संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाबसंस्कृत भारती

पंजाबविश्वविद्यालयस्य संस्कृतविभागे संस्कृतसप्ताहोपलक्ष्ये संस्कृतसंभाषणकार्यशाला

संस्कृतभारतीपंजाबप्रांतस्य एवं केंद्रीयसंस्कृतविश्वविद्यालयनवदेहल्या: सहयोगेन पंजाबविश्वविद्यालयस्य संस्कृतविभागे संस्कृतसप्ताहोपलक्ष्ये दसदिवसीयसंस्कृतसंभाषणकार्यशालायाः उद्घाटनमभवत् । यत्र मुख्यातिथिरूपेण प्रो. अशोककुमारतिवारी “डीन-अकादमिकपंजाबविश्वविद्यालयत:, विशेषातिथिरूपेण राजेंद्रपालसिंहबराड़: डीनभाषासंकायत: उपस्थिता: आसन्।अत्र २२ अगस्त तः ०४-९-२०२३ पर्यन्तं विभागे दशदिवसीय- संस्कृत- संभाषण-कार्यशालायाः आयोजनं क्रियते। अस्याः कार्यशालायाः उद्घाटनसत्रे २२/०८/२०२३ दिनाङ्के प्रातः १०:१० वादने विश्वविद्यालयस्य ध्वनि-दीप-प्रकाशेन वैदिक-आह्वानेन च कार्यक्रमस्य आरम्भः अभवत् । केन्द्रीयसंस्कृतविश्वविद्यालयस्य शिक्षकः विनयराजपूतमहोदयः आधुनिककाले संस्कृतभाषायाः महत्त्वविषये छात्रान् सूचितवान् । अस्मिन् अवसरे मुख्यातिथिरूपेण आगतः प्रो. अशोककुमारतिवारी, शैक्षणिककार्याणां सम्बोधयन् उक्तवान् यत् अद्यतनकाले सर्वेषां भारतीयज्ञानपरम्परया सह सम्बद्धतायाः आवश्यकता वर्तते तथा च संस्कृतभाषाशिक्षणमात्रेण तस्याः प्राचीन-इतिहासः सम्यक् ज्ञातुं शक्यते। अद्यत्वे एतादृशानां कार्यक्रमानां महती आवश्यकता वर्तते। येन जनाः संस्कृतभाषां पठित्वा स्वस्य प्राचीनज्ञानपरम्परया सह सम्बद्धाः भवेयुः। विशेषातिथिरूपेण प्रो. राजिन्दरपालसिंहबराड: इत्यनेन उक्तं यत् एषा कार्यशाला छात्राणां कृते अतीव लाभप्रदा भविष्यति। येन छात्रः संस्कृतभाषायाः संरचनां ज्ञात्वा संस्कृतस्य अभ्यासं कर्तुं शक्नोति। अन्ते विभागाध्यक्षः डॉ. वीरेन्द्रकुमारः आगतानां सर्वेषां विदुषां धन्यवादं कृतवान्। मञ्चस्य संचालनं संस्कृतपालीविभागस्य सहायकप्राध्यापक: डॉ. पुष्पेन्द्रजोशी इत्यनेन कृतम् । अजयकुमार: प्रान्त- प्रचार-प्रमुख: संस्कृतभारतीपंजाबत:, डॉ. रजनी, डॉ. रविदत्तकौशीषः, डॉ. कपिलः देवः, डॉ. संदीपः, आशीषकुमारः, डॉ. ओमन्दीपः, तथा विभागस्य छात्राः अतीव उत्साहेन भागं गृहीतवन्तः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button