संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

उत्तराखण्डसंस्कृतविश्वविद्यालये ज्योतिषविभागेन परामर्शकेन्द्रं सञ्चाल्यते।

उत्तराखण्ड। विश्वविद्यालयानुदानायोगेन भारतसर्वकारेण विश्वविद्यालयानां कृते परामर्शकेन्द्रं उद्घाटयितुं निर्देशः दत्तः, यस्मिन् उत्तराखण्डसंस्कृतविश्वविद्यालयस्य ज्योतिषविभागः ज्योतिषपरामर्शकेन्द्रमपि संचालयति। यस्य कृते वास्तुपरामर्शाय ₹ ५१ तथा कुण्डलीपरामर्शाय ५१ ₹ निर्धारितम् अस्ति। भवद्भ्यः अपेक्षितं यत् भवन्तः कृपया बारकोड्मार्गेण ५१ रुप्यकाणां राशिं निक्षेप्य परिचयसङ्ख्यां प्रेषयिष्यन्ति, एषा सम्पूर्णा राशिः सर्वकारस्य वित्तकोषपुस्तिकायां निक्षेपिता भविष्यति, तस्य व्यक्तिना वा विभागप्रमुखेन वा किमपि सम्बन्धः नास्ति तथा यदि भवान् स्वस्य विषये किमपि ज्ञातुम् इच्छति तर्हि प्रातःकालात् सायं ३ वादनपर्यन्तं कदापि स्वस्य विषये, स्वसन्ततिविषये, स्वबन्धुविषये, विवाहस्य विषये, कार्यस्य विषये, व्यापारस्य विषये च पृष्टुं शक्नोति। भौतिकसुखविषये, संसाधनविषये, विदेशयात्राविषये, रोगविषये, अपि च यदि भवान् ऑनलाइन अफलाइनचिकित्सां प्राप्तुम् इच्छति तर्हि किमपि प्रकारस्य पूजा अस्य कृते अपि संस्कृतविश्वविद्यालयः योग्यशिक्षितविद्भिः ब्राह्मणैः सर्वं कार्यं करोति, तस्य एकमात्रं लक्ष्यं भवति भारतीयसंस्कृतेः ज्ञानं प्राप्नुवन्तु तथा च अद्य असंख्यजनाः अस्याः सुविधायाः लाभं प्राप्नुवन्ति, अहं भवतां सर्वेषां कृते अनुरोधं करोमि यत् एतत् सन्देशं सम्पूर्णतया प्रसारयन्तु भारते अपि एषः सन्देशः योग्यानां आवश्यकतावशात् जनानां कृते अपि भवितव्यः येन भारतीयसंस्कृतेः प्रचारः अपि भवति तथा च व्यक्ते: स्वस्य विषये ज्ञातुं अपि समस्यानां सम्मुखीकरणं कर्तुं शक्यते। अतः यथाशक्ति मित्रेभ्यः ज्ञातिभ्यः च प्रेषयन्तु । भवन्तः अन्तर्जालेन सहितं रहितं विश्वविद्यालये मेलितुं शक्नुवन्ति। तदर्थं सम्पर्कसङ्ख्या अस्ति:- 9411150543,(Whatsapp)
८२१८६९२७६५ संख्या प्रसारिता अस्ति। उत्तराखण्डसंस्कृतविश्वविद्यालयहरिद्वारस्य ज्योतिष-एवं-वास्तुविभागत: डॉ. रत्नकौशिकवर्येण संसूचितं यत् विश्वविद्यालयानुदानायोगस्य अयं कार्यक्रम: च ज्योतिष्विज्ञानस्य अयं लाभ: जनताया: कृते कल्याणकर: भविष्यति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button