संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देहरादून

सहायकनिदेशकः परीक्षायां डोइवालाविकासखण्डस्य परिषत्परीक्षाभिः सह संवादं कृतवान्

परीक्षायां परिश्रमस्य कृते दृढनिश्चयः आवश्यकः "डा.घिल्डियाल:"

देहरादून। शिक्षा-संस्कृतशिक्षासहायकनिदेशकः डॉ. चण्डीप्रसादघिलदियालः शनिवासरे डोइवालाखण्डस्य विद्यालयेषु परिषत्परीक्षाभिः सह प्रत्यक्षतया संवादं कृत्वा तेषां मनोबलं वर्धितवान्।

सहायकनिदेशकः प्रातः १०:००वादने सम्प्राप्य उक्तवान् यत् कोपि असम्यक्कार्येण झटिति सफलता न प्राप्नोति । ज्ञानस्य परीक्षाया: कृते नित्यं परिश्रमस्य आवश्यकता भवति।

संकल्पः शक्तिकोषः अस्ति, यस्मिन् सः यथा यथा जगति महान् भवति तथा तथा संकल्पः असम्भवं सम्भवं करोति, परिश्रमस्य मार्गं कोऽपि निवारयितुं न शक्नोति।

राष्ट्रकविमैथिलीशरणगुप्तस्य उपर्युक्तपङ्क्तयः उद्धृत्य सः अवदत् यत् परिश्रमस्य कृते दृढनिश्चयः आवश्यकः, दृढनिश्चयः च मनसा साक्षात् सम्बद्धः अस्ति, अतः मनः वशं कृत्वा परिश्रमं कर्तव्यं ततः यत्किमपि परिणामः लभ्यते।अर्थात् यदि भवन्तः सफलाः भवन्ति, तदा कुशलम् अस्ति तथा च यदि भवन्तः असफलाः भवन्ति, ततः शान्तमनसा स्वीकृत्य, भवन्तः नूतनतया कार्यं आरभन्ते।

वर्तमान छात्रान्, शिक्षकान्, मातापितरौ च सम्बोधयन् सः अवदत् यत् यदि आचार्यः धावति तर्हि छात्रः गच्छति, यदि आचार्यः तिष्ठति तर्हि छात्रः उपविशति, यदि आचार्यः उपविशति तर्हि छात्रः शयनं करोति;एकेन न उपविष्टव्यम् कक्षायां स्थित्वा पाठयेत्, तदा सः तस्य अभ्यासस्य परिणामं उत्तमछात्ररूपेण प्राप्नोति, एतत् च उत्तमस्य शिक्षकस्य उद्देश्यम्।किन्तु विद्यालयस्य अपि एतदर्थं मातापितृणां सहकार्यस्य आवश्यकता वर्तते।ते दातव्याः मातापितरौ पूर्णाभिप्रायेन।

विद्यालयं प्राप्ते प्राचार्यः प्रमोदकुमार थापलियालः डॉ. घिलदियालस्य स्वागतं कृत्वा अवदत् यत् कुशलः प्रशासकः विद्वान् अधिकारी च आसन्देषु न्यूनतया उपविशति, अपि च विद्यालयेषु अधिकं भ्रमणं करोति, येन कारणेन विद्यालयाः स्वस्य दक्षतायाः छात्रवृत्तेः च लाभं प्राप्नुवन्ति। च डॉ. साहेबः निरन्तरं यात्रां कृत्वा तस्य अनुसरणं बहु सम्यक् करोति, यस्य कारणेन शिक्षाजगति नूतना ऊर्जा प्रविष्टा अस्ति।

अस्मिन् अवसरे सहायकनिदेशकेन विद्यालये वर्षस्य विभिन्नक्षेत्रेषु उत्तमपदं प्राप्तवद्भ्य: छात्रेभ्य: पुरस्काराः अपि वितरिताः, तदनन्तरं सहायकनिदेशकः शासकीय उच्चविद्यालयस्य पशुलोकं प्राप्य तत्रत्याः परिषत्परीक्षादिभिः सह परीक्षाविषये चर्चां कृतवान् अपि च पुरस्कारवितरणं कृतवान् निर्धनछात्राणां कृते निःशुल्कगणवेशं च वितरितं ।

तदनन्तरं विद्यालयपरिवारेण आयोजितं अभिनन्दनकार्यक्रमं सम्बोधयन् स्वस्य पूर्वविद्यालये आदर्शशासकीयवरिष्ठमाध्यमिकविद्यालय: IDPL इत्यत्र सहायकनिदेशकपदं प्राप्तस्य फलस्वरूपं सः शिक्षकान् “अस्माकं गौरवस्य प्रशंसाम्, तत् स्मर्यताम्” इति आह we are also something”. यदा वक्तव्यस्य अर्थं दातुं पृष्टः तदा छात्राणां कृते परिषत्परीक्षायाः भाररहितं प्रत्यक्षं कर्तुं साहसं दत्तम्। भ्रमणकाले सः सर्वेषु विद्यालयेषु प्राचार्येभ्यः सर्वान् शिलालेखान् लिखितुं कठोरनिर्देशं दत्तवान् the second official language, Sanskrit इति।
IDPL इण्टरकालेज इत्यस्य प्रधानाचार्यः उच्चपदं गमनस्य सुखेन आयोजिते अभिनन्दनसमारोहे विद्यालयपरिवारस्य कृते माला, अङ्गवस्त्रं च प्रदत्तवान् तथा च पूर्ववत् विद्यालयस्य सर्वतोमुखविकासे आशीर्वादं दत्त्वा तस्य मार्गदर्शनं निरन्तरं कर्तुं अपेक्षितवान्

कालेस्मिन् मनोजकुमारगुप्ता, सूरजमणि:, रामाशंकर: विश्वकर्मा, वीरपालसिंहरावत:, विजयपालसिंह:, पंकजसती, ललितजोशी, हरेन्द्रराणा, दिवाकरनैथनी, बद्रीप्रसादसती, सरोजलोचन:, आभाभट्ट: च समस्तकर्मचारिण: अध्यापक: च छात्रा: एवं अभिभावकगणाश्च उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button