संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देहरादून

अभ्यर्थीपरीक्षायां यः कोऽपि समस्यां करोति तस्य कठोरतमः दण्डः दीयते–“मुख्यमंत्री धामी”

क्रीडासांस्कृतिकमहोत्सवे कालसीदेहरादूने मुख्यातिथिरूपेण श्रीपुष्करसिंहधामीवर्येण कृता: महत्त्वपूर्णा: घोषणा:

देहरादून।यमुनाशारदोत्सवक्रीडासांस्कृतिकसमितिद्वारा कालसीदेहरादूने क्रीडा तथा सांस्कृतिकमहोत्सव: समायोजित: । यत्र मुख्यातिथिरूपेण श्रीपुष्करसिंहधामीवर्येण अनेका: महत्त्वपूर्णा: घोषणा: अपि कृता: । सीएचसीकलसीदेहरादूने चिकित्साकर्मचारिणां सर्वेषां पदानाम् आदर्शानुसारं पूरयितुं अनुमोदनं दत्तस्य सङ्गमेन मुख्यमन्त्री श्री धामी विकासखण्ड कालसीविकासखण्डस्य अन्तर्गतं इच्छाडीखदासटोंसनद्यां नागथटतः बोरादण्डपर्यन्तं पेयजलयोजनायाः निर्माणस्य घोषणां कृतवान्। सः कलसीविकासखण्डस्य अन्तर्गतं बुरासी-घण्टा, कलसी-बैरतखाई-मोटरमार्गस्य निर्माणस्य, तथैव चक्रताविकासखण्डस्य अन्तर्गतस्य ०३ कि.मी.खटवा-मोटरमार्गस्य नवनिर्माणस्य च घोषणां कृतवान् । कार्यक्रमावधौ मुख्यमंत्री श्री धामी जिलापंचायताध्यक्षां श्रीमतीमधुचौहानं एवं सीडीओदेहरादूनं श्रीमतीझरनाकमठानं राज्यस्य राजपथे राज्यप्रर्शनीप्रमुखं संयुक्तनिदेशकं सूचनां श्री के.स.चौहानमपि सम्मानेन सभाजितवान् । मुख्यमन्त्री श्री धामी स्वसम्बोधने उक्तवान् यत् वयं युवकानां स्वप्नै: च आकांक्षाभि: सह सामञ्जस्यं न करिष्यामः। अधुना अभ्यर्थीपरीक्षायां यः कोऽपि समस्यां करोति तस्य कठोरतमः दण्डः दीयते। एतेन सह सम्पत्तिः अपि निर्गत: भविष्यति।

मुख्यमन्त्री श्री धामी इत्यनेन उक्तं यत् प्रधानमन्त्रिणः मार्गदर्शनेन अस्माकं सर्वकारः उत्तराखण्डं “उत्तमं उत्तराखण्डं” कर्तुं प्रतिबद्धतया सह कार्यं कुर्वन् अस्ति। “उत्तमं उत्तराखण्डं” इत्यस्य निर्माणार्थं युवकानां सशक्तिकरणं मुख्यकार्येषु अन्यतमम् अस्ति, यस्य कृते अस्माकं सर्वकारः पूर्णतया संवेदनशीलः अस्ति। विधायक: श्री मुन्नासिंहचौहान: , प्रखंडप्रमुख: कालसीत: श्री मथोरसिंह: , श्री भीमसिंहचौहान: , श्री रितेश-असवाल: , आईजी श्री केएसनाग्न्याल:, एवं अन्या: गणमान्या: जना: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button