विश्वहिन्दीसम्मेलनाय फिजीदेशं गच्छन् भारतसर्वकारस्य प्रतिनिधिमण्डले डॉ. कविता भट्टशैलपुत्री अपि अन्तर्भवति
फिजीदेशे २०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य १५ दिनाङ्कात् १७ दिनाङ्कपर्यन्तं विश्वहिन्दी-सम्मेलनस्य आयोजनं क्रियते; यस्मिन् भारतसहितस्य सम्पूर्णविश्वस्य प्रख्याताः लेखकाः, साहित्यकाराः, भाषाविदः, शिक्षाविदः च भागं गृह्णन्ति
अन्तर्राष्ट्रीयरूपेण हिन्दीभाषायाः वर्धमानं लोकप्रियतां भारतसर्वकारस्य अथकप्रयत्नेन च हिन्दी UNO इत्यत्र आधिकारिकी मान्यता प्राप्तास्ति । अस्मिन् प्रकरणे प्रतिवर्षं आयोजनं कर्तुं अस्मिन् वर्षे फिजीदेशे २०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य १५ दिनाङ्कात् १७ दिनाङ्कपर्यन्तं विश्वहिन्दी-सम्मेलनस्य आयोजनं क्रियते; यस्मिन् भारतसहितस्य सम्पूर्णविश्वस्य प्रख्याताः लेखकाः, साहित्यकाराः, भाषाविदः, शिक्षाविदः च भागं गृह्णन्ति। अस्मिन् क्रमे भारतसर्वकारेण सम्मेलनाय फिजीदेशं प्रेष्यमाणे प्रतिनिधिमण्डले लेखकाः, हिन्दीकार्यकर्तारः, साहित्यकाराः, कुलपतिः, संस्कृतिविदेशमन्त्रालयस्य वरिष्ठाधिकारिणः इत्यादयः सन्ति ।
आङ्ग्लः – पारम्परिकज्ञानात् आरभ्य कृत्रिमबुद्धिपर्यन्तं विषये केन्द्रीकृतविचारानाम् आदानप्रदानं करिष्यते। अस्मिन् आधिकारिकप्रतिनिधिमण्डले उत्तराखण्डतः डॉ कविता भट्ट ‘शैलपुत्री’ भारतसर्वकारेण समाविष्टा अस्ति। फिजीदेशस्य प्रतिनिधित्वेन सा ‘भारतीयज्ञानपरम्परा हिन्दी च’ इति विषये भाषणं करिष्यति। अस्य कारणात् उत्तराखण्डस्य साहित्यजगति जनमनसि च सुखस्य तरङ्गः वर्तते ।
ज्ञातव्यं यत् डॉ. कविता भट्टस्य ‘शैलपुत्री’ इत्यस्याः २४ पुस्तकानि प्रायः २५ वर्षाणि यावत् निरन्तरलेखनार्थं समर्पितानि प्रकाशितानि सन्ति।
एकः सुप्रसिद्धः लेखिका इति नाम्ना डॉ. कविता भट्टः भारतीयसंस्कृतेः, परम्परायाः, दर्शनस्य, योगस्य, साहित्यस्य च विभिन्नविधाभिः हिन्दीभाषायाः माध्यमेन कोटि-कोटि-पाठकान् यावत् प्राप्तवती अस्ति । तस्य केचन पुस्तकानि केषाञ्चन विश्वविद्यालयानाम् पाठ्यक्रमे समाविष्टानि सन्ति, पुरस्कृतानि च सन्ति ।
डॉ. कविता भट्टः साहित्य-अकादमी-मध्यप्रदेशतः अखिलभारतीयस्तरस्य पंडितरामचन्द्रशुक्ल-आलोचना-पुरस्कारेण तथा कनाडातः हिन्दी चेतना सृजनसम्मानेन तथा लोकनायकजयप्रकाशनारायण- अन्तर्राष्ट्रीय-अध्ययन-केन्द्रतः लोकनायक-जेपी- पुरस्कारेण पुरस्कृताः सन्ति। भारतसर्वकारस्य विज्ञानप्रौद्योगिक्याः मन्त्रालयस्य अन्तर्गतम् डा.कविता भट्ट: 2020 तमे वर्षे राष्ट्रीयविज्ञानप्रौद्योगिकीसंचारपरिषत्कार्यक्रमे परामर्श- समितौ नामांकिता च वैश्विक-ई-पत्रिकाया: नीलम्बराया: एवं विज्ञानप्रसाराय हिन्दी एवं आंग्लभाषयो: चेत्येषां प्रकाशितशोधपत्रिकाणां सहसम्पादिका अस्ति। एतेन सह सः विगतेषु वर्षेषु कनाडादेशस्य हिन्दीचेतना- अन्तर्राष्ट्रीयपत्रिकायां परामर्शिकारूपेण कार्यं कुर्वन्ती अस्ति तथा च हिन्दीसाहित्यभारती-अन्तर्राष्ट्रीय-उत्तराखण्डस्य प्रदेशाध्यक्षत्वस्य अतिरिक्तं अस्याः संस्थायाः चालितस्य राष्ट्रभाषापत्रलेखन-अभियानस्य अपि उत्तरदायित्वम् निर्वहति । तत्र केन्द्रीयसंयोजिका अपि अस्ति ।
यूएई, यूनाइटेड् किङ्ग्डम्, नेपाल:, भारतीयोच्चायोग: मॉरीशस् तथा अन्तर्राष्ट्रीयविश्वहिन्दीसचिवालय: इत्यादिभिस्सह अनेकविदेशीयसंस्थाभिस्सह च भारतसर्वकारेण, साहित्य-अकादम्या, दूरदर्शनेन तथा च आकाशवाणीप्रसारभारतस्य अनेकमन्त्रालयेन सह डॉ. भट्टशैलपुत्री निरन्तरम् अन्तर्जालमाध्यमेन च साक्षात्वक्तृरुपेण च व्याख्यातारूपेण सा वार्तानां, रूपकाणां, काव्यानां, चर्चानां च विशेषज्ञत्वेन आमन्त्रिता अस्ति।
डा. कविता इत्यस्याः शतशः कृतयः अनेकेषु अन्तर्राष्ट्रीय-राष्ट्रीय-पत्रिकासु प्रकाशिताः सन्ति ।भारतीयसाहित्यकोशकविताकोश-गद्यकोशयोः सहस्राणि पाठकैः अन्तर्जालद्वारा पठिताः सन्ति । सम्पादने अनुवादे च डॉ. भट्टः हिन्दीभाषायाः गढ़वालीभाषायाः अनुवादार्थं वैश्विकरूपेण कार्यं कृतवान् । अपि च डॉ.कविताभट्टस्य कृतयः संस्कृते, आङ्ग्ले, गुजराती, हरियाणवी, मराठी, उड़िया, बङ्गला चेत्यादिषु अनेकेषु भाषासु अनुवादिताः सन्ति।
प्रख्यातसंगीतकारस्य पण्डितहरिप्रसादचौरसिया इत्यस्य संगीतेन अलङ्कृतानां डॉ. भट्टस्य रचनानां कथकमञ्चनं सुप्रसिद्ध मराठी कथकनर्तकी उर्वी प्रजाक्ता सुकी इत्यनेन कृतम् अस्ति।