संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
कण्वनगरीकोटद्वारपौड़ी

संस्कृतकारणात् समग्रं विश्वं भारतं पश्यति यत: भारते शान्तिसन्देशः, सुखस्य सन्देशः, योगस्य सन्देशः च सर्वोत्तमः अस्ति —-‘राज्यसंयोजक: डॉ. हरीशगुरुरानी’

संस्कृतम् उत्तराखण्डस्य देवभाषा अस्ति। जनाः एतया भाषया अद्यापि देवाराधनं कुर्वन्ति । --- "विधायक: महन्तदिलीपरावत:"।।✓ ।।रा.बा.इ.का. कलालघाटी प्रथमस्थानं , रा.इ.का. लैंसडौनं द्वितीयस्थानं प्राप्तवान् , रा.इ.का.धुमाकोट तृतीयस्थानं प्राप्तवान्।।

कोटद्वारं।। उत्तराखण्डसंस्कृताकादमीहरिद्वारद्वारा आयोजिताया: पौडीजनपदे द्विदिवसीयजिलास्तरीयसंस्कृतछात्रप्रतियोगिताया: अवसरे मुख्यातिथिरूपेण लैंसडौनस्य विधायक: महंतदिलीपरावत:, सारस्वतातिथि: प्रतियोगिताया: राज्यसंयोजक: हरीशगुरुरानी, ​​अकादम्या:प्रकाशनाधिकारी श्री किशोरीलालरतूडी तथा च मुख्यशिक्षाधिकारी दिनेशचन्द्रगौड:, खंडशिक्षाधिकारी अयाजुद्दीन: एवं कार्यक्रमाध्यक्ष: श्री प्रकाशचन्द्रकोठारी दीपं प्रज्ज्वाल्य प्रतियोगितानाम् उद्घाटनं कृतवन्त: ।

अस्मिन् अवसरे महन्तदिलीपरावतः अवदत् यत् संस्कृतं उत्तराखण्डस्य देवभाषा अस्ति। जनाः पूर्वमेव एतया भाषायाः सह देवानाम् आराधनां कुर्वन्ति। अद्यापि छात्राः एतासु स्पर्धासु महता उत्साहेन भागं गृह्णन्ति इति उक्तवान्।एतत् संस्कृतं प्रति तस्य जिज्ञासां दर्शयति।

उत्तराखण्डस्य संस्कृताकादम्याः राज्यसंयोजकः हरीशगुरुरानीमहोदयः अवदत् यत् उत्तराखण्डस्य १३ जनपदेषु ९५ विकासखण्डेषु आयोजितस्पर्धासु बहवः छात्राः भागं गृहीतवन्तः। एषः संस्कृतगङ्गायाः पुनरवतरणम् अस्ति। अद्य एताभिः स्पर्धाभिः माध्यमेन संस्कृतं भवति प्रत्येकं गृहे प्रसारितः। छात्राः तस्य विषये अवगताः अभवन्। यत्र ज्ञान-विज्ञान-आयुर्वेद-ज्योतिष-योग-चिकित्सा-क्षेत्रे, तांत्रिक-विषयेषु च संस्कृतस्य प्रधानता पूर्वमेव अभवत्, तत्र संस्कृतस्य कारणात् समग्रं जगत् भारतं प्रति पश्यति यतोहि अस्मिन् भारते शान्ति-सन्देशः, तस्य सुखम्, योगस्य सन्देशः श्रेष्ठः।

मार्गदर्शकरूपेण श्री दिनेशचन्द्रगौड: अवदत् यत् संस्कृतं मूल्यानां जननी अस्ति। संस्कृतेन अस्माकं सभ्यता समग्रजगत् प्रदत्ता, अतः अस्माभिः दैनन्दिनजीवने सा स्वीक्रियताम् । खण्डशिक्षापदाधिकारी अयाजुद्दीनः अवदत् यत् मञ्चः सर्वेषां कृते अग्रे गन्तुं उत्तमः अवसरः प्रददाति।

कोटद्वारस्य एमकेवीएन शिब्बूनगरे संस्कृतछात्रप्रतियोगितायाः आयोजनं क्रियते यस्मिन् पौडीजनपदस्य १५ विकासखण्डानां छात्राः भागं गृह्णन्ति प्रथमदिनस्य अवसरे कनिष्ठवर्गस्य छात्राः यस्मिन् समूहे भागं गृहीतवन्तः विशेषमत्र समूहगीतं, समूहनाटकं, समूहनृत्यं, वादविवादः, अलौकिकभाषणं, श्लोकपाठः, स्पर्धाः च समाविष्टाः आसन् । प्रतियोगितानां संचालनं जनपदसंयोजक: रोशनगौड: एवं सहसंयोजक: रमाकान्तकुकरेती कुर्वन्तौ स्त: ।
सर्वप्रथमं समूहगानस्पर्धायाः परिणामः प्रकाशितः यस्मिन् रा.बा.इ.का. कलालघाटी प्रथमस्थानं प्राप्तवान् , रा.इ.का. लैंसडौनं द्वितीयस्थानं प्राप्तवान् , रा.इ.का.धुमाकोट: तृतीयस्थानं प्राप्तवान्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button