संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
लखनऊ

योगिनः आरक्षिभिः उद्योगजगति उत्थापितवान् आशायाः नूतनं किरणम्

शक्तिशालिनः अभवन् आरक्षकाः, अपराधिनां मनोबलं च अभवत् न्यूनम्

• उत्तरप्रदेशः भवति देशस्य वृद्धिइञ्जनं, अतः अस्य इञ्जनस्य कृते सुचारुमार्गं आरक्षिभिः कृतं सज्जितम्

• केवलं प्रतिबिम्बनिर्माणे एव न अपितु सामर्थ्यनिर्माणे अपि योगीसर्वकारेण कृतं प्रचण्डं कार्यम्

• नित्यं आरक्षकानां पथभ्रमणेन व्यापारिषु जागरितः सुरक्षाभावः

• व्यापारिणां विविधमञ्चाः अपि कृतवन्तः उत्तरप्रदेशस्य आरक्षकानां प्रशंसा

लखनऊ।’खाकी–गणवेशः’ यः कदापि उत्तरप्रदेशे भयस्य आतङ्कस्य च प्रतीकं जातम् आसीत्, अद्य तेन प्रदेशस्य विकासस्य भूमिः सज्जीकृता अस्ति । कदाचित् दुर्बलविधिव्यवस्थायाः कारणात् यस्मात् प्रदेशात् उद्योगानां पलायनं भवति स्म, तत्र उद्योगस्य दिग्गजाः लक्षकोटिरूप्यकाणां निवेशं कर्तुं गच्छन्ति, अतः निःसंदेहम् अस्य अधिकतमं श्रेयः उत्तरप्रदेशस्य आरक्षकेभ्यः प्राप्तव्यः । उत्तरप्रदेशः यदि नूतनभारतस्य विकासइञ्जनं भवितुं गच्छति तर्हि अस्य इञ्जनस्य कृते सुचारुमार्गं उत्तरप्रदेशस्य आरक्षिभिः एव सज्जीकृतम्। स्वयं मुख्यमन्त्रिणा योगिना आदित्यनाथेन एव अद्यैव आरक्षिविभागस्य प्रशंसा कुर्वता उक्तं यत् अद्य यदि उत्तरप्रदेशः देशे निवेशार्थं सर्वोत्तमः गन्तव्यः अभवत् तर्हि अस्य कारणं उत्तरप्रदेशसस्य आरक्षकानाम् एव परिश्रमः अस्ति ।

“मार्गे अवतरत् आरक्षिप्रमुखः, व्यापारिषु जागरिता सुरक्षाभावना”

प्रदेशस्य दायित्वं स्वीकृत्य योगीसर्वकारेण विधिव्यवस्थायाः विषये कार्यं कुर्वन् आरक्षकानाम् उपरि राजनैतिकहस्तक्षेपस्य समाप्त्यर्थं कार्यं कृतम् । अनेन कारणेन आरक्षकानां विश्वासः तु वर्धितः एव, साकमेव अपराधमुक्तं उत्तरप्रदेशं कर्तुं दिशि पूर्णनियोजनेन सह कार्यम् आरब्धम् । मुख्यमन्त्रिणः निर्देशानन्तरं प्रदेशस्य विपण्येषु प्रतिसंध्यायां स्थानीयउपनिरीक्षकात् जिलाप्रमुखपर्यन्तं पथभ्रमणं प्रारब्धम् । अस्य प्रभावः अभवत् यत् एकत्र व्यापारिषु सुरक्षाभावना जागृता अपरत्र स्थानीयउदण्डतत्त्वानां मनोबलमपि भग्नम् अभवत् । मुख्यमन्त्रिणः योगिनः कठोरतमाः निर्देशाः सन्ति यत् प्रत्येकस्यां स्थितौ व्यापारिणां हितानां रक्षणं करणीयम् अपि च तेषां सुरक्षाम् उद्दिश्य कश्चिद् प्रकारस्य शिथिलता न आचरणीया ।

“द्रुतगत्या प्रक्रियया भग्नम् अपराधिनां पृष्ठम्”

उत्तरप्रदेशम् अपराधमुक्तं कर्तुं विगतषड्वर्षेषु उत्तरप्रदेशस्य आरक्षकानां दशसहस्राधिकाः प्रक्रियाः चर्चायां सन्ति । एतेषां द्रुतगतिनां प्रक्रियानां परिणामः अभवत् यत् किञ्चित्कालान्तरे एव 176सङ्ख्यकः दुर्दान्ताः अपराधिनः आरक्षकानां सङ्घर्षे मारिताः । प्रदेशं जरायम-अग्नौ पातितवन्तः द्वाविंशतसहस्राधिकाः अपराधिनः गृहीताः, 4,859सङ्ख्यकः अपराधिनः च सङ्घर्षेषु पादौ गोलिकापातं कृत्वा कारागारे स्वकर्मणां परिणामस्य सम्मुखीकरणं कुर्वन्ति एतेषु कार्येषु उत्तरप्रदेशस्य आरक्षिविभागस्य वीरता अपि चर्चायाः विषयः अभवत् । दुर्दान्तैः अपराधिभिः सह सङ्घर्षेषु 1,416सङ्ख्यकः आरक्षकाः व्यथिताः, त्रयोदश वीराः आरक्षकाः अपि शहादतां प्राप्तवन्तः । एतत् सर्वं कृत्वा अपि प्रदेशस्य आरक्षकानां आत्मविश्वासस्य वर्धनस्य परिणामः अभवत् यत् पूर्वपश्चिमोत्तरप्रदेशस्य दुर्दान्तजनाः जानुभ्यां अवतरन् एतदेव न, चित्रकूट-लुण्ठक-प्रभावित-बुण्देलखण्ड-मण्डलेषु, नक्सल-प्रभावितेषु सोनभद्र-चन्दौली-मिर्जापुर-मण्डलेषु अपि शान्तिः स्थापिता अस्ति ।

“पूर्वाञ्चलं बुण्डेलखण्डं च जातं निवेशस्थलम्”

किञ्चित्कालं यावत् प्रदेशस्य पश्चिममध्यप्रदेशेषु एव सीमिताः निवेशकाः बुण्देलखण्डे पूर्वाञ्चलयोः अपि विशेषरुचिं प्रदर्शितवन्तः। निवेशकसम्मेलनस्य माध्यमेन पश्चिमाञ्चलस्य कृते चतुर्दशलक्षकोटिरूप्यकाणाम् अधिकमूल्यानां निवेशप्रस्तावाः प्राप्ताः । अतः पूर्वाञ्चलः नवलक्षकोटिभ्यः अधिकस्य निवेशप्रस्तावेन सह द्वितीयसङ्ख्यायाम् अस्ति । एतदतिरिक्तं बुण्देलखण्डं मध्याञ्चलं च चतुर्लक्षकोटिरूप्यकाधिकं निवेशप्रस्तावं प्राप्य तृतीयचतुर्थस्थाने स्थितौ अस्ति। अद्यत्वे देशस्य विदेशेषु च प्रसिद्धाः संस्थाः यथा रिलायन्स्–इण्डस्ट्रीज, हिन्दुजासमूहः, आदित्यबिड़ला, टाऊसेन–इन्टरनेशनल् इत्यादयः उत्तरप्रदेशे निवेशं कुर्वन्ति ।

“प्रतिबिम्बनिर्माणेन सह सामर्थ्यनिर्माणे अपि कृतं कार्यम्”

विगतषड्वर्षेषु योगिनः आरक्षकाः उत्तरप्रदेशतः दुर्दान्त–लुण्ठकराजयोः उन्मूलनं कृत्वा उद्योगे आशायाः नूतनं किरणं उत्थापितवान् अस्ति । योगिसर्वकारः न केवलं आरक्षकानां प्रतिबिम्बनिर्माणे उत्तमं कार्यं कृतवान्, अपितु सामर्थ्यनिर्माणार्थमपि निरन्तरप्रयत्नाः करोति । अत्याधुनिकप्रौद्योगिक्या आरक्षकान् सुसज्जितं कृत्वा प्रत्येकस्मिन् मण्डले साइबर–आरक्षिस्थानम्, एफएसएसप्रयोगशाला इत्यादीनां सुविधानां माध्यमेन विभागस्य उन्नयनं क्रियते । आरक्षकानां प्रशिक्षणस्य विषये अपि बहु कार्यं कृतम् अस्ति । 2017तमे वर्षे यत्र केवलं षड्सहस्राणि एव आसन् तत्र आरक्षिबलस्य प्रशिक्षणक्षमता अधुना त्रिगुणिता वर्धिता अस्ति । पीएसीसमूहस्य ये चतुर्पञ्चाशत्–वाहिन्याः निरस्ताः आसन्, तेषां पुनर्गठनं कृतम् अस्ति । एतेन सह षड्वर्षेषु आरक्षिरेखासु, आरक्षिस्थानकेषु, आरक्षिकेन्द्रेषु च आधारभूतसंरचनासुविधाः वर्धिताः सन्ति । 2017तमस्य वर्षस्य अपेक्षया अद्य महिलाकर्मचारिणां सङ्ख्या त्रिगुणिता अभवत्, त्रयः महिला–आरक्षि–दलाः अपि निर्मिताः सन्ति । एतदतिरिक्तं एकलक्षं षष्टिसहस्राधिकानां आरक्षकानां नियुक्त्या विभागस्य बहु साहाय्यं कृतम् अस्ति । आरक्षकानां कार्यैः आमूलकपरिवर्तनेन आरक्षकानां मनोबलं वर्धितम्। अनेन कारणेन एकत्र आरक्षिकार्याणां वृद्धिः अभवत्, अपरत्र प्रदेशस्य प्रत्येकस्मिन् क्षेत्रे सुदृढा विधिव्यवस्थायाः प्रभावः दृष्टः फलतः उत्तरप्रदेशे उत्तरप्रदेशवैश्विशिखरसम्मेलनस्य माध्यमेन उद्योगसमूहेभ्यः 33.50लक्षकोटिरूप्यकाणां निवेशप्रस्तावाः प्राप्ताः ।

“अनेकेभ्यः मञ्चेभ्यः अभवत् प्रशंसा”

उत्तरप्रदेशे परिवर्तिता कानूनव्यवस्थायाः स्थितिः सर्वे प्रशंसन्ति । अद्यैव उपराष्ट्रपतिः जगदीपधनखड़ः एकं कार्यक्रमं सम्बोधयन् उक्तवान् आसीत् यत् “विधिव्यवस्थायाः दृष्ट्या उत्तरप्रदेशः उत्तमप्रदेशः अभवत्” इति। प्रधानमन्त्री नरेन्द्रमोदी अपि राज्यस्य विधिव्यवस्थायाः स्थितिं प्रशंसितवान् अस्ति। आरक्षकानां नियुक्तिपत्रकार्यक्रमं सम्बोधयन् सः अवदत् यत् “अद्य उत्तरप्रदेशः उत्तमविधिव्यवस्थायाः कृते प्रसिद्धः अस्ति” इति । एतदेव न, मुख्यमन्त्री योगी आदित्यनाथः उत्तरप्रदेशस्य संस्थायाः विधिव्यवस्थां पुनः पटले आनयितुं भारतीय-उद्योग-सङ्घस्य, फिक्कीसंस्थायाः च व्यावसायिकसङ्गठनानां कृते विभिन्नमञ्चेभ्यः प्रशंसितः अस्ति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button