संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देहरादून

डॉ. घिल्डियाल: उत्तराखण्डविद्वत्सभाया: ऐतिहासिकसभां सम्बोधयिष्यति।

हिन्दुव्रत-उत्सवयोः विषये संशयस्य स्थितिः गम्भीरतापूर्वकं विचारः भविष्यति।

देहरादून । केभ्यश्चित् वर्षेभ्यः प्रायः दृश्यते यत् हिन्दुपर्व-विषये विदुषां भिन्न-भिन्न-दृष्टिकोणानां कारणात् जनसामान्येषु संशयस्य स्थितिः उत्पद्यते, एतां स्थितिं दूरीकर्तुं, १९ मार्चदिनाङ्के उत्तराखण्ड-विद्वत्सभा देहरादूननगरे आयोज्यते ।

सूचनां दत्त्वा उत्तराखण्डविद्वत्सभायाः प्रदेशाध्यक्षः आचार्यजयप्रकाश गोदियालः अवदत् यत् उत्तराखण्डज्योतिशरत्नः तथा संस्कृतशिक्षासहायकनिदेशकः आचार्यः डॉ. चण्डीप्रसादघिल्डियालः एतां महत्त्वपूर्णां सभां सम्बोधयिष्यनति इति उक्तवान् यत् पञ्चाङ्गं प्रकाशयन्तः प्रायः सर्वे विद्वान्ज्योतिषिणः अस्यां सभायां उपस्थिताः स्थास्यन्ति परस्परं च चर्चा भविष्यति येन उपवास-उत्सव-तिथिषु भ्रमः न उत्पद्यते।

अस्मिन् सन्दर्भे सहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः सम्पर्कं कृत्वा सभायाः पुष्टिं कृत्वा अवदत् यत् सः अपि इच्छति यत् उपवासस्य तिथौ, उत्सवानां च तिथौ विवादः न भवतु येन हिन्दुधर्मे जनानां विश्वासः न न्यूनीभवेत् एतत् न भवेत् । अस्य कृते सर्वविद्वांसः एकस्मिन् मञ्चे आनेतुं अतीव आवश्यकम्, सः उत्तराखण्डविद्वत्सभायाः एतत् प्रयासं प्रशंसनीयम् इति अवदत्।

अस्यां ऐतिहासिकसभायां गढ़वालतः प्रकाशितस्य वाणीभूषणपञ्चाङ्गस्य, महिधरपञ्चाङ्गस्य गणितज्ञाः सम्पादकाः च कूर्माञ्चलतः प्रकाशितस्य तारापञ्चाङ्गस्य, मार्तण्डपञ्चाङ्गस्य च, तेषां गणितसहकारिविद्वांस: अपि उपस्थिताः भविष्यन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button