संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

क्रीडायां विजयः पराजयः च क्षणाय एव, परन्तु जीवने ऊर्जा आजीवनं स्थास्यति इति सुनिश्चित्य क्रीडा आवश्यकी अस्ति-“आचार्यबालकृष्ण:”

✓✓ द्वितीयजनपदीयसंस्कृतछात्रक्रीडाप्रतियोगितानां भव्य: शुभारम्भ: अभवत्। ✓✓ स्वामीदर्शनानन्दगुरुकुलमहाविद्यालयस्य ज्वालापुरस्य दलेन ४०-४ श्रृंखलायां विजयः प्राप्तः। ✓✓ 800 मीटर् धावने नरेन्द्रडुडरियाल: वरिष्ठवर्गे देवांश: कनिष्ठवर्गे प्रथम:।

हरिद्वारं।स्वामीदर्शनानन्दगुरुकुल-महाविद्यालयज्वालापुरे, हरिद्वारे परिसरे सर्वजिलासंस्कृतविद्यालयद्वारा/महाविद्यालयद्वारा “द्वितीयहरिद्वारजिलास्तरीयसंस्कृतछात्रक्रीडाप्रतियोगिता- 2023” प्रारब्धा । यत्र प्रथमदिनस्य शुभावसरे उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः डॉ. दिनेशचन्द्रशास्त्री, संस्कृतनिदेशालयस्य निदेशकः श्री एस.पी.खाली, वैदिकशोधसंस्थानस्य अध्यक्षः स्वामी मित्रदेवः, सहायकनिदेशकः डॉ. वाजश्रवा आर्य: पतंजलिगुरुकुलस्य प्राचार्य: स्वामी ईशदेव: स्वामी दर्शनानन्द: गुरुकुलस्य आचार्य: स्वामी आदित्यदेव: , स्वामीनारायणदेव: स्वामी विरक्तदेव: , स्वामी संकल्पदेव:, स्वामी सनातनदेव: , संस्थाया: मुख्याधिष्ठाता श्री क्षेत्रपालसिंहचौहान:, उत्तराखण्डसंस्कृत-अकादम्या: शोधाधिकारी डॉ. हरीशचन्द्रगुरुरानी, कार्यक्रमसंयोजक: डॉ. नवीनपन्त:, डॉ.प्रकाशजोशी, आचार्य: पं. हेमन्ततिवारी एवं श्री असीमकुमार: आदय: महानुभावा: दीपं प्रज्ज्वाल्य कार्यक्रमस्य शुभारम्भं कृतवन्त: ।

अवसरेस्मिन् संस्थाया: उपमन्त्री श्री अनिलगोयल:, पूर्वमुख्यनिदेशक: डॉ. यशवंतसिंहचौहान:, संस्थाया: उपाध्यक्ष: श्री अजय: नंबरदार इत्यादय: गणमान्या: कार्यक्रमस्य शोभां वर्धितवन्त: । अस्मिन् अवसरे गुरुकुलस्य छात्रैः स्वागतगीतं, गीतापाठं, योगप्रदर्शनं च कृतम् । कार्यक्रमस्य मुख्यातिथिः वैदिकशोधसंस्थायाः अध्यक्षः स्वामी मित्रदेव: उक्तवान् यत् क्रीडायाः यथा अधिकं मनोरञ्जनं भवति तथा मनुष्यः मानसिकतया शारीरिकतया च स्वस्थः भवति।

कार्यक्रमस्य विशेषातिथिः संस्कृतनिदेशालयस्य निदेशकः च एस.पी.खाली अवदत् यत् संस्कृतस्य अध्ययनेन सह क्रीडा छात्राणां सर्वतोन्मुखविकासे अपि सहायकं भवति। कार्यक्रमस्य अध्यक्षतां कुर्वन् उत्तराखण्ड संस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. दिनेशचन्द्रशास्त्री इत्यनेन उक्तं यत् क्रीडा अस्माकं जीवनस्य अभिन्नः भागः अस्ति।हरिद्वार-जिला-स्तरीय-संस्कृत- छात्र-प्रतियोगितायाः आयोजकाः, संस्कृत-शिक्षा-निदेशकः श्री एस.पी.खाली, सहायक-निदेशकः डा.वजश्राव-आर्यः च अभिनन्दन-पात्राः सन्ति, ये महाविद्यालय-परिसर-मध्ये विविध-क्रीडा-प्रतियोगितानां आयोजनं कृत्वा संस्कृत-छात्राणां मध्ये क्रीडां प्रति रुचिं जनितवन्तः।

द्वितीयदिवसावसरे पतंजलियोगपीठन्यासस्य महासचिव: आचार्य: बालकृष्णमहाराजः क्रीडकान् अभिनन्दितवान्।आशीर्वादं दत्त्वा सः अवदत् यत् क्रीडायां विजयः पराजयः च क्षणाय एव, परन्तु जीवने ऊर्जा आजीवनं स्थास्यति इति सुनिश्चित्य क्रीडा आवश्यकी अस्ति। क्रीडकानां प्रदर्शनं आश्चर्यजनकं रोमाञ्चकं च आसीत् । अस्माकं क्रीडकाः संस्कृतक्षेत्रे अपि च क्रीडाक्षेत्रे विजयी भवन्तु।

करवर्धिनी इत्यस्य अन्तिमक्रीडा श्री जगद्गुरुश्रीचन्द्रसंस्कृतमहाविद्यालयस्य स्वामीदर्शनानन्दगुरुकुल- महाविद्यालयस्य ज्वालापुरस्य च मध्ये अभवत् यस्मिन् स्वामीदर्शनानन्दगुरुकुलमहाविद्यालयस्य ज्वालापुरस्य दलेन ४०-४ श्रृंखलायां विजयः प्राप्तः।

कबड्डी-क्रीडायाः निर्णायकाः भरतभूषणमहोदयः, मनोजकुमारमहोदयः च आसन्। अस्मिन् अवसरे सर्वेषां संस्कृतविद्यालयानाम् प्राचार्याः, शिक्षकाः, छात्राः च उपस्थिताः आसन् । सहायकनिदेशकः डा.वजश्रवा आर्यः अवदत् यत् शेषक्रीडाप्रतियोगिता अपि श्वः १७ दिसम्बर् दिनाङ्के भविष्यति तथा च पुरस्कारवितरणं अपराह्णे २ वादनात् सम्भूयते।

वरिष्ठवर्गे 800मीटर् धावने ऋषिकुलविद्यापीठब्रह्मचर्याश्रम- संस्कृतमहाविद्यालयस्य प्रतियोगी छात्र: नरेन्द्रडुडरियाल: प्रथम:, स्वामीदर्शनानन्द- गु०म०वि०ज्वालापुरस्य प्रतियोगी छात्र: वंश: द्वितीय: एवं स्वामी दर्शनानन्द गु०म०विद्यालयस्य प्रतियोगी छात्र: सन्नी तृतीय: स्थानं प्राप्तवन्त: । कनिष्ठवर्गे 800 मीटर् धावने स्वामीदर्शनानन्दगुरुकुल- महाविद्यालयज्वालापुरस्य प्रतियोगी छात्र: देवांश: प्रथम: स्वामीदर्शनानन्दगुरुकुलमहाविद्यालयज्वालापुरस्य प्रतियोगी छात्र: शिवम: द्वितीय: एवं ऋषिकुलविद्यापीठब्रह्मचर्याश्रमस्य प्रतियोगी छात्र: दीपांशु खन्तवाल: तृतीयस्थानं प्राप्तवन्त: । द्वितीयदिवसेपि हस्तकन्दुकप्रतियोगिता प्रचलन्ती एव आसीत् । यस्य परिणाम: अग्रिमदिवसे प्रकाश्यते ।

जनपदस्तरीयक्रीडाप्रतियोगितासु स्वामी शम्भुदेव सं०म०विद्यालय: , श्री उदासीन सं०म०विद्यालय: , भोलागिरी सांगवेद सं०म०विद्यालय: , श्री जगद्गुरु श्री चन्द्र सं०म०विद्यालय: , श्री जगदेव सिंह सं०म०विद्यालय: , श्रीनिर्मलसंस्कृतमहाविद्यालय: स्वामी दर्शनानन्द गु०म०वि०, ऋषिकुलविद्यापीठसंस्कृत महा०. गरीबदासीयसाधुसं०म०वि०, श्री भारतीसंस्कृतविद्यालय:, श्री चेतनज्योति सं०म०वि०, ऋषिसंस्कृतमहाविद्यालय:, श्री गीतासंस्कृत उ०म०वि०, श्रीरामानुज श्री वैष्णव सं०म०वि०, श्री गुरुमण्डलाश्रम सं०म०वि०, आदय: संस्कृतशिक्षणसंस्था: प्रतिभागं कृतवन्त: । क्रीडाप्रतियोगितानां कार्यक्रमस्य सफलसंचालनं डॉ० नवीनपन्त: एवं डॉ० प्रकाशचन्द्रजोशी संयुक्तरुपेण कृतवन्त: । अवसरेस्मिन् समस्तसंस्कृतविद्यालयानां प्राचार्या:, आचार्या:, शिक्षकगणा: एवं छात्रा: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button