संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डऋषिकेश

शास्त्रीय: रक्षाबन्धनमुहूर्त:

अस्मिन् समये २०२३ तमे वर्षे रक्षाबन्धनस्य आगमनस्य विषये जनानां मध्ये भ्रमस्य स्थितिः अस्ति तथा च केचन विद्वांसः जनान् स्वस्वप्रत्ययानां अनुसारं रक्षाबन्धनं आचरितुं अपि परामर्शं दत्तवन्तः किन्तु सर्वेषु विद्वत्सु सहमतिः नास्ति। एतादृशे सति शुभसमये एव रक्षाबन्धनस्य उत्सवः युक्तः स्यात् । मुहूर्तः शुद्धसमयं निर्दिशति यस्मिन् किमपि शुभं कार्यं भवति । अस्माकं जीवने मुहूर्तस्य महती भूमिका अस्ति। यज्ञक्रियाया: शुभकाले कृतानि कार्याणि च शीघ्रं सिद्ध्य विशेषफलं ददति। यतो हि रक्षाबन्धनपर्वः भ्रातृभगिन्योत्सवः, अतः शास्त्रस्य शुभसमये एव रक्षाबन्धनपर्वस्य आचरणं युक्तम्, येन भ्रातृभगिन्याः हानिः न भवति। “भद्रायां द्वे न कर्तव्ये श्रावणी फाल्गुनी तथा” शास्त्रानुसारं भद्राव्याप्तपूर्णिमाप्रतिपदायां रक्षाबन्धनं करणं निषिद्धम्; यदि सूर्योदयस्य अनन्तरं त्रिमुहूर्तं (२ घण्टाः २४ निमेषाः) यावत् पूर्णिमा भवति तर्हि प्रतिपदे अपि रक्षाबन्धनं कर्तुं शक्यते । यथा शास्त्रेषु लिखितम् अस्ति – “त्रिभिर्मुहूर्तैर्विध्यन्ति” अस्मिन् वर्षे अगस्तमासस्य ३० दिनाङ्के भद्रतिथिः १०:५८ वादनानन्तरं आरभ्यते तथा च सिद्धिदात्री पञ्चाङ्गस्य मते पूर्णिमा तिथिः १०:५९ वादनात् आरभ्यते; तस्मिन् एव दिने अगस्तमासस्य ३० दिनाङ्के भद्रा रात्रौ ९:०४ वादनपर्यन्तं प्रबलः भविष्यति; अतः ९.०४ मिनिट् अनन्तरमेव ३० अगस्तदिनाङ्के रक्षाबन्धन-उत्सवः करणीयः समुचितः स्यात् । यतो हि ३१ अगस्तदिनाङ्के पौर्णमासिकतिथिः सूर्योदयानन्तरं मुहूर्तत्रयात् न्यूना भवति, अतः ३१ अगस्तदिनाङ्के रक्षाबन्धनस्य उत्सवः शास्त्रानुसारं न भवति अथवा शास्त्रानुसारं न युज्यते । अत एव सर्वेषां जनानां कृते ३० अगस्त २०२३ दिनाङ्के रात्रौ ९.०५ वादनतः सूर्योदयात् पूर्वं परदिनपर्यन्तं रक्षाबन्धनम् आचरितुं परामर्श: दत्तः अस्ति।

हर्षपतिधस्माना
ज्योतिषाचार्य:
श्री नेपालीसंस्कृतविद्यालय: ऋषिकेश:

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button