संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डपौड़ी

श्रावणपूर्णिमायां संस्कृतविद्यालय-भुवनेश्वर्याम् अभूत् उपनयनसमारोहः

नवीनममगांई।पौडी। श्रावणपूर्णिमायाः शुभावसरे अस्मिन् वर्षे अपि महता उत्साहेन नवप्रवेशकानाम् उपनयनं संस्कृतेः च पूर्वं विद्यालयस्य परम्परानुसारेण ३० अगस्तस्य सायंकाले छात्र-शिक्षक-अभिभावक-सम्मेलनावसरे आयोजनं सञ्जातं । विद्यालयस्य प्रधानाचार्यः अनसुयाप्रसादसुन्दरियालः वरिष्ठशिक्षिक: नवीनजुयालः च अवदताम् यत् सर्वतोन्मुखीविकासे अभिभावकानां अपि महत्त्वपूर्णा भूमिका अस्ति। यदि वयं भवतां सर्वेषां समर्थनं प्राप्नुमः तर्हि अस्माकं छात्राः दूरं पुरतः गमिष्यन्ति। वयं सम्पूर्णं च दलं बहु परिश्रमं कुर्मः। अत्र कठिनपरिस्थितौ प्राप्ताः।अधुना यदा यदा परिणामाः आगच्छन्ति तदा तदा उत्तमं भवति। अभिनन्दनम् सर्वेषां मातापितरौ छात्राणां च शुभकामना।

संस्कृतसप्ताहस्य अन्तर्गतं छात्राध्यापकैः मातापितृभिः च उत्साहेन शोभायात्रा जनजागरणाय विहितं । विविधैः संस्कृतगीतैः इत्यादिभिः ततः ३१ अगस्तदिनाङ्के श्रावणपूर्णिमायाः शुभावसरे नित्यपूजनादि वा यज्ञोपवीतसंस्कारस्य समाप्तेः अनन्तरं सर्वेषां कृते आचार्यनवीनममगांई प्रोक्तवान् यत् षोडशसंस्कार: भारतीयसंस्कृते: परिचय: विद्यते । एतेषां संस्काराणाम् आरम्भ: याग्योपवीतस्य अनन्तरं भवति, संस्कार: आचार्येण अनूपद्वारा सम्पन्नोभवत् । आचार्य: कमलदीप:, आशीष: नवीन: अनूप: आदिभि: गुरुमंत्र: गृहीत:, अन्यशिक्षकै: सह ईशानडोभाल:, नीरजपटवाल:, अंकितमैठानी, भाजपानेता वीरेन्द्रजुयाल: अभिभावका: च उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button