संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

देवगुरुबृहस्पतिद्वारा चाण्डालयोग:, राजनैतिक:, प्रशासनिक:, एवं प्राकृतिक: च विकटपरिवर्तनीययोग: निर्मीयते

उत्तराखण्डस्य ज्योतिषरत्नस्य डॉ.चण्डीप्रसादघिल्डियालस्य भविष्यवाणी भवति सत्यसिद्ध:।

उत्तराखण्डस्य ज्योतिषरत्नस्य डॉ.चण्डीप्रसादघिल्डियालस्य भविष्यवाणी भवति सत्यसिद्ध:।

देहरादून। यदा कदापि कश्चन प्रमुखः ग्रहः स्वस्य राशिचक्रं परिवर्तयति तदा सौरमण्डले परिवर्तनम् विचलनम् च आरभ्यते तस्य प्रभावः पृथिव्यां निवसतां जीवानां उपरि पूर्णतया दृश्यते ।

उपर्युक्तं उत्तराखण्डज्योतिषरत्नाचार्यस्य डॉ. चण्डीप्रसादघिल्डियालस्य कथनम् अस्ति, यत् तेन सौरमण्डले देवगुरुबृहस्पते: राशिपरिवर्तनस्य विषये व्यक्तं कृतम् अस्ति, तेन उक्तं यत् 22 अप्रैल दिनाङ्के प्रातः 5:14 वादने, बृहस्पति: मीनराशितः मेषराशिं परिवर्तयति यत्र सूर्यः, बुधः, राहुः च पूर्वमेव वर्तन्ते।

आचार्यचण्डीप्रसादघिल्डियालः अन्ताराष्ट्रियजगति स्वसत्यसिद्धपूर्वसूचनानां कृते प्रसिद्धः वर्तते च आचार्यचण्डीप्रसादघिल्डियालः विस्तरेण व्याख्यायते यत् बृहस्पतिराशिपरिवर्तनात् पृथिव्यां राजनैतिकप्रशासनिकप्राकृतिक-उत्थानानि सृज्यन्ते ।अस्मिन् एव तिष्ठति २०२३ पर्यन्तं स्थितिः, ४ सितम्बर् दिनाङ्के पुनः मीनराशिषु प्रतिगामीगत्या आगमिष्यति तथा च ३० दिसम्बर्पर्यन्तं तत्र स्थित्वा ३१ दिसम्बर् दिनाङ्के पुनः मेषदेशं गमिष्यति, २०२४ तमस्य वर्षस्य एप्रिल-मासस्य ८ दिनाङ्कपर्यन्तं तत्र पारगमनं करिष्यति

१ वर्षस्य अस्मात् समयान्तरात् अधिकतमसमये सः राहुना सह स्थित्वा गुरचाण्डालयोगं निर्मास्यति, यस्य कारणेन राजनीतिषु महत् उत्थानोवनति: भवितुम् अर्हति, अप्रत्याशितरूपेण कश्चन सिंहासनं प्राप्तुं शक्नोति, ततः कस्यचित् मुकुटं भवितुम् अर्हति । एतेन सह उच्चप्रशासनिकपदेषु उपविष्टानां जनानां भाग्यतारकं अपि तत्र तत्र भवितुम् अर्हति, अतः एतेषां जनानां कृते अतीव सावधानतया, ज्योतिषमार्गदर्शनस्य च अनुसरणं करणीयम्, प्राकृतिक-उत्थान-कारणात् सर्वकारीय-कर्मचारिणः बाधिताः भविष्यन्ति, परन्तु राज्यस्य केन्द्रस्य च सर्वकारः जनानां विश्वासं प्राप्तुं सफलः भविष्यति।

श्रीमद्भागवतव्यासपीठात् द्देशात् देशे विदेशे च ७०० तः अधिकभागवतकथाः कथयित्वा राज्यलोकसेवायोगात् चयनित: अल्पे काले एव स्वस्य प्रशासनिककौशलं सिद्धं कृतवान् चण्डीप्रसादघिल्डियालः व्याख्यायते यत् देवगुरुबृहस्पते: राशिपरिवर्तनेन सर्वाणि राशिचक्राणि निम्नलिखितरूपेण प्रभावितानि भविष्यन्ति, सः सावधानं कृतवान् यत् मौसमविज्ञानं यथा जनान् पूर्वमौसमसम्बद्धसूचनाः दत्त्वा जनान् चेतयति, तथा जनाः अपि भवन्ति स्म ;तथापि जनाः स्वस्य कुण्डली, तालरेखा, वास्तु च विश्लेषितं कृत्वा समये मार्गदर्शनं प्राप्य दुष्टसमयं सद्समये परिवर्तयितुं शक्नुवन्ति।

मेषराशि:- देवगुरुदृष्टिः पञ्चमे नवमे च स्थाने भविष्यति, यत् अस्मिन् काले अस्य राशिस्य मूलनिवासिनः महतीं ऊर्ध्वतां प्रति नेतुं शक्नोति, बशर्ते कुण्डलीयां देवगुरुस्य स्थितिः सम्यक् भवेत्, बालकानां कृते, विवाहाय, हितकरं भवेत्, career.कालः स्वर्णयुगः इव भविष्यति

वृषभराशि:- द्वादशगृहे देवगुरुबृहस्पते: उपस्थितेः कारणात् धार्मिकप्रवचने, ज्योतिषशास्त्रे, स्वव्यापारे च कार्यं कुर्वन्तः जनाः विदेशात् लाभं प्राप्नुयुः, परन्तु स्वास्थ्ये उत्थान्नवनते सम्भावना भविष्यति।

अस्मिन् काले मिथुनराशिजनाः सर्वविधं लाभं प्राप्नुयुः ।

कर्कराशिः- अयं समयान्तरः अतीव उत्तमः भविष्यति परन्तु स्वास्थ्यस्य पालनं कर्तव्यं भवति तथा च शत्रुभ्यः सजगतायाः आवश्यकता वर्तते।

अस्य राशिजनानां कृते अद्भुतः राजयोगः निर्मितः अस्ति, अतः अस्य समयस्य लाभं अवश्यं गृह्यताम्।

कन्याराशि:- घातकस्थाने देवगुरो: उपस्थितिः, अस्य राशे: मूलनिवासिनां स्वास्थ्याय हितकरं न भवति, परन्तु अन्येषु कार्येषु सफलता भविष्यति।

तुला- धनं, पदं, प्रतिष्ठां प्राप्तुं समयः उत्तमः भविष्यति, विवाहितजीवने सम्बन्धानां विषये सावधानता आवश्यकी अस्ति।

वृश्चिक:- पञ्चमगृहस्य स्वामी भूत्वा बृहस्पतिः षष्ठे गृहगमनेन बालसम्बद्धसुखेषु बाधाः सृज्यन्ते, परन्तु धन-पद-प्रतिष्ठा-सम्बद्धेषु कार्येषु सफलता भविष्यति।

धनुराशिः- अस्य राशिजनाः दूषितं कार्यं भविष्यन्ति, ते राज्यपदं प्राप्तुं शक्नुवन्ति, न्यायालयस्य प्रकरणस्य निर्णयः तेषां पक्षे भवितुम् अर्हति।

देवगुरुः अस्य राशि: मूलनिवासिनां कृते चतुर्थे गृहे भविष्यति, अतः मातुः आरोग्यस्य पालनं कर्तव्यं भविष्यति।

कुंभस्य तृतीये गृहे बृहस्पते: उपस्थितेः कारणात् आत्मविश्वासः वर्धते, उच्चपदं प्राप्तुं शक्यते, कनिष्ठानां अग्रजानां च कृते अतीव उत्तमः योगः सृज्यते।

मीनराशि: अस्य राशिस्वामी इति कारणतः द्वितीयस्थाने देवगुरु: बृहस्पते: आगमनं धनं प्रतिष्ठां च प्राप्तुं सर्वोत्तमः समयः भविष्यति, विवाहितजीवने सावधानी आवश्यकी भवति।

मन्त्रध्वनिं यन्त्ररूपेण परिणमयित्वा जीवनस्य सर्वासु समस्यासु समाधानं कर्तुं प्रसिद्धः आचार्यचण्डीप्रसादघिल्डियालः कथयति यत् पारगमनस्य दुष्प्रभावं परिहरितुं जनानां कुण्डलीसमये एव विश्लेषणं करणीयम्।अशुभं परिवर्तयितुं प्रयत्नः करणीयः ।अतः वयं वर्षाम् परिवर्तयितुं न शक्नुमः किन्तु वयं स्वस्य रक्षणं कर्तुं शक्नुमः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button