संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशदेशलखनऊ

भारतस्य सर्वाधिकप्रियः मुख्यमन्त्री अभवत् योगी आदित्यनाथः, न केवलं देशे अपितु विदेशेषु अपि बहु अस्ति चर्चा

• सोशलमीडियापटलेषु मुख्यमन्त्रिणः योगिनः प्रचण्डः उल्लासः

• भारतस्य विभिन्नराज्यानां जनाः उक्तवन्तः देशस्य श्रेष्ठतमः मुख्यमन्त्री

• विदेशेषु निवसन्तः भारतीयाः अपि उत्तरप्रदेशस्य मुख्यमन्त्रीं अवदन् भारतस्य स्वप्रियः मुख्यमन्त्री

लखनऊ। योगी आदित्यनाथः शनिवासरे द्वितीयकार्यकालस्य प्रथमवर्षं सम्पन्नं कर्तुं गच्छति । एतेन सह तस्य लोकप्रियतायाः अपि प्रचण्डवृद्धिः अभवत् । भारतस्य विभिन्नराज्यानां जनानां मध्ये मुख्यमन्त्री योगी आदित्यनाथः भारतस्य प्रियः मुख्यमन्त्री उद्भूतः अस्ति। एतदेव न, विदेशेषु निवसतां भारतीयानां मध्ये अपि मुख्यमन्त्रिणः योगिनः विषये प्रचण्डः उन्मादः दृश्यते । सामाजिकपटलेषु निरन्तरं मुख्यमन्त्रिणः योगिनः समर्थने हैशटैग–इत्यस्य प्रवृत्तिः वर्तते । गुरुवासरे सामाजिकपटले ट्विट्टर–इत्यस्मिन् #IndiaKeFavouriteCM इति हैशटैग् इत्यनेन जनानां ध्यानं आकर्षितम्, यस्मिन् मुख्यमन्त्री योगी आदित्यनाथः देशस्य सर्वाधिकप्रियः मुख्यमन्त्री इति वर्णितः । अस्मिन् प्रवृत्तौ न केवम् उत्तरप्रदेशः अपितु तमिलनाडु–पञ्जाब–झारखण्ड–बिहार–पश्चिमबङ्ग–दिल्ली–उत्तराखण्ड–चेत्यादीनां जनाः योगिनम् आदित्यनाथं सर्वोत्तमः मुख्यमन्त्री इति उक्तवन्तः । एतदेव न, जर्मनी-स्पेन्-देशयोः जनाः अपि योगीनं श्रेष्ठः मुख्यमन्त्री उक्तवन्तः । सामाजिकपटलेषु कोटिशः उपयोक्तृषु मध्ये मुख्यमन्त्री योगी अपि च उत्तरप्रदेशस्य परिवर्तनं विषये चर्चाः सामान्याः सन्ति ।

ज्ञातव्यं यत् उत्तरप्रदेशतः माफिया-गुण्डराजयोः उन्मूलनस्य अतिरिक्तं महिलानां सुरक्षा, शिक्षा, अपराधः, आधारभूतसंरचना, द्रुतमार्गः, पञ्चत्रिंशतलक्षकोटिरूप्यकाणां निवेशः, वृत्तिः च मुख्यमन्त्री योगी आदित्यनाथः यथा उत्तमं प्रदर्शनं कृतवान्, तथैव मुख्यमन्त्रिणः योगिनः वर्धमानः उन्मादः स्पष्टतया दृश्यते । एतदतिरिक्तं मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशः दशकैः निर्मितं धारणाम् भङ्गयित्वा यथा सहजं व्यापारस्य श्रेण्याम् ऊर्ध्वतां प्राप्तवान् तेन अपि जनानां प्रशंसा प्राप्यते । चित्रकूट–नैमिष–प्रयागराज–चेत्यादिभिः सह अयोध्या–काशी–मथुरा–इत्यत्र मूलभूतसुविधानां विकासेन धार्मिकपर्यटनक्रियाकलापानां प्रचारस्य, धरोहरस्य सम्मानेन चेत्यनयोः सह मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य विषये जनानां मध्ये सकारात्मकभावनाः वर्धिताः सन्ति । अपि च सः नोएडा-नगरं गच्छन् मिथकान् भङ्गयन्, जनाः सामाजिकपटलेषु अपि तथैव प्रशंसन्ति इव दृश्यन्ते ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button