संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देश

मन्त्रिणां विदुषां अपारजनसम्मर्दे 125 कन्याविवाहमहोत्सव:
महाकुम्भसदृश: सुसम्पन्न: जात:

क्षुत्क्षामकण्ठेन विनम्राश्रुभिस्सह महाशिवरात्रिपर्वावसरे बागेश्वरधाम्नि श्रीधीरेन्द्रशास्त्री पितातुल्यं महान्तं कार्यं सम्पादितवान्।

• विश्वे प्रथमवारं १० लक्षाधिकाः वरयात्रिण: परिवारजनाः च विवाहसमारोहे एकत्रिताः अभवन्।

• कार्यक्रमे प्रायः ५० लक्षजनाः भागं गृहीतवन्तः परोक्षरूपेण च प्रायः २ कोटिजनाः एतत् कार्यक्रमं दृष्टवन्तः।

• विश्वस्य कोटिजनेषु साक्षीभूते ऐतिहासिककाले १२५ कन्याः बुण्डेलखण्डस्य अस्मिन् पवित्रे महायज्ञे स्वस्य गृहस्थजीवने प्रविष्टवत्य: ।

• मुख्यमन्त्री शिवराजचौहान: शुभाशीषं प्रदत्तवान्

• मध्यप्रदेशे देशस्य प्रथमा मुख्यमन्त्रीकन्याविवाहयोजना समारब्धा।

बागेश्वरधाम। किमर्थं जनाः बालासर्वकारस्य विषये उन्मत्ताः न भवेयुः ? एतादृशस्य भव्यस्य आयोजनस्य अनन्तरम् अपि प्रत्येकं कार्यकर्तारं गत्वा… सर्वेषां समस्याः श्रुत्वा… एतत् एव आदरणीयस्य सर्वकारस्य महत्त्वं वर्तते । अन्नपूर्णे एकमासपर्यन्तं जनसेवायां निरताः आसन्, च प्रत्येकं मातृसमीपं प्रत्येकं भ्रातरं च गत्वा गुरुदेवः सर्वेभ्यः धन्यवादं दत्तवान् स्वयमेव प्रसादनिर्माणे सहयोगे बागेश्वरधामभक्तोन्मत्तानां कृते तत्पर: तत्…… अद्भुतम्!

अपारसम्मर्द: अत्र अवतीर्ण: आसीत् । बुण्देलखण्डस्य अस्मिन् महाकुम्भे सन्तजना:, राजनेतारः, सामान्यजनाः च सर्वे पुत्रीभ्यः आशीर्वादं दातुं आगताः… प्रातः १२ वादनपर्यन्तं प्रायः दशलक्षं यावत् जनाः समागतवन्तः।

महाशिवरात्रिपर्वावसरे बागेश्वरधाम्नि गढ़ाग्रामे छतरपुरजनपदे 125 कन्याविवाहमहामहोत्सवायोजित: कार्यक्रम: क्षुत्क्षामकण्ठेन विनम्राश्रुभिस्सह सुसम्पन्न: जात: । भावविह्वलित: शास्त्रीवर्य: सवाष्पहृदयेन पतिगृहं सर्वैरनुज्ञायतामिति प्रोवाच ।

*बागेश्वरसर्वकारस्य ऐतिहासिककार्यक्रमः*

क्रियमाणसंकल्पकार्यस्य इदं हसन् मुखम् बागेश्वरसर्वकारस्य अस्य भव्यस्य दिव्यस्य आयोजनस्य सफलतायाः साक्षी अस्ति…। बुण्देलखण्डस्य ऐतिहासिककार्यक्रमः…अस्मिन् कार्यक्रमे प्रायः ५० लक्षजनाः भागं गृहीतवन्तः परोक्षरूपेण च प्रायः २ कोटिजनाः एतत् कार्यक्रमं दृष्टवन्तः…शास्त्रीवर्येण सर्वेभ्यः धन्यवादा: समर्पिता: ।

एतादृशः आयोजनः दुर्लभः एव भवति….यत्र संतमहन्तः तथा राजनीतिज्ञः अपारः जनसमुदाय: विद्वांश: साक्षीभूता: आसन्। १२५ पुत्रीणां विवाहे….बागेश्वरसरकारस्य कोमलहृदयात् निर्गता एषा भावना बुण्डेलखण्डे एकं नवीनं आयामं योजयति स्म। मलुकपीठस्य आदरणीय राजेन्द्रदासकिशोरदास: पूज्यसंजीवकिशनठाकुर:, पूज्यानिरुद्धाचार्य: तथा लण्डनतः आगत: पूज्यराजराजेश्वरगुरु:, देशस्य प्रख्याता: सन्तसमाज:, मध्यप्रदेशस्य मुख्यमंत्री एवं प्रदेशाध्यक्ष: बी.डी गुरुदेव: शुभाशीषेण सनाथीकृतवन्त: ।

रात्रौ १ वादने महाराजश्रीधीरेन्द्रशास्त्री रात्रौ बागेश्वरधामसरकारं प्राप्तवान् यत् श्वशुरजनाः तान् स्वस्वयानेन उपहारं दातुं वरातिथिभि: सह मिलितुं च नीत्वा गच्छन्ति स्म। यत् भवन्तः जनाः किमपि प्रकारेण असुविधां न प्राप्नुवन्ति स्म। शास्त्री पितुः भूमिकां सम्यक् निर्वहति स्म ।

बागेश्वरधाम एतादृशः धामः पीठपुञ्जः च अस्ति, यतः भारतस्य हिन्दुधर्मस्य क्रान्तिः सम्पूर्णंविश्वे श्रूयते। अत्र आह्वानस्य स्वरं योजयित्वा अनेके संतमहात्मन: अस्मिन् पीठे प्राप्तवन्तः, आचार्यबालकृष्ण: योग-ऋषिरामदेवः, गोसन्तः श्री गोपालमणिमहाराजः अपि परमसद्गुणस्य कार्यस्य कृते दर्शनं दत्तवन्तः, सर्वेषां प्रयासः अस्ति यत् वयं सनातानीसभ्यतावासिनः अस्य राष्ट्रस्य हिन्दूधर्मं प्रति सर्वान् एकीकृत्य भारतं विश्वगुरुं कर्तुं प्रयतेम।

” असम्भवं सम्भवं कृतवान् धीरेन्द्रशास्त्री”

प्रथमवारं देशे विदेशे च कुम्भसदृशं विवाहोत्सवं विश्वे द्रष्टुं प्राप्तम् । बागेश्वरधाम-सर्वकारस्य अस्मिन् भव्य-कार्यक्रमे देशात् विदेशेभ्यः च प्रख्याताः जनाः तथा भारतस्य संत-महात्मन: आचार्या:, विद्वांस: व्यासपीठाधीश्वरः, मुख्यमन्त्री, मन्त्री च भिन्न-भिन्न-प्रकारका: जनाः दूर-दूरतः प्राप्तवन्तः। प्रथमवारं विवाहाय एतादृशी व्यवस्था कृता, अस्मिन् जनाः बालिकानां कृते भिन्ना: उपहाराः दत्तवन्तः, केचन साटिका: प्रदत्तवन्तः, केचन शुभदानानि प्रदत्तवन्तः। अस्मिन् आयोजने जाति-धर्म-सम्प्रदाय-संप्रदाय-आरक्षण-आदिनाम् नाम न नासीत्, केवलं समान-समर्पण-भावेन, भक्ति-भावेन, सर्वे महा-उदात्त-कार्ये शरीर-मन-धनेन च सहकार्यं कृतवन्तः।
एतत् कार्यक्रमं दृष्ट्वा सर्वे आश्चर्यचकिताः अभवन्, संचारमाध्यमाः स्तब्धाः अभवन्, धर्मविरोधिनः जनाः अपि पश्यन्तः एव आसन्। यदा प्रतिदिनं मीडियायां पत्रकारै: माध्यमेन सनातनधर्मस्य बालामहाराज्ञश्च अस्य कार्यक्रमस्य विषये भ्रमः प्रसारितः आसीत्, तदा मीडियाजनाः एतादृशं चमत्कारं स्वीकर्तुं न स्वीकृतवन्तः, विविधस्थानेषु च अनेके प्रश्नाः उत्थापयन्ति स्म यत् एतादृशः दिव्यशक्ति: नास्ति इति कोऽपि पूर्वमेव कस्यचित् विषये ज्ञातुं शक्नोति परन्तु असम्भवं सम्भवं कृत्वा, ईश्वरस्य दिव्यशक्तिद्वारा भक्त्या विश्वासेन च, आधुनिककाले धीरेन्द्रशास्त्री बहुदिनानि यावत् सनातनविश्वासं यथार्थं प्रति दर्शितवान्, अनेकेषां जनानां जीवनाय लाभायच तत् सम्पादयितुं पत्रकाराः मीडियाजना: दष्टवन्तः।

“बागेश्वरधाम्न: आशीर्वादेन गृहस्थे प्रविष्टा: 125कन्या:”

विश्वे प्रथमवारं १० लक्षाधिकाः वरयात्रिण: परिवारजनाः च विवाहसमारोहे एकत्रिताः अभवन्….अस्माकं प्रियभगिनीनां विवाहश्च नियमविधानानुसारं सम्पन्नः, अथ च आदरणीयसर्वकारस्य पवित्राशीर्वादेन…१२५ कन्याः बुण्डेलखण्डस्य अस्मिन् पवित्रे महायाज्ञे स्वस्य नवविवाहितजीवनं प्रविष्टवत्य:।
मांगलिककार्ये 125 कन्याविवाहमहोत्सवे माननीयमुख्यमंत्री शिवराजसिंहचौहान: आशीर्वादं दत्तवान् । तेन मध्यप्रदेशे देशस्य प्रथमा मुख्यमन्त्री कन्याविवाहयोजना समारब्धा।
भव्यसमारोहे आनन्दस्य अस्मिन् कार्यक्रमे
भारतस्य कनिष्ठा पुत्री ज्योतिः अपि कन्याविवाहे प्राप्तवती ।

“विद्वद्भि: मण्डितमासीत् मंगलमयीसभा”

125 कन्याविवाहमहोत्सवे परमादरणीय: रामकुंजमहाराज: , परमपूज्य: किशनचन्द्रठाकुरमहाराज: ,श्री राजेन्द्रदासमहाराज:, श्री अनिरुद्धाचार्य:
गोविन्दनामदेव: सुमनतलवार: (फिल्म-अभिनेता)”Simon Ovens DL (London) , पूज्य: श्री श्री 1008 स्वामी श्री किशोरदासदेवमहाराज:, श्री संजीवकृष्णठाकुर: ,श्री बालकयोगेश्वरमहाराज:, पूज्य: राजराजेश्वरगुरुवर्य: ,किशोरदासदेवमहाराज: आदय: महर्षिसदृशा: विद्वद्वरेण्या: शुभाशीषं प्रदातुं समागता: । तत: पूर्वं गोमातु: संरक्षणार्थं उत्तराखण्डत: श्रीगोपालमणिमहाराजवर्य: अपि गौमातरं राष्ट्रमाता इति विधातुं देशं यावत् आह्वानं कृतवान् । सर्वे सनातनधर्मस्य महापुरुषा: समवेतस्वरेण हिन्दूराष्ट्रं संघोषयितुं बागेश्वरधामत: प्रयतमाना: अभवन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button