संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशदेश

सुशासनं सर्वकारीयकार्यस्य योजनानां सफलता -“प्रधानमन्त्री”

मोदिना उक्तं सर्वकारः सर्वप्रयत्नः करोति यत् समाजस्य अन्तिमव्यक्तिपर्यन्तं लाभः प्राप्नुयात्

• लाभप्रदानस्य प्रधानमन्त्रिण: दृष्टिकोणः कोपि नागरिक: न त्यक्तव्य:

।उत्तराखण्ड। प्रधानमन्त्रिणा नरेन्द्रमोदीवरयेण बोधितं यत् सुशासनं सर्वकारीयकार्यस्य योजनानां च सफलतायाः महत्त्वपूर्णसंकल्प: अस्ति तथा च अस्मात् कारणात् योजनानां लाभः अन्तिमव्यक्तिपर्यन्तं प्राप्तुं शक्नोति। व्ययार्थस्य अनन्तरं अन्तिमव्यक्तिपर्यन्तं गन्तुं / कोऽपि नागरिकः न त्यक्तः इत्यस्मिन् विषये दृश्यचलचित्रसन्देशद्वारा संगोष्ठीं सम्बोधयन् प्रधानमन्त्री अवदत् यत् सर्वकारः सर्वप्रयत्नः करोति यत् समाजस्य अन्तिमव्यक्तिपर्यन्तं लाभः प्राप्नुयात्। सः अपि अवदत् यत् सुशासनस्य विषये अधिकं बलं दत्तं चेत् अन्तिमपुरुषं प्राप्तुं लक्ष्यं सुलभतया पूर्यते इति। स: योजना-इन्द्रधनुषस्य उदाहरणं दत्तवान् तथा च कोविड्-महामारीनिवारणाय टीकाकरणस्य नवीनविधयः, अन्तिमव्यक्तिपर्यन्तं लाभं प्रदातुं सुशासनं कियत् शक्तिशाली अस्ति इति दर्शयितुं। प्रधानमन्त्रिणा उक्तं यत् धनेन सह राजनैतिक-इच्छा अपि विकासाय आवश्यकी अस्ति।

*नागरिकाय मूलभूतसुविधाः प्रदातुं निर्णयः क्रियते*

पूर्तिनीतेः पृष्ठतः चिन्तनं व्याख्याय प्रधानमन्त्रिणा उक्तं यत् अन्तिमव्यक्तिपर्यन्तं लाभप्रदानस्य दृष्टिकोणः, पूर्तिनीतिः च परस्परं पूरकाः सन्ति। सः अवदत् यत् पूर्वं निर्धनाः जनाः मूलभूतसुविधानां कृते सर्वकारस्य पृष्टत: धावन्ति स्म, अधुना तु तद्विपरीतम् सर्वकारः निर्धनानाम् द्वारं प्राप्नोति। प्रधानमन्त्रिणा एतदपि उक्तं यत् यस्मिन् दिने प्रत्येकस्य क्षेत्रस्य प्रत्येकं नागरिकाय मूलभूतसुविधाः प्रदातुं निर्णयः क्रियते तस्मिन् दिने स्थानीयस्तरस्य कार्यसंस्कृतौ बृहत् परिवर्तनं दृश्यते। यदा लक्ष्यं प्रत्येकं व्यक्तिं प्राप्तुं भवति तदा किमपि प्रकारस्य भेदभावस्य भ्रष्टाचारस्य वा व्याप्तिः नास्ति इति अपि सः उक्तवान् ।

“अस्मिन् वर्षे केन्द्रीयव्ययार्थ: आदिवासीविकासाय समर्पितः”

प्रधानमन्त्रिणा देशस्य आदिवासीसमुदायेषु ग्रामीणक्षेत्रेषु च अन्तिमपुरुषपर्यन्तं गमनस्य मन्त्रस्य तत्कालं कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तम्। देशस्य आदिवासीसमुदायेषु अत्यन्तं वंचितानाम् कृते विशेषाभियानस्य अन्तर्गतं सुविधानां शीघ्रं वितरणस्य दृष्टिकोणं स्वीकर्तुं आवश्यकता वर्तते इति सः अवदत्। सः अवदत् यत् देशस्य आदिवासीजनानाम् विकासाय सर्वासु सम्भावनासु सर्वकारः पूर्णशक्त्या कार्यं कुर्वन् अस्ति तथा च अस्मिन् वर्षे केन्द्रीयव्ययार्थ: आदिवासीविकासाय समर्पितः अस्ति। एकलव्य: आदर्श: आवासीय: विद्यालयः अस्य उदाहरणम् अस्ति ।

“व्ययार्थं जनकल्याणस्य भूमिकायाः ​​विषये सर्वैः हितधारकैः सह विस्तरेण चर्चा करणीया”

प्रधानमन्त्री मोदी इत्यनेन उक्तं यत् केन्द्रस्य योजनाः अन्तिमपुरुषं प्राप्तुं लक्ष्यं मनसि कृत्वा विकसिताः सन्ति, भवेत् तत् पथविक्रेतृणां सहायतायै वा पथविक्रेतृणां सहायार्थं प्रधानमंत्रीस्वनिधियोजना अथवा ई संजीवीयोजना । येन माध्यमेन दशकोटिजनाः लाभान्विताः भविष्यन्ति दूरपरामर्शः च सहायता प्रदत्ता अस्ति। सः अपि अवदत् यत् आकांक्षीजनपदकार्यक्रमः अन्तिमपुरुषं प्राप्तुं सफलप्रतिरूपरूपेण उद्भूतः अस्ति। जलजीवनप्रयासयोजनायाः विषये वदन् प्रधानमन्त्रिणा उक्तं यत् अस्य अन्तर्गतं ६०,००० तः अधिकानि अमृतसरोवराः निर्माणस्य कार्यम् आरब्धम् अस्ति, येषु ३०,००० इत्येव निर्माणं कृतम् अस्ति। सः सर्वेभ्यः हितधारकेभ्यः आह यत् ते सशक्ताः तथापि अल्पशुल्कगृहाणि निर्मातुं प्रौद्योगिक्या सह आवासस्य एकीकरणस्य उपायानां विषये चर्चां कुर्वन्तु। तस्मिन् एव काले सः नगरीयग्रामीणक्षेत्रयोः एतादृशी सौर-ऊर्जा, सामूहिक-आवासप्रतिरूपं च बलं दत्तवान्, यस्य लाभः सुलभतया कर्तुं शक्यते ।

“योजनाः समये एव कार्यान्विताः भवेयुः”

सः अवदत् यत् अस्मिन् वर्षे व्ययार्थम् अशीतिसहस्राणि कोटिरूप्यकाणि निर्धनानाम् गृहशिरसा अधः स्थापितानि सन्ति। प्रौद्योगिक्याः उपयोगेन पारदर्शिता निर्वाहिता भवतु, योजनाः समये एव कार्यान्विताः भवेयुः इति सुनिश्चित्य प्रधानमन्त्रिणा अपि बलं दत्तम्। प्रधानमन्त्रिणा स्वसम्बोधने उक्तं यत् व्ययार्थं जनकल्याणस्य भूमिकायाः ​​विषये सर्वैः हितधारकैः सह विस्तरेण चर्चा करणीयम्। तेन सह कथं ते पारदर्शकाः भवेयुः इति अपि विचारणीयम् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button