संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डनैनीताल

श्रेष्ठजनेभ्यः याचनं वरं, नीचजनात् यत्किमपि याचनं विनाशकारी भवितुम् अर्हति – “प्रो.सदाशिवकुमारद्विवेदी”

✓✓कालिदासस्य ग्रन्थेषु अस्ति आधुनिकसमस्यानां समाधानं।। ✓✓तस्य साहित्ये उल्लिखितानां जीवनस्य मूल्यानां विषये अभवत् संस्कृतव्याख्यानम्।।

नैनीतालं। महाकविकालिदासजयन्तीमहोत्सवस्य आयोजनं उत्तराखण्डसंस्कृत-अकादमीहरिद्वारद्वारा क्रियते। प्रत्येकस्य जनपदस्य क्रमेण नैनीतालजनपदे अपि १५.१२.२०२३ दिनाङ्के मध्यान्तरान्तर्जालद्वारा महाकविकालिदासस्य ग्रन्थेषु आधुनिकसमस्यानां समाधानविषये, तस्य साहित्ये उल्लिखितजीवनस्य मूल्यस्य विषये च विद्वांसः स्वव्याख्यानं प्रस्तुतवन्तः।

कार्यक्रमस्य अध्यक्षः प्राध्यापकः एम.सी.पाण्डेयः अवदत् यत् कालिदासस्य अद्भुतं साहित्यं सर्वविधासु अनुसरणं कर्तुं योग्यम् अस्ति।प्रकृतिः कालिदासेन उत्तमरूपेण वर्णिता अस्ति, यत् अत्यन्तं आनन्ददायकम् अस्ति।सः अवदत् यत् कालिदासस्य नाटकस्य सन्दर्भः आधुनिकचलचित्रेषु द्रष्टुं शक्यते। संस्कृतसाहित्यस्य विद्वांसः “सार्थवती बभूव….” इति च अनामिका नाम्ना तस्य सम्मानं कृतवन्तः।

मुख्यातिथिरूपेण श्री गोविन्दपाण्डेयः उक्तवान् यत् कालिदासस्य साहित्ये सर्वेषु विषयेषु सः मूल्यानि प्रदर्शितवान् मानवजीवनस्य विषये, मातापितृविषये, गुरुशिष्यविषये, प्रकृतेः विषये, पर्यावरणस्य विषये, प्रेमविषये, स्नेहस्य विषये, शोकस्य विषये, सुखस्य विषये, मानवजीवनस्य अवदानस्य विषये विशेषतया वर्णितवान् अस्ति।

मुख्यवक्ता प्राध्यापकः सदाशिवकुमारद्विवेदी उक्तवान् यत् कालिदासस्य साहित्ये सार्वभौमिकं सनातनं शाश्वतं दृश्यते।मौसमविज्ञानस्य अनुसारं भारतस्य भौगोलिकस्थित्या सह मेघदूतभाषायां ऋतुः अतीव सरलतया वर्णितः अस्ति।
स्वसाहित्यस्य अनुपमं जीवनदर्शनं कालिदास: स्थापितवान्।कालिदासस्य पुस्तके जनमहत्त्वस्य दर्शनं अतीव उत्तमम् इति उक्तवान् च कण्वमारीचसन्दर्भे शकुन्तलापुत्ररक्षणं मान्यतां च, राजनैतिकव्यवस्थान, शासनव्यवस्थां, राष्ट्रव्यवस्थां अभिज्ञानशाकुन्तले जीवनमूल्योदाहरणं वर्णितवान्।
सः अवदत् यत् प्रौद्योगिकीकालखण्डे महतीं विनाशं परिहरितुं शास्त्रानुसरणं आवश्यकं यतः आधुनिकसमाजस्य सर्वेषु विकारेषु धृतिः प्रथमः धर्मलक्षणं अर्थात् धैर्य अभावात् समाजे अशान्ति: वर्तते। कुमारसंभवस्य पञ्चमसर्गस्य उदाहरणं दत्त्वा सः अवदत् यत् मनुष्यः तपद्वारा सर्वं साधयेत्। मेघदूते कालिदासः उक्तवान् यत् श्रेष्ठजनेभ्यः याचयितुम् अतीव उत्तमम्, नीचजनात् यत्किमपि याच्यते तत् विनाशकारी भवितुम् अर्हति याच्ञा मोघावरमधिगुणे नाधमे लब्धकामा:। सः अवदत् यत् विवाहसम्बद्धानां समस्यानां समाधानम् अपि अस्ति यत् अद्वैतं प्राप्तव्यं अर्थात् एकता एव सौभाग्यं। प्रेम्णः विषये सः यूनां कृते अवदत् यत् यूनां सम्मुखे ये अधिकांशः समस्याः सन्ति तेषां समाधानं तेषां वृद्धानां सम्मानः एव, यत् दुष्यन्तस्य शकुन्तलस्य च कृते ऋषिभिः स्थापितं मानदण्ड: अनुकरणीयम् अस्ति। यथा कालिदासः हिमालयं पृथिव्याः मानकं मन्यते स्म, तथैव समाजेन स्वस्य वृद्धान् अपि मानकं मन्यते स्म ।

वक्तारूपेण डॉ. राजकुमारमिश्रः उक्तवान् यत् साहित्ये पाठसन्दर्भः, वाक्यसन्दर्भः, शब्दसन्दर्भः च विशेषाः सन्ति, परन्तु जीवनस्य मूल्यं जीवनं जीवननिर्वाहकं आजीविका इति अवगम्यते, सः शकुन्तलाया: दुःखं विवर्ण्य नन्दिन्याः सेवायां दिलीपस्य सिंहाय स्वशरीरं अर्पयन् जीवनस्य मूल्यं अमूल्यम् उदाहरणं प्रस्तुतवान् । सः मानकं पारलौकिकमूल्यस्य विस्तृतं व्याख्यानं कृतवान् ।

विशेषातिथिरूपेण डॉ. प्रमिला मिश्रा रसप्रधानता, काव्यशैली, कर्तव्यं, कारणशिक्षा, आचरणं, नैतिकता, चरित्रवर्णनं च उद्धरयन्ती उवाच यत् अनेकविधसमस्यानां समाधानं शास्त्रेभ्यः एव प्राप्तुं शक्यते, अभिज्ञानशकुन्तलम् मानवस्य जीवनदर्शनम् इति उक्तवती। तस्य साहित्ये सेवाद्वारा एव सुरक्षाभावना व्यक्ता भवति ।
राज्यसंयोजकः श्री हरीशगुरुरानी अस्य आयोजनस्य सर्वेभ्यः शुभकामनाम् अयच्छत्। सः अवदत् यत् विश्वप्रसिद्धः कालिदासः भारतस्य प्रसिद्धेषु साहित्यकारेषु अन्यतमः अस्ति यस्य नाम आधुनिकसमाजस्य सर्वैः विद्वद्भि: सर्वकालिकव्याख्यानेषु प्रस्तुतं भवति यतोहि तस्य साहित्यसृष्टिः मानवजीवनाय उपहाररूपेण प्रस्तुता अस्ति।

कार्यक्रमस्य संचालनं कुर्वन् डॉ. मूलचन्द्रशुक्लः अवदत् यत् अकादम्याः एषः सहकार्यः अनेकविधं साहित्यं समाजस्य सम्मुखम् आनेतुं कार्यं करोति येन कारणेन महाविद्वांसः प्रेक्षकाः च अस्य ज्ञानस्य लाभं प्राप्नुवन्ति। जिलासहसंयोजकः कुलदीपमैन्दोला अतिथिभ्यः संस्कृतव्याख्यातं च प्रेक्षकाणां समक्षं अभिवादनं कृत्वा संस्कृतगोष्ठ्यां उपस्थितानां सर्वेषां विदुषां आभारं धन्यवादं च प्रकटितवान्। संस्कृतगोष्ठ्यां पी.एनजीशासकीयस्नातकोत्तरमहाविद्यालयः रामनगरनैनीतालतः प्रधानाध्यापकः एम.सी.पाण्डेयः, केरलस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवासरपरिसरस्य निदेशकः श्री गोविन्दपाण्डेयः तथा काशीहिन्दुविश्वविद्यालयस्य भारताध्ययनकेन्द्रस्य समन्वयकः प्राध्यापकः सदाशिवकुमारद्विवेदी तथा सहायकप्रोफेसरः केन्द्रीयसंस्कृतविश्वविद्यालयजम्मूपरिसरतः डॉ.राजकुमारमिश्रः तथा च जगद्गुरुरामभद्राचार्यदिव्याङ्गराज्यविश्वविद्यालयः चित्रकूटस्य संस्कृतविभागप्रमुखा डा.प्रमिलामिश्रा तथा च प्रेक्षकदर्शायां डॉ. दयाकृष्णथुवाल:, डॉ.प्रकाशपंत:, डॉ. अभिषेकपरगैं, डॉ. प्रदीपसेमवाल: , डॉ. नवीनजसोला, विपिन: उनियाल:, अरविंदभट्ट:, डा.हेमचन्द्र:, डॉ.श्रद्धापाठक:, केशवविजल्वाण:, तुलारामशर्मा, डॉ.हेमंतकुमारजोशी, कैलाशचंद्रसनवाल:, शैलेंद्रदत्तडोभाल:, डा.दिनेशपाण्डेय: षष्टितमा: जनाश्च उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button