संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशदेहलीमध्यप्रदेश

द्विदिवसीयराष्ट्रियसंस्कृत-सम्मेलनं मध्यप्रदेशे सञ्जायते।

बागसेवनियाभोपालपरिसरे केन्द्रीयसंस्कृतविश्वविद्यालये समायोज्यते राष्ट्रियशोधसंगोष्ठी

• राष्ट्रियशिक्षानीतिः २०२०इत्यस्य कार्यान्वयनाय संस्कृतशिक्षायां विचारविमर्शार्थं प्रस्तावा: शोधार्थिभि: समामन्त्रिताः

संस्कृत समाचार। संस्कृतशिक्षायां राष्ट्रियशिक्षानीतिः २०२० इत्यस्य कार्यान्वयनाय द्विदिवसीयसम्मेलनं सञ्जायते। केन्द्रीयसंस्कृतविश्वविद्यालयदिल्ली तथा शिक्षासंस्कृति- उत्थानन्यासः संस्कृतशिक्षकसङ्घदिल्ली च संयुक्ताश्रयेन २४-२५ जून २०२३ दिनाङ्के राष्ट्रियसंस्कृतसम्मेलनं समायोजयन्ति। मध्यप्रदेशस्य बागसेवनियाभोपाले केन्द्रीयसंस्कृतविश्वविद्यालयपरिसरे द्विदिनात्मकस्य राष्ट्रियसंस्कृतसम्मेलनस्य आयोजनं भविष्यति। द्विदिवसीयसम्मेलने राष्ट्रियशिक्षानीतिः २०२० कार्यान्वनाय संस्कृतशिक्षायां विचारविमर्शार्थं विचारप्रस्तावा: आमन्त्रिताः सन्ति। प्राप्ताः विचारप्रस्तावा: केन्द्रसर्वकाराय प्रेषिताः भविष्यन्ति। सम्मेलने दूरगामिनां, परिणामकारिणां, विशेषविचाराणाम् महाकुम्भे भागं ग्रहीतुं राष्ट्रयज्ञे भवतः वैचारिकसहकार्यं प्रदातुं आह्वानं कृतम् अस्ति।

सम्मेलने शोधार्थिनां विविधा: विषया:आमन्त्रिता: सन्ति-
1. विद्यालयस्तरस्य पाठ्यक्रमाः प्राथमिकः, माध्यमिकः (एनईपी 2020 तथा एनसीएफ इत्यस्य सन्दर्भेण)
2. पाठ्यक्रमाः स्नातकोत्तरः, (एनईपी-2020, यूजीसीनिर्देशानां सन्दर्भेण)
3.अन्तर्जालीयपाठ्यक्रमस्य निर्माणस्य प्रक्रिया
4. संस्कृतशिक्षायां कौशलपाठ्यक्रमाः/व्यावसायिकपाठ्यक्रमाः
5. संस्कृतसंरक्षणे निजीसंस्थानां भूमिका
6. आधुनिकदृष्टिकोणे संस्कृतसंशोधनस्य स्थितिः दिशा च

अस्य महासम्मेलनस्य कृते उपर्युक्तेषु कस्मिन् अपि विषये अन्यस्मिन् विषये वा शोधपत्रं प्रस्तौतुं शक्नुवन्ति। उत्तमशोधपत्राणि पञ्जीकृतपत्रिकायां / पत्रिकायां प्रकाशिताः भविष्यन्ति। सम्मेलने पञ्जीकरणं कर्तुम् इच्छन्तः प्राध्यापकाः शोधकर्तारः च स्वस्य शोधपत्रे MS WORD – Walkman-Chanakya-901 अथवा 14 आकारस्य फॉन्ट् इत्यत्र 20 जून 2023 यावत् यूनिकोड् इत्यस्मिन् 300 शब्दान् संयोजयितुं प्रयतन्ते। सम्मेलने भागं ग्रहीतुं पञ्जीकरणं अपि अनिवार्यम् अस्ति। पञ्जीकरणे कस्यापि समस्यायाः सति समस्यानाम दूरभाषसङ्ख्या च सह [email protected] इत्यत्र लेखितुं शक्नुवन्ति। सर्वेभ्यः प्रतिभागिभ्यः सहभागितायाः प्रमाणपत्रम् अपि दीयते।

शोधपत्रस्य सारांशः सम्पूर्णं शोधपत्रं च केवलं गूगलरूपेण एव यथास्थाने प्रेषणीयं । सहभागिताशुल्कमत्र – निःशुल्कं विद्यते
च शोधपत्रपठनार्थं : शोधछात्राणां कृते 200 रुप्यकाणि शुल्कम् अस्ति तथा च शिक्षकाणां कृते 500रुप्यकाणि सन्ति। अत्र शोधार्थिनां कृते 23 जून 2023 दिनाङ्कस्य सायंकालात् 26 जून 2023 दिनाङ्कस्य प्रातःपर्यन्तं भोजनस्य निवासस्य च व्यवस्था आयोजकैः क्रियते। यात्राव्ययः प्रतिभागिनामेवास्ति

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button