संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

रा.इ.का.कोटद्वारे स्वातंत्र्यदिवसे रङ्गिणै: सांस्कृतिककार्यक्रमै: दर्शका: मंत्रमुग्धा: अभवन्।

स्वातन्त्र्यदिवसस्य अमृतमहोत्सवस्य अवसरे सम्पूर्णदेशवासिनां देशभक्तिभावना इव उत्तराखण्डस्य पौडीमण्डलस्य कोटद्वारनगरस्य राजकीय-इण्टर-कालेजकोटद्वारे अपि रङ्गिणः कार्यक्रमाः आरब्धाः। प्रात:शोभायात्राभ्य: विद्यालयस्य छात्राः स्वविद्यालयम् आगत्य रङ्गिणं प्रस्तुतिं दत्तवन्तः।

ससमये शैलेन्द्रपान्थरी अनूपनेगी चादिभि: ध्वजारोहणस्थलं सुसज्जीकृतं। प्रधानाचार्यः श्री मुकेशरावत: इत्यनेन समये एव ध्वजारोहणं कृत्वा सर्वेभ्यः शुभकामनाः प्रदत्ताः तथा च विद्यालयस्य वरिष्ठप्रवक्ता श्री पदमेश बुडाकोटी इत्यनेन देशभक्तिगीतैः सह कार्यक्रमस्य शुभारम्भः कृतः। विद्यालयस्यलघुबालिकाभि: सरस्वतीवन्दनायां सुन्दरप्रदर्शनं कृत्वा मातृसरस्वत्या: वन्दना कृता । आकांक्षाद्वारा कक्षा “मानीटर” इत्यस्मिन्विषये स्वकविताम् प्रस्तुतवती । तदा एव बीएड् प्रशिक्षुः “ऐ मेरे वतन के लोगो” इति देशभक्तिगीतं गायन्ती स्वस्य सुरम्यस्वरेण अपि सर्वान् मंत्रमुग्धं कृतवती

अस्मिन् अवसरे प्रधानाचार्य: श्रीमुकेशरावतः अवदत् यत् अस्य देशस्य जनाः नूतनस्य स्वर्णभारतस्य निर्माणार्थं स्वप्राणान् त्यागं कृतवन्तः, अतः अस्माभिः तस्य स्वर्णभारतस्य निर्माणं प्रति गन्तुं उत्तमजीवनस्य निर्माणं प्रति गन्तव्यम्।

पी.टी.ए.अध्यक्ष: शिक्षकाणां छात्राणां च मनोबलं वर्धयन् श्री महेन्द्र-अग्रवालमहोदयः अवदत् यत् आपदासदृशानां परिस्थितीनां सम्मुखीकरणं कृत्वा अपि छात्राः स्वातन्त्र्यदिवसम् आयोजयितुं उत्साहेन अत्र एकत्रिताः सन्ति, यदा तु परीक्षाविभागेन विद्यालये अंकसंशोधनसुधारपरीक्षा आसीत्, यस्मिन् बहवः अस्मिन् विद्यालये शिक्षकाः सम्मिलिताः भवेयुः, यदा तु विभागप्रशासनेन बहवः कार्यक्रमाः आयोजिताः भवन्ति, परन्तु तत्रापि ते एव शिक्षकाः छात्राः च सम्पूर्णराज्यस्य समयसूचनानुसारं शिक्षाकार्यं सम्पन्नं कुर्वन्ति, सम्पूर्णराज्येन सह समानपरीक्षाफलं प्रयच्छन्ति।

छात्रकार्यक्रमै: सहैव श्री सीतांशुखुगशाल:, श्री मनमोहनरौतेला तथा कुलदीपमैन्दोला अपि अद्भुतप्रस्तुतिं प्रस्तुतवन्त:। रौतेलाद्वारा यदा “आपस मे प्रेम करो मेरे देश प्रेमियो” इत्यादिकं सुन्दरं गीतं गायति स्म, तत्रैव मैन्दोलाद्वारा स्वसुन्दरकाव्यैः सर्वान् आकर्षितं कृतं । छात्राः तेन सह “तुम्हारा सुन्दर सा ये मन्”, “हस्ते गते अस्मिन् उपवने, सहस्राणि पुष्पितानि मुखानि आसन्”, हास्यकाव्यानि च करतालेन सह गुञ्जन्ति स्म।

आपदाकारणात् मार्गावरोधस्य कारणात् अस्मिन् समये अनेकेषां विद्यालयानां शिक्षकाः कार्यक्रमे भागं गृहीतवन्तः। कार्यक्रमे संगीताध्यापिकाया: सुनीताशाहवर्याया: सहयोगेन दीक्षा नन्दिनी मनीषा प्रीति वैशाली भूपेनहजारस्य प्रसिद्धे संस्कृतगीते – विस्तीर्णप्रकीरे सुन्दरं नृत्यं कृत्वा प्रेक्षकान् मोहितवत्य:, मानसी लोकनृत्यगीतेषु नृत्यं कृतवती, ज्योति: अनामिका इत्यादयः देशभक्तिगीतेषु नृत्यं कृतवत्यौ। अन्ते अञ्जनासन्तोषी-अध्यापिकया सह “वन्दे मातरम्” इति गीतं गीत्वा स्वातन्त्र्यदिवसस्य कार्यक्रमस्य समापनं सञ्जातं ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button