस्मिन् अवसरे अनेकेषां मूर्धन्यविद्ववद्जनानां मार्गदर्शनं प्राप्तम्। अस्मिन् कार्यक्रमे काशीहिन्दूविश्वविद्यालयस्य धर्मागमविभागस्य पूर्वाचार्याः डॉ0भक्तिपुत्ररोहतमवर्याणां मुख्यातिथित्वेन समागतः।विशेषातिथित्वेन काशीहिन्दूविश्वविद्यालयस्य धर्मागमविभागस्य वर्तमानाचार्यः डॉ. कृष्णानंदसिंहः तेन सर्वे अपि प्रचोदिताः। अथ च सारस्वतातिथिः “मिर्जापुर-ब्लड-डोनर-क्लब” फाउंडेशन इत्यस्य प्रमुखः एवं संस्थापक: श्रीकृष्णानंदहैहयवंशी महाशय: उपस्थितः आसीत्। यस्य माध्यमेन अस्मिन् श्रृङ्खले सर्वेषां जनानां मार्गदर्शनं संस्थायाः निवासी तथा संस्थापकः वर्तमान अध्यक्षः आचार्य: अम्बिकेशदुबे इत्यनेन कृतः। यः कार्यक्रमे उपस्थितानां सर्वेषां जनानां स्वागतं अभिनन्दनं च कुर्वन् संस्थायाः अस्याः ८ वर्षीययात्रायाः विषये जनान् अवगतवान् .तथा च संस्था समाजाय निरन्तरं स्वकार्यं कुर्वती अस्ति।

एतेषु नववर्षेषु भारतीयज्योतिषसंस्थायाः विकासयात्रायां अनेकविधप्रशिक्षणाः, संस्कृतभाषाशिक्षकाः, भारतीयज्योतिषशास्त्रस्य अनेकविषयाणाम् अध्यापकाः, यथा हस्तरेखा, टैरोकार्डसम्बद्धाः विषयाः, गणितं परिणामं च सम्बद्धाः विशेषप्रकाराः कक्षाः च सम्पादिताः ज्योतिषशास्त्रम्। भारतीयज्योतिषसंस्था समये समये अनेकविध-वेबिनार-गोष्ठी-आयोजयति, स्नेह-मिलन-कार्यक्रम, होलिका-उत्सव, अनुभव-स्मृति-आदि-बहुविध-कार्यक्रमेषु समाजाय विविध-प्रकारेण लाभं करोति। निःशुल्क-शिक्षा-प्रदानं च शिक्षा-प्रदानं तथा च सनातन-धर्म-आध्यात्म-कृते .इयं संस्था उष्णकटिबंधीयम् अस्ति। अस्य संस्थायाः शाखाः २२ राज्येषु प्रसारिताः सन्ति यत्र अत्रत्याः श्रमिकाः विविधकार्यं प्रेरयन्ति।

सम्प्रति UGC NET code 25 तथा 73 संस्कृतभाषायाः निःशुल्कवर्गाः अपि भारतीयज्योतिषसंस्थाभिः संचालिताः सन्ति। ।
अवसरेत्र संस्थाशिक्षासमन्वयकद्वारा श्रीकुमार-आचार्यगुरुद्वारा मार्गदर्शनं प्राप्तं । सम्पूर्णकार्यक्रमसंयोजनं आचार्य: धीरज: गुरुवर्य: कृतवान् । अन्ते उपस्थितानां सर्वेषां श्रमिकाणां धन्यवादेन तस्य समाप्तिः अभवत् । अवसरेऽस्मिन् आचार्यपवनमिश्रः एवं नितेशमिश्रः, सुनीतासहारन, श्रीमतीसंगीतासुयालः, नीरजकौशिकसहित अनेके पदाधिकारिणः एवं कार्यकर्तारः समुपस्थितारभवन् |

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button