संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डलाइफस्टाइल

संस्कृतसहायकनिदेशक: चण्डीप्रसादघिल्डियाल: प्रो. अन्नपूर्णानौटियाल-कुलपतिवर्यया सह शिष्टाचारसम्पर्कं कृतवान्

द्वितीयराजभाषाविषये संस्कृतप्रकोष्ठविषये च अभवत् चर्चा

श्रीनगरगढ़वाल:। शिक्षाया: तथा संस्कृतशिक्षाविभागस्य सहायकनिदेशक: डॉ. चण्डीप्रसादघिल्डियालः हेमवतीनन्दनबहुगुणाकेन्द्रीयविश्वविद्यालयस्य कुलपतिः प्राध्यापिका अन्नपूर्णानौटियालवर्यया सह निवासस्थाने शिष्टाचारं विहितवान्।

विश्वस्तस्रोतानां अनुसारं द्वयोः शिक्षाविदो: मध्ये प्रायः २ घण्टानां दीर्घकालं यावत् चर्चा अभवत् यस्मिन् डॉ. घिल्डियालः द्वितीयराजभाषाकार्यक्रमस्य कार्यान्वयनस्य अन्तर्गतं विश्वविद्यालये द्वितीयं राजभाषाकोष्ठकं निर्मातुं कुलपतिं दृढतया चर्चाम् अकरोत् तथा च… उक्तवान् यत् संस्कृतस्य द्वितीयराजभाषायाः स्थितिः प्राप्तुं बहुकालः स्यात्।एतत् कृतं, तस्य सम्यक् कार्यान्वयनार्थं विश्वविद्यालये पृथक् द्वितीयराजभाषाकोष्ठकस्य निर्माणं सर्वथा आवश्यकम्। सहायकनिदेशकः कुलपतिं विश्वविद्यालये संस्कारज्योतिषादिवैदिकविषयेषु पृथक् पृथक् पाठ्यक्रमान् आरभ्यत इति अपि आग्रहं कृतवान्।

कुलपतिः प्राध्यापिका अन्नपूर्णा नौटियालः अवदत् यत् संस्कृतं सर्वासु भाषाणां जननी अस्ति, तस्य पूर्णतया आदरः भवितुमर्हति तत्र कोऽपि संदेहः नास्ति, सा नियमानुसारं तदर्थं यत् सम्भवं तत् अवश्यमेव करिष्यति। सा ज्योतिषसूर्यसम्मानं च पुरस्कृतवती। सा मुख्यमन्त्रिणा सुशासनस्य शिल्पकारस्य सह सहायकनिदेशकं डॉ. चण्डीप्रसादघिल्डियालं बहु सम्मानेन तस्य स्वागतं कृतवती।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button