संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाबसंस्कृत भारती

जालन्धरं वेदसंस्कृतभूमिः, सर्वै: संस्कृतकार्यं करणीयं-“प्राचार्या डॉ.पूजा पराशरः”

✓✓गीताजयन्ती-महोत्सवे श्रोतारः स्वर्गस्य भावं, सुखस्य अश्रुपातं च निवारयितुं न शक्तवन्तः।। ✓✓वात्सल्ययोगग्रामताण्डामार्गे संस्कृतभारतीपञ्जाबस्य जालन्धरविभागे अभवत् भव्यरूपेण गीताजयन्ती-महोत्सव: ।।

गीताजयन्त्याः शुभावसरे वात्सल्ययोगग्रामताण्डामार्गे संस्कृतभारतीपञ्जाबस्य जालन्धरविभागेन भव्यरूपेण दिव्यरूपेण च गीताजयन्ती-महोत्सवस्य आयोजनं कृतम्। यस्मिन् जालन्धरनगरस्य विभिन्नस्थानात् प्रायः २०० प्रतिभागिनः भागं गृहीतवन्तः। कार्यक्रमस्य आरम्भः आमन्त्रितैः अतिथिभिः वक्ताभिः च दीपप्रज्वालनेन तथा च कमलपुष्पैः श्रीकृष्णस्य पूजा कृता । वैदिकावाह्वानानि शङ्खध्वनय: च कृताः । आचार्यभगवतीप्रसादेन गीतापाठ: कारित:, सर्वे अति-आनन्देन गीतापाठं कृतवन्त:।

कार्यक्रमे गीताज्ञानगोष्ठी इत्यस्य मुख्यवक्ता सरस्वतीसंस्कृतमहाविद्यालयस्य पूर्वप्रधानाध्यापकः डॉ. त्रिलोचनशर्मा गीताज्ञानेन सर्वान् बोधयन् अस्माकं सर्वेषां जीवनम् ईश्वरस्य अनन्तकृपया प्राप्तम् इति उक्तवान् . तथा च अस्माभिः अस्य जन्मस्य लाभः गृहीत्वा ईश्वरस्य निरन्तरं पूजां कृत्वा स्वजीवनं जीवितव्यम्। अस्मिन् दिने भगवान् श्रीकृष्णः कुरुक्षेत्रभूमौ अर्जुनाय गीताया: उपदेशं कृतवान् तथा च भगवतः श्रीकृष्णस्य मुखात् गीतायाः ज्ञानं जातम्। अतः वयं गीताजयन्ती इति नाम्ना अस्य दिवसस्य उत्सवं कुर्मः। इतरथा विभिन्नविद्यालयेभ्यः छात्राः गीतातः श्लोकपाठं कृत्वा सम्पूर्णं समागमं मोहितवन्तः। यस्मिन् एपीजे विद्यालयस्य बालकाः बालिकाः च, गीताश्लोकं पाठयन् भागं गृहीतवन्तः। अपि च आद्या नामिका नर्सरी-छात्रा सभायां सम्पूर्ण-गीतायाः सारं प्रस्तुत्य समागमं विस्मयितवती ।

कार्यक्रमस्य मुख्यातिथिः सनातनधर्म-महिलामहाविद्यालयस्य प्राचार्या डॉ. पूजा पराशरः सम्पूर्णं समागमं शिक्षायां समाजे च संस्कृतस्य योगदानं वेदज्ञानं च विषये सम्बोधितवती। सा संस्कृतं सर्वासां भाषाणां जननी इति अवदत्। जालन्धरं च वेदसंस्कृतभूमिः इति वर्णयन् सर्वान् संस्कृतकार्यं कर्तुं प्रेरितवान्। संस्कृतभारत्याः अस्मिन् कार्यक्रमे प्रेक्षकाः आनन्दस्य, स्वर्गभावनायाः च अश्रुपातं निवारयितुं न शक्तवन्तः ।

अस्य कार्यक्रमस्य आयोजने भारतस्वाभिमानस्य पतञ्जलियोगसमितिः युवा भारतस्य महिला पतंजलियोगसमित्याः अनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य एपीजे स्कूलटाण्डामार्गस्य च अपि विशेषं योगदानम् आसीत् । एष: गीताजयन्ती-कार्यक्रमः प्रतिवर्षम् आचर्यते, अस्मिन् विषये सर्वेषां सहकार्यं संस्था अपेक्षां करोति। संस्कृतभारत्याः विभागसमन्वयकः सर्वेशचड्डा अवदत् यत् संस्कृतभारती बहुवर्षेभ्यः पञ्जाबे संस्कृतं, मूल्यानि, संस्कृतिं च विषयेस्मिन् निरन्तरं कार्यं कुर्वती अस्ति।
कार्यक्रमस्य अध्यक्षता वरिष्ठ: अधिवक्ता जवाहरनागर: विहितवान्, मंचसंचालनं डॉ. गोपी शर्मा तथा आदर्शवाक्यस्य उच्चारणं डॉ. मंजुला शर्मा इत्यनयो: कृतम्।

कार्यक्रमे उपस्थितानां अतिथिनां राजेन्द्रसिंगारी, शीतलचड्डा च स्वागतं कृतवन्तौ। तथा च कार्यक्रमे आगतानां सर्वेषां अतिथिनां सहभागिनां च धन्यवादं दत्त्वा भारतस्वाभिमान न्यासस्य पंजाबप्रभारी राजेन्द्रसिंगारी सर्वेभ्यः सामाजिक-योगकार्यार्थं प्रेरितवान्। कार्यक्रमेस्मिन् समाजस्य प्रमुखा: जना: डॉ. प्रदीप: भण्डारी, डॉ. रघुवीरसिंह:, डॉ. सतीशशर्मा, विजयगुलाटी, अजयमल्होत्रा, ओमप्रकाशडोगरा, राजपालमहाजन:, अजय: कालिया, जोगेन्द्रपाल:, अमरजीतबिट्टू, रमेशचुघ:, दासमहेश:, संजीवशर्मा, हंसराजमिश्र:, सचिनचड्डा, अरविंदतिवारी, नीलभनागर, संतोषपोखरियाल, सरोजबाला आदय: उपस्थिता : आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button