संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

१२६ संस्कृतशिक्षकाणां मानदस्य विषयः शीघ्रमेव मन्त्रिमण्डले आगमिष्यति

देहरादून। बहुवर्षेभ्यः संस्कृतविद्यालयेषु महाविद्यालयेषु च अध्यापनं कुर्वन्तः १२६ शिक्षकाः मानदेयदानसम्बद्धः विषयः शीघ्रमेव मन्त्रिमण्डले आनयिष्यते।

शिक्षा-संस्कृतशिक्षामन्त्री डॉ.धनसिंहरावतः स्वनिवासस्थाने आयोजिते संघनेतृणां अधिकारिणां च समूहसभायां एतत् प्रकटितवान्, सः अवदत् यत् यथा यथा तस्य समीपं गतं, तथैव 126 शिक्षकाः संस्कृतविद्यालयेषु महाविद्यालयेषु च 126 यावत् अध्यापनं कुर्वन्ति तेषु १५५ शिक्षकान् सम्प्रति मन्त्रिमण्डलस्य अनुशंसया मानदं प्रदत्तं भवति, अधुना तस्यां सूच्यां मानदेयविहीनानां १२६ शिक्षकाणां विषयः अपि मन्त्रिमण्डले आनयन् शीघ्रमेव समाधानं प्राप्स्यति।

संस्कृतशिक्षाविभागे अनेकानि ऐतिहासिकपदानि गृह्यन्ते, यथा छात्राणां शोधार्थं छात्रवृत्तिः, संस्कृत-अकादमीद्वारा शिक्षकाणां व्यवस्था, १३ जिल्हेषु आदर्शसंस्कृतग्रामाणां स्थापना च, अद्यत्वे सभा विशेषतया लम्बितप्रकरणानाम् समाधानार्थम् शिक्षकै:, अधिकारिभिः शिक्षकप्रतिनिधिभिः च सह कृतम् अस्ति, यत् शीघ्रमेव सकारात्मकं परिणामं दास्यति।

सभायां संस्कृतशिक्षासचिवः आईएएस चन्द्रेशयादवः, खण्डाधिकारी राजीवनयनपाण्डेयः, शिक्षाविभागस्य पक्षतः सहायकनिदेशकः डा.चण्डीप्रसादघिल्डियालः, पूर्वशिक्षामन्त्री मन्त्रिप्रसादनैथानी,प्रबन्धशिक्षकसङ्घस्य प्रान्तीयाध्यक्षः जनार्दनकैरवाण:, १२६ शिक्षकसंघाध्यक्षः भगवतीबिजल्वाण:, सूर्यप्रकाशरतूडी, अनूपरावत:,मनोजशर्मा आदय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button