उत्तराखण्डस्य विद्वत्सभायां सहायकनिदेशकस्य डॉ. चण्डीप्रसादघिल्डियालस्य भव्यस्वागतं सञ्जातं

देहरादून। उत्तराखण्डविद्वत्सभायां, उत्तराखण्डज्योतिषरत्न: तथा संस्कृतशिक्षासहायकनिदेशक: डॉ. चण्डीप्रसादघिल्डियालः सभां सम्बोधयन् सनातनधर्मवृक्षं हरितं स्थापयितुं सनातनधर्मवृक्षं हरितं स्थापयितुं विदुषां तिथौ भवितव्यम् तथा उपवासः उत्सवः च आवश्यकम् अस्ति इति उक्तवान्
मसूरी-नगरस्य विद्यालयानां निरीक्षणस्य कारणात् कार्यक्रमे २ घण्टे विलम्बेन आगतः डॉ. घिल्डियालः अवदत् यत् अस्माकं सनातनधर्मः सत्यस्य विषये अस्ति तथा च वसुधैव कुटुम्बकम् अस्ति, अतः सः शाश्वतः, निरन्तरः अस्ति तथा च तिष्ठति, परन्तु अस्य कृते एतत् आवश्यकम् अस्ति यत् सर्वे विद्वांसः एकस्मिन् मञ्चे आयान्ति उपवासेषु उत्सवेषु च एकरूपतां आयान्ति, तदर्थं च विद्वत्सभायाः प्रयासः अत्यन्तं प्रशंसनीयम् इति सः अवदत् यत् सभायाः निर्णयानन्तरं सः एतस्य विषये सर्वकारं सूचयितुं प्रयतते निर्णयः, येन सर्वकारीय अवकाशदिनानि अपि घोषितानि भविष्यन्ति तत्समुचितदिने भवतु।
अस्मिन् भव्यसमागमं प्राप्य सभायाः प्रान्तीयाध्यक्षः आचार्यजयप्रकाशगोडियालः महासचिवः चन्द्रशेखर ममगांई च, प्राचार्यः रामभूषणः, रामप्रसादथपलियालः च संस्कृतविद्यालयानाम् महाविद्यालयानाञ्च पक्षतः उत्तराखण्डाय पुष्पमालानि, अङ्गवस्त्राणि, सम्मानपत्राणि च प्रदत्तवन्तः । ज्योतिषरत्नस्य सहायकनिदेशकस्य डॉ. घिल्डियालस्य अवसरेस्मिन् उत्तराखण्डे सर्वजनपदेभ्य: ज्योतिषवेदसाहित्यव्याकरणादिनां विद्वद्भि: भव्यस्वागतं कृतं ।