संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

स्वक्षेत्रे सत्यनिष्ठया परिश्रमेण च कार्यकरणमेव त्रिरङ्गस्य सत्सम्मानम् अस्ति -: “डॉ. घिल्डियालः”

देहरादूनं। शिक्षा-संस्कृतशिक्षासहायकनिदेशकः आचार्य: डॉ. चण्डीप्रसादः उक्तवान् यत् अस्माकं स्वस्वक्षेत्रेषु प्रामाणिकतया परिश्रमेण च कार्यं करणं राष्ट्रध्वजत्रिरङ्गस्य सत्सम्मानम् अस्ति।

अद्य स्वातन्त्र्यदिवसस्य ७६ तमे वर्षे अजबपुरकलाया: राजकीयपूर्वमाध्यमिकविद्यालयस्य परिसरे मुख्यातिथिरूपेण डॉ. घिल्डियालः ध्वजारोहणं कुर्वन् आसीत्।

सहायकनिदेशकेन उक्तं यत् यदि अयं देशः राष्ट्रपिता महात्मा गान्धी, जवाहरलाल नेहरू इत्यादीनां युगस्य पुरुषाणां कृतज्ञः अस्ति तर्हि नेताजी सुभाषचन्द्रबोसः, सरदारभगतसिंहः, राजगुरुः, चन्द्रशेखर: आजादः, पंडितदीनदयाल: उपाध्यायः, डा. श्यामप्रसादमुखर्जी इत्येषां अद्भुतं बलिदानम् अपि इतिहासस्य पृष्ठेषु विस्मर्तुं न शक्यते, सः अवदत् यत् यदि वयं स्वस्वक्षेत्रेषु सत्यनिष्ठापूर्वकं परिश्रमेण च कार्यं कुर्मः तर्हि तदा एव राष्ट्रध्वजस्य वास्तविकं नमस्कारः भवितुम् अर्हति।

छात्राणां, विद्यालयस्य कर्मचारिणां च वर्तमानानाम् अतिथीनां जनसमुदायस्य च ध्यानं केन्द्रीकृत्य कुशलः प्रशासकः विद्वान् अधिकारी च डॉ. घिल्डियालः स्वस्य ४० मिनिट् यावत् सम्बोधने छात्राणां कृते आह्वानं कृतवान् यत् अस्माभिः सर्वासु भाषासु अध्ययनं कर्तव्यम्, परन्तु… यत् भारतस्य प्रतिष्ठायाः मूलं वर्तते।संस्कृतं संस्कृति: च भारतस्य मूलं । अतः ते कदापि न विस्मर्तव्य: अन्यथा विदेशीयशक्तिः पूर्ववत् पुनः देशं दासत्वं करिष्यन्ति अतिथिदेवो भव इत्यस्य भावस्य संस्काराः प्रफुल्लिताः च भवेयुः । अस्मिन् च २०२० तमस्य वर्षस्य नवीनशिक्षानीतिः महत्त्वपूर्णां भूमिकां निर्वहति।

ततः पूर्वम् ९:०० वादने सहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः मुख्यातिथिरूपेण राष्ट्रगीतस्य च ध्वनिं च मध्यं ध्वजं उत्थापयन् शोभायात्राया: स म्मानं कृतवान्। वीथिसदस्यः अनूपनौडियालः राज्यसचिवः च of Indian Scouts and Guides इत्यत: रविन्द्रकला इत्यनेन सहायकनिदेशकस्य स्वागतं कृत्वा केचन पुष्पाणि प्रस्तुतानि कृत्वा उक्तं यत् यद्यपि विद्वान् कुशलप्रशासकपदाधिकारी च प्रतिबिम्बः अस्ति तथापि राज्ये सर्वाणि प्राथमिकशिक्षापर्यन्तं उच्चशिक्षापर्यन्तं प्रदत्तानि सन्ति कार्यक्रमः विद्यालयेभ्यः महाविद्यालयेभ्यः च, परन्तु प्राथमिकशिक्षायाः आमन्त्रणं स्वीकृत्य शिक्षायाः आधारभूतसंरचनायाः प्रति तेषां आदरपूर्णचिन्तनं दर्शयति, विद्यालयस्य बालिकाछात्रैः “हृदये स्वागतम्” इत्यनेन समूहगीतेन मुख्यातिथे: स्वागतं सञ्जातं, बालिकाभि: स्वातन्त्र्ययुद्धविषये संगोष्ठी च सांस्कृतिककार्यक्रम: प्रस्तुत: च सहायकनिदेशकेन सह विद्यालयपरिसरस्य वृक्षरोपणेन कार्यक्रमस्य समापनम् अभवत्।

अवसरेस्मिन् “भारतीय-स्काउट-एवं-गाइड” इत्यस्य जनसंपर्क-अधिकारी सुबोधराय:, वरिष्ठप्रशासनिक-अधिकारी वीरेन्द्रसिंहरावत:, कार्यालयकर्मचारी विमलापंत:, विद्यालयशिक्षक: श्रीमती वंदना कला, श्रीमती बिन्दी नेगी एवं बीएडीप्रशिक्षु: शिक्षक: आशीषकुमार:, कुमारी मोनिका, प्रियंका, सुमन: , मोना, अमिता, रोहिणी, अर्चना इत्यादिभि: सह छात्रा: एवं अभिभावका: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button