संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

गुरुगोरक्षनाथचिकित्सा-विज्ञानसंस्थायां आयुर्वेद-महाविद्यालये पञ्चदशदिवसीयदीक्षा-कार्यक्रमस्य कार्यशाला

उत्तरप्रदेशत:, बिहारत:, झारखण्डत:, पश्चिमबङ्गत:, राजस्थानत:, महाराष्ट्रत:, दिल्लीत: मुम्बईत: आन्ध्रप्रदेशत: विभिन्नराज्येभ्यः BAMS इत्यस्य ९० तः अधिकाः छात्राः कार्यशालायां उपस्थिताः सन्ति।

महायोगीगोरखनाथविश्वविद्यालयगोरखपुरद्वारा संचालितगुरुगोरक्षनाथचिकित्साविज्ञानसंस्थायां (आयुर्वेद-महाविद्यालये) एनसीआइएसएमद्वारा निर्धारितस्य BAMS 2022-23 पञ्चदशदिवसीयदीक्षाकार्यक्रमस्य कार्यशालायां संस्कृतभारतीगोरक्षप्रान्तस्य प्रान्तप्रचारप्रमुखसाध्वीनन्दनेन
संस्कृतगीतक्रीडासरलवाक्यप्रयोगैः च BAMS इत्यस्य सर्वे छात्राः अतीव उत्साहेन संस्कृतसम्भाषणं अवगच्छन्ति। आचार्यः अवदत् यत् भारतस्य प्रतिष्ठा संस्कृतभाषा-संस्कृतेः कारणात् अस्ति। संस्कृतभाषां न ज्ञात्वा न वयं भारतीयसंस्कृतेः ज्ञातुं शक्नुमः न च प्राचीनभारतीयग्रन्थान् वेदोपनिषदान् ज्ञातुं शक्नुमः। आयुर्वेदग्रन्थानां भाषा संस्कृतमात्रम् । अत एव आयुर्वेदस्य छात्राणां कृते संस्कृतं ज्ञातुं अनिवार्यं भवति। संस्कृतभाषा सर्वैः जनाभिः शिक्षितव्या। संस्कृतभाषां जनानां भाषां कर्तुं प्रयत्नाः करणीयाः। प्रतिदिनम् उत्तरप्रदेश, बिहार, झारखण्ड, पश्चिमबङ्ग, राजस्थान, महाराष्ट्र, दिल्ली मुम्बई आन्ध्रप्रदेश इत्यादिभ्यः देशस्य विभिन्नराज्येभ्यः BAMS इत्यस्य ९० तः अधिकाः छात्राः कार्यशालायां उपस्थिताः सन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button