संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

G20-सम्मेलने उत्तराखण्डं वैश्विकमञ्चमधिगन्तुं धामीवर्यस्य स्वर्णमया: प्रयासा:

२०२५ वर्षपर्यन्तं देवभूमिं उत्तराखण्डं मादकद्रव्यमुक्तं कर्तुं लक्ष्यं निर्धारितम्

।उत्तराखण्ड।टिहरी। मुख्यमन्त्री पुष्करसिंहधामी त्रिहरीसंगोष्ठ्यां जनपदाधिकारिभ्य: सार्वजनिकसमस्यानां शीघ्रनिवारणाय ग्रामेषु चतुरालापं च सार्वजनिकसमस्यानां श्रवणस्थले समाधानं कर्तुं निर्दिष्टवान् । अधिकारिणां निर्देशनं कुर्वन् मुख्यमन्त्री धामीमहोदयः अवदत् यत् प्रक्रियानां सरलीकरणे विशेषं ध्यानं दातव्यं येन सर्वकारेण चालितानां विविधानां जनकल्याणकारीयोजनानां लाभः सामान्यजनाः प्राप्नुयुः। मुख्यमन्त्री उक्तवान् यत् त्रिहरीमण्डले सम्भावितेषु G20-समागमेषु उत्तराखण्डं वैश्विकमञ्चे आनेतुं अस्माकं स्वर्णमय: अवकाशः भविष्यति। स्थानीयतः वैश्विकपर्यन्तं दिशि वयं किं कर्तुं शक्नुमः इति विशेषं ध्यानं दातव्यम्। मुख्यमन्त्री उक्तवान् यत् २०२५ वर्षपर्यन्तं देवभूमिं उत्तराखण्डं मादकद्रव्यमुक्तं कर्तुं लक्ष्यं निर्धारितम् अस्ति। तदर्थं जिलास्तरस्य विशालजनजागरण-अभियानस्य आरम्भः करणीयः। युवानां मादकद्रव्यव्यसनात् उद्धाराय निरन्तरं जागरूकताकार्यक्रमाः करणीयाः। अवसरेत्र मुख्यमंत्री श्री धामी त्रिहरीजनपदस्य आदिशक्ति: धाम मोमेन्टो इत्यस्य अनावरणं कृतवान् । (मिशन्)योजनाशतकस्य अन्तर्गतं मुख्यमन्त्री पुण्यशीलानाम् छात्राणां प्रमाणपत्रं दत्त्वा सम्मानं कृतवान् । 61 अमृतसरोवरा:, 392 लक्षपति: दीदी, 100 नुट्री गार्डन, 62 आंगनबाड़ीभवनं, मण्डलाधीना बकरी-घाटी-योजना, यूकेसीडीपी इत्यन्तर्गतं पोल्ट्रीवैली इत्यादीनां योजना च मनरेगामार्गेण व्यक्तिगतसम्पत्त्याः निर्माणकार्यस्य मुख्यमन्त्री आभासी माध्यमेन उद्घाटनं कृतवान्। एतेन सह 100 लाभार्थिभ्यः पोली हाउस् इति अन्तर्जालरूपेण वितरिताः, आभासीमाध्यमेन 25 ब्रायलर फार्म् इत्यस्य उद्घाटनं च कृतम्। मुख्यमन्त्री मण्डलस्य ०९ विकासखण्डेषु एकं
स्मार्तग्रामं कर्तुं योजनायाः उद्घाटनं अपि कृतवान् ।

……………………………………………….

• मुख्यमन्त्रिणा “मन की बात” इति कार्यक्रम: श्रुत:

• प्रधानमंत्रीद्वारा “मन की बात” इत्यस्मिन् कार्यक्रमे बागेश्वरजनपदस्य लोकगायकस्य श्री पूरनसिंहराठौरस्य चर्चा अभवत्।

मुख्यमन्त्रिणा सभागारे जनप्रतिनिधिभिस्सह अधिकारिभिस्सह च प्रधानमन्त्रिण: श्री नरेन्द्रमोदीवर्यस्य “मन की बात” इति कार्यक्रम: श्रुत:। मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्री श्री नरेन्द्रमोदी इत्यनेन मन की बात इत्यस्मिन् कार्यक्रमे आह्वानं कृतम् यत् उत्सवेषु स्थानीयोत्पादानाम् अधिकतमः उपयोगः करणीयः इति। Vocal for Local इत्यस्य दिशि एषः उत्तमः प्रयासः भविष्यति। स्थानीयोत्पादानाम् प्रचारेण अस्माकं स्थानीयजनानाम् आजीविका वर्धते। मुख्यमन्त्री उक्तवान् यत् बागेश्वरजनपदस्य लोकगायकस्य श्री पूरनसिंहराठौरस्य उल्लेख: प्रधानमंत्रीद्वारा “मन की बात” इत्यस्मिन् कार्यक्रमे अभवत्। अपाङ्गत्वेऽपि सः उत्तराखण्डस्य संस्कृतिप्रवर्धनार्थं स्वक्रियमाणस्य कार्यस्य कृते कृतज्ञतां अर्हति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button